समाचारं

चतुर्थं चीन-ऑस्ट्रेलिया-आर्थिक-व्यापार-शिखरसम्मेलनं प्रथमं समुद्रीय-रेशम-मार्ग-झेन्घे-मञ्चं च सिड्नी-नगरे आयोजितम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सिड्नी, ९ अगस्त (सञ्चारकर्त्ता गु शिहोङ्ग) चतुर्थं चीन-ऑस्ट्रेलिया-आर्थिक-व्यापार-शिखर-सम्मेलनं प्रथम-समुद्री-रेशम-मार्ग-परिकल्पना च आस्ट्रेलिया-चीन-आर्थिक-विज्ञान-प्रौद्योगिकी-संस्कृति-प्रवर्धन-सङ्घस्य, सिङ्गापुर-अन्तर्राष्ट्रीय-संस्थायाः संयुक्तरूपेण आयोजिता आसीत् झेङ्ग हे सोसाइटी तथा मैक्वेरी वाइल्डर् वाणिज्यसङ्घः ९ दिनाङ्के सिड्नीनगरे झेङ्ग हे मञ्चः आयोजितः ।

९ अगस्तदिनाङ्के स्थानीयसमये चतुर्थं चीन-ऑस्ट्रेलिया-आर्थिक-व्यापार-शिखरसम्मेलनं तथा प्रथम-समुद्री-रेशम-मार्ग-झेन्घे-मञ्चः, यस्य सह-आयोजकः आस्ट्रेलिया-चीन-आर्थिक-विज्ञान-प्रौद्योगिकी-संस्कृति-प्रवर्धन-सङ्घः, सिङ्गापुर-अन्तर्राष्ट्रीय-झेन्घे-समाजः च... मैक्वेरी वाइल्डर् वाणिज्यसङ्घः, सिड्नीनगरे आयोजिताः आसन् । चीन न्यूज सर्विस इत्यस्य संवाददाता गु शिहोङ्ग इत्यस्य चित्रम्

अस्मिन् शिखरसम्मेलने आस्ट्रेलिया-चीन-आर्थिक-विज्ञान-प्रौद्योगिकी-संस्कृति-प्रवर्धन-सङ्घस्य अध्यक्षः झोउ दावेइ, सिङ्गापुर-अन्तर्राष्ट्रीय-झेङ्ग-हे-सङ्घस्य अध्यक्षः झाङ्ग-लू, आस्ट्रेलिया-सङ्घीयसर्वकारस्य पूर्वव्यापार-निवेश-मन्त्री एण्ड्रयू रॉब्,... आस्ट्रेलिया-सङ्घीय-संसदस्य सदस्यः जेरोम-लक्सा, सियोल्, आस्ट्रेलिया-चीन-वाणिज्य-उद्योग-सङ्घस्य अध्यक्षः सु-जिन्फेङ्ग्, चीन-ऑस्ट्रेलिया-देशयोः व्यापारप्रतिनिधिः च अस्मिन् कार्यक्रमे उपस्थिताः आसन्

झोउ दावेई इत्यनेन स्वभाषणे उक्तं यत् आस्ट्रेलिया-चीन-आर्थिक-विज्ञान-प्रौद्योगिकी-संस्कृति-प्रवर्धन-सङ्घः चीन-ऑस्ट्रेलिया-आर्थिक-व्यापार-शिखरसम्मेलनस्य सफलतया आतिथ्यं कृतवान् चतुर्वर्षेभ्यः, तथा च प्रत्येकं सत्रं ऑस्ट्रेलिया-सर्वकारस्य चीन-देशस्य च दृढसमर्थनं प्राप्तवान् अस्ति तथा च... ऑस्ट्रेलियादेशस्य उद्यमाः। अस्मिन् वर्षे सिङ्गापुर-अन्तर्राष्ट्रीय-झेङ्ग-हे-सङ्घस्य सहभागितायाः कारणात् शिखरसम्मेलने बहु किमपि परिवर्तनं जातम्, येन एतत् सम्मेलनं नूतन-उच्चतां प्राप्तवान् | सः आशास्ति यत् एशिया-प्रशांतदेशेभ्यः अधिकाः उद्यमाः व्यापारप्रतिनिधिः च भविष्ये भागं गृह्णन्ति, आस्ट्रेलिया-चीन-एशिया-प्रशांत-क्षेत्रस्य च आर्थिक-समृद्धौ संयुक्तरूपेण योगदानं दास्यन्ति |.

झाङ्ग लु इत्यनेन सिङ्गापुर-अन्तर्राष्ट्रीय-झेङ्ग-हे-समाजस्य संस्थापक-पृष्ठभूमिः, मिशनं च परिचयः, तथा च समीक्षा कृता यत् कथं समाजः सिङ्गापुरे आधारितः अस्ति तथा च २००३ तमे वर्षे स्थापनातः आरभ्य झेङ्ग-हे इत्यस्य भावनां समुद्रीय-रेशम-मार्ग-संस्कृतेः च अग्रे सारयति

एण्ड्रयू रॉब् इत्यनेन उक्तं यत् चीनस्य अर्थव्यवस्थायाः विकासेन वैश्विकसमृद्धौ महत् योगदानं जातम् यथावत् चीनस्य सप्तमः बृहत्तमः व्यापारिकः भागीदारः अस्ति ऑस्ट्रेलियादेशस्य दोषान् पूरयति, आस्ट्रेलियादेशस्य लाभाः चीनस्य दोषान् अपि पूरयितुं शक्नुवन्ति ।

जेरोम लक्ष्ल् इत्यनेन दर्शितं यत् चीनदेशः अस्मिन् वर्षे जुलैमासात् चीनदेशं गच्छन्तीनां आस्ट्रेलियादेशस्य नागरिकानां कृते १५ दिवसीयं वीजामुक्तनीतिं कार्यान्वितवान्, यस्याः महत् लाभः अस्ति। भविष्ये आस्ट्रेलिया-चीन-देशयोः आर्थिक-व्यापार-सहकार्य-पर्यटन-शिक्षा-सांस्कृतिक-आदान-प्रदानयोः क्षेत्रेषु सहकार्यस्य व्यापकाः सम्भावनाः सन्ति

आस्ट्रेलिया-चीन-वाणिज्य-उद्योग-सङ्घस्य अध्यक्षः सु क्षिन्फेङ्गः अवदत् यत् जटिल-अन्तर्राष्ट्रीय-स्थितेः सम्मुखे चीन-ऑस्ट्रेलिया-उद्यमैः संयुक्तरूपेण आव्हानानां सामना कर्तुं निकटतया सहकार्यं कर्तव्यम्। इदं शिखरसम्मेलनं न केवलं व्यावसायिकावकाशानां अन्वेषणार्थं मञ्चः, अपितु सूचनाविनिमयस्य प्रवर्धनार्थं सहकार्यतन्त्राणां स्थापनार्थं च सेतुः अपि अस्ति । सः विश्वस्य सर्वेभ्यः उद्यमिनः सफलानुभवं साझां कृत्वा नूतनानां अन्तर्राष्ट्रीयरणनीतीनां संयुक्तरूपेण अन्वेषणं कर्तुं प्रतीक्षां करोति स्म ।

९ अगस्तदिनाङ्के स्थानीयसमये चतुर्थं चीन-ऑस्ट्रेलिया-आर्थिक-व्यापार-शिखरसम्मेलनं तथा प्रथम-समुद्री-रेशम-मार्ग-झेन्घे-मञ्चः, यस्य सह-आयोजकः आस्ट्रेलिया-चीन-आर्थिक-विज्ञान-प्रौद्योगिकी-संस्कृति-प्रवर्धन-सङ्घः, सिङ्गापुर-अन्तर्राष्ट्रीय-झेन्घे-समाजः च... मैक्वेरी वाइल्डर् वाणिज्यसङ्घः, सिड्नीनगरे आयोजिताः आसन् । तस्मिन् दिने शिखरसम्मेलने सहभागिनः प्रतिनिधिभिः चीन-ऑस्ट्रेलिया-देशयोः आर्थिकव्यापारसहकार्यं सांस्कृतिकविनिमयं च कथं सुदृढं कर्तव्यमिति विषये अपि चर्चां कृत्वा विचाराणां आदानप्रदानं कृतम्। चीन न्यूज सर्विस इत्यस्य संवाददाता गु शिहोङ्ग इत्यस्य चित्रम्

तस्मिन् दिने शिखरसम्मेलने चीन आर्थिकसूचनासेवायाः सूचकाङ्ककेन्द्रस्य निदेशकः काओ झान्झोङ्गः ऑनलाइन-भाषणं कृत्वा प्रतिभागिभिः सह सिन्हुआ-समाचार-संस्थायाः सिन्हुआ-सूचकाङ्क-दलस्य शोधनिष्कर्षान् साझां कृतवान् यत् दृष्ट्या आरसीईपी-क्षेत्रे केन्द्रितः अस्ति व्यापारस्य, बन्दरगाहस्य, नगरानां च । सभायां प्रतिनिधिभिः चीन-ऑस्ट्रेलिया-देशयोः आर्थिकव्यापारसहकार्यं सांस्कृतिकविनिमयं च कथं सुदृढं कर्तव्यमिति विषये अपि चर्चां कृत्वा विचाराणां आदानप्रदानं कृतम्। (उपरि)

(China News Network) ९.

प्रतिवेदन/प्रतिक्रिया