समाचारं

रूसदेशेन घोषितम् : आतङ्कवादविरोधीकार्यव्यवस्थां त्रयेषु राज्येषु कार्यान्वितम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १० दिनाङ्के समाचारःआरआईए नोवोस्टी इत्यस्य १० अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीराष्ट्रीयआतङ्कवादविरोधी समितिः बेल्गोरोड्, कुर्स्क्, ब्रायनस्क् ओब्लास्ट् इत्यत्र आतङ्कवादविरोधी कार्यप्रणालीं कार्यान्वितुं घोषितवती।
समाचारानुसारं समितिः अवदत् यत् "रूसस्य अनेकप्रदेशान् अस्थिरीकरणाय कीवशासनेन अपूर्वकार्याणि कृतानि" इति कुर्स्क-प्रदेशे युक्रेन-सेनायाः आतङ्कवादी-क्रियाकलापैः नागरिकानां क्षतिः अभवत्, गृहाणि अन्ये च नागरिकसुविधाः नष्टाः च अभवन्
अधिसूचनायां उक्तं यत् – “नागरिकाणां सुरक्षां सुनिश्चित्य शत्रुविध्वंस-टोही-सैनिकैः आतङ्कवादी-आक्रमणानां खतरान् निवारयितुं रूसी-राष्ट्रीय-आतङ्कवाद-विरोधी-समितेः अध्यक्षः, संघीय-सुरक्षा-सेवायाः निदेशकः च बोर्ट्निकोवः निर्णयं कृतवान् यत् as of August 9, 2024 बेल्गोरोड्, ब्रायन्स्क्, कुर्स्क् क्षेत्रेषु आतङ्कवादविरोधीकार्यक्रमानाम् आयोजनं आरभत” इति ।
तदतिरिक्तं नागरिकानां सुरक्षां सुनिश्चित्य, कानूनव्यवस्थां निर्वाहयितुम्, सुविधानां आतङ्कवादविरोधी रक्षणं च सुदृढं कर्तुं प्रासंगिकविभागाः अतिरिक्तपरिहाराः कुर्वन्ति। (संकलित/लि रण) २.
प्रतिवेदन/प्रतिक्रिया