समाचारं

डोङ्ग-यू-योः सुरक्षिततायै किञ्चित् स्थानस्य आवश्यकता वर्तते ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - बीजिंग व्यापार दैनिक
व्यावसायिकसहकार्यस्य अतिरिक्तं, कोऽपि तथाकथितः बाह्यसहायता, विशेषतः "आध्यात्मिकसमर्थनम्", एकलवृत्तेः अनन्तरं डोङ्ग युहुई-हुई-योः कृते अधिकं कष्टप्रदं भविष्यति
परन्तु वृक्षः शान्तः भवितुम् इच्छति परन्तु वायुः न निवर्तते। अगस्तमासस्य ८ दिनाङ्के लुओ योङ्गहाओ इत्यनेन प्राच्यपरीक्षणे, डोङ्ग युहुई-अशान्तिषु च स्वस्य संलग्नता, तथैव यू मिन्होङ्ग्, न्यू ओरिएंटल इत्येतयोः पुनः पुनः आलोचना इत्यादीनां विषयाणां स्पष्टीकरणार्थं ५,००० शब्दानां "निबन्धः" प्रकाशितः
स्पष्टीकरणम् इति उच्यते, परन्तु वस्तुतः पतन् मुद्गरः एव। आख्यानानि चर्चाश्च, चित्राणि, भिडियो च संयोजयित्वा ५,००० शब्देषु लुओ योन्घाओ स्वस्य पूर्वदृष्टिकोणानां मुद्रणं कृतवान् । लुओ योन्घाओ इत्यस्य क्रोधस्य प्रत्यक्षं कारणं कतिपयदिनानि पूर्वं "यु मिन्होङ्गस्य २० वर्षीयः मित्रः लुओ योङ्गाओ इत्यस्य 'पञ्च पापाः' उजागरितवान्" इति उष्णं अन्वेषणम् आसीत् हृदयेन तूफाननेत्रे भवसि तुमवः | लुओ योन्घाओ "झाङ्ग क्षियाङ्ग" (यू मिन्होङ्गस्य २० वर्षीयः मित्रः) च व्यक्तिगतरूपेण स्थितिं प्रविष्टवन्तौ, परन्तु मूलपक्षेभ्यः प्रतिक्रिया न प्राप्नुयुः इति उच्चसंभावना अस्ति
नियन्त्रणात् बहिः यातायातस्य कारणात् डोङ्ग युहुई-डोङ्गफाङ्ग-चयनयोः भाग्यं द्विवारं प्रभावितम् अस्ति, वॉकिंग विद फै इत्यस्य स्थापनातः आरभ्य वाकिंग विद हुई इत्यस्य एकल-वृत्तिपर्यन्तं अन्ते तयोः सह-अस्तित्वं "असह्यम्" अभवत् - न आन्तरिकविसंगतिः इति कारणतः, परन्तु सह-अस्तित्वस्य प्रतिरूपं बाह्यदबावानां सामना कर्तुं कठिनम् आसीत् ।
लुओ योन्घाओ इत्यस्य दृष्टौ "एकः उड्डयनं हानि-हानिः" इति अपि वास्तविकता एषा यत् निवृत्तिः नास्ति । डोङ्ग युहुई तथा हुई पीर् तथा यू मिन्होङ्ग डोङ्गफाङ्ग चयनं यथार्थतया स्वस्य शान्तिं साधयितुं मार्गं प्रारब्धवन्तौ।
नैतिकयुद्धानां व्यतिरिक्तं न तु साहाय्यस्य सम्यक् उपायाः नास्ति इति । किन्तु, एषः वितरणव्यापारः अस्ति, अतः भवान् सहकार्यं कृत्वा आदेशं दातुं शक्नोति। अनेकमाध्यमानां अनुसरण-रिपोर्ट्-मध्ये उभयकम्पनी द्रुततरं कुर्वतः सन्ति । उदाहरणार्थं, हुई पीयर प्रतिभानां भर्तीं कृत्वा आपूर्तिश्रृङ्खलानिर्माणं सुदृढं कृत्वा, अनिवार्यतया स्वस्य पुरातनक्लबस्य सह शिरःस्पर्धां करिष्यति;
भावाः भावानाम् एव सन्ति, व्यापारः च व्यापारस्य भवति स्वस्वसुरक्षितमार्गेषु उत्तरं अधिकं महत्त्वपूर्णम् अस्ति। "वर्धिता श्वश्रूः" लुओ योन्घाओ लाइव प्रसारणकक्षे आदेशं दातुं परं रणनीतिकं समर्थनं दातुं न शक्नोति, सहस्राणि "श्वश्रूः" च डोङ्ग युहुई इत्यस्य जीवनस्य व्यवस्थां कर्तुं न शक्नुवन्ति
विगतवर्षद्वये डोङ्ग युहुई-प्राच्यचयनयोः प्रेम-द्वेष-सम्बन्धः लाइव-प्रसारणस्य ई-वाणिज्यस्य क्षेत्रे एकं विशिष्टं उदाहरणम् अस्ति नाटकीय-उष्ण-अन्वेषणानाम् पृष्ठतः पुरातन-नवीन-चिन्तनस्य आदर्शानां च मध्ये संघर्षः अस्ति : बृहत्-कम्पनयः गर्तस्य समये कथं पटलान् परिवर्तयन्ति ? व्यक्तिगत IP तथा कम्पनीहितयोः सन्तुलनं कथं करणीयम्? व्यावसायिकमूल्यं प्रभावितं कुर्वन्तः प्रशंसकप्रभावस्य पक्षपाताः कुत्र सन्ति? लाइव स्ट्रीमिंग् ई-वाणिज्यस्य सीमा कियत् उच्चा अस्ति?
सर्वविधाः नवीनाः विषयाः डोङ्ग युहुई, यू मिन्होङ्ग्, अपि च मेक ए फ्रेण्ड् (लुओ योन्घाओ), जिओ याङ्ग गे, सिम्बा, ली जियाकी इत्यस्मै अपि क्षिप्ताः... बाजारस्य स्थितिः परिवर्तमानः अस्ति, सम्यक् अनुचितं च वक्तुं कठिनम् अस्ति, तथा च अद्यापि मानकम् उत्तरं नास्ति।
सर्वेषां सुरक्षिततायै किञ्चित् समयः, स्थानं च आवश्यकं भवति, न केवलं वर्तमानकार्यक्रमस्य समाधानार्थं, अपितु भविष्यस्य रणनीतयः अपि विन्यस्तं कर्तुं । राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं मम देशस्य भौतिकवस्तूनाम् ऑनलाइन-खुदरा-विक्रयः २०२३ तमे वर्षे १३,०१७.४ अरब युआन् यावत् भविष्यति । पिण्डुओडुओ, अलीबाबा च। यदि डोङ्ग यू इत्यनेन निर्णीता भूमिका तस्य प्रबन्धितस्य दलस्य च अधिकं संख्यात्मकं भागं न अनुसृत्य भवति चेदपि कृषकाणां साहाय्यं कर्तुं संस्कृतिप्रवर्धनं वा इत्यादिषु आयामेषु प्रतिबद्धताः कथं पूरयितुं शक्यन्ते इति अद्यापि कठिनं बाधकं पारयितुं शक्यते।
यथा तेषां स्वस्वप्रशंसकानां वा "श्वश्रूः" इति विषये भावनात्मकं सम्मुखीकरणं यातायातसमालोचना च अन्ततः समुचिता भवति यत् परपक्षस्य दमनात् उत्तमः रणनीतिः अस्ति यत्: मौनबहुमतं दयालुतया निष्कपटतया च प्रभावितं कर्तुं व्यापारिकमूर्तैः सह कार्यं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया