समाचारं

समयः निर्धारितः अस्ति ! हैरिस्-ट्रम्पयोः प्रथमा वादविवादः सेप्टेम्बरमासे भविष्यति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी रिपब्लिकनपक्षस्य उम्मीदवारः पूर्वराष्ट्रपतिः ट्रम्पः, अमेरिकीडेमोक्रेटिकपक्षस्य उम्मीदवारः वर्तमानः उपराष्ट्रपतिः हैरिस् च क्रमशः गुरुवासरे उक्तवन्तः यत् तेषां मध्ये १० सितम्बर् दिनाङ्के वादविवादः भविष्यति।
उभयपक्षेण येषु वादविवादेषु भागं ग्रहीतुं पुष्टिः कृता तदतिरिक्तं ट्रम्पः वादविवादस्य तिथयः ४ सेप्टेम्बर्, २५ सेप्टेम्बर् च प्रस्तावितवान्, परन्तु हैरिस्-दलेन अद्यापि पुष्टिः न कृता यत् ते उपस्थिताः भविष्यन्ति वा इति।
तस्मिन् दिने फ्लोरिडा-राज्यस्य पामबीच्-नगरस्य मार्-ए-लागो-नगरे ट्रम्पः अवदत् यत्, “अहं मन्ये एते वादविवादाः अतीव बोधकाः भविष्यन्ति” इति ।
तस्मिन् दिने मिशिगननगरे प्रचारं कुर्वन् आसीत् हैरिस् प्रतिवदति स्म यत् "अहं डोनाल्ड ट्रम्पस्य वादविवादं कर्तुं उत्सुकः अस्मि। अस्माकं तिथिः सितम्बरमासस्य १० दिनाङ्कः अस्ति। अहं श्रुतवान् यत् सः अन्ततः सहमतः अभवत्, अहं च तत् प्रतीक्षामि two वादविवादस्य समये हैरिस् इत्यनेन उक्तं यत् सा "अतिरिक्तविमर्शाः भवेयुः वा इति विषये चर्चां कृत्वा प्रसन्ना अस्ति" इति ।
हैरिस् इत्यनेन सह राष्ट्रपतिपदस्य वादविवादस्य अतिरिक्तं ट्रम्पः अपि अवदत् यत् उपराष्ट्रपतिपदस्य उम्मीदवारः वैन्स् हैरिस् इत्यस्य उपराष्ट्रपतिपदस्य उम्मीदवारस्य मिनेसोटा-राज्यपालस्य वाल्ज् इत्यस्य वादविवादं कर्तुं शक्नोति इति आशास्ति।
ट्रम्पः स्वयमेव दीर्घकालं यावत् अवकाशं ददाति?
ट्रम्पः गुरुवासरे अवदत् यत् अगस्तमासस्य २२ दिनाङ्के डेमोक्रेटिक-राष्ट्रीय-सम्मेलनस्य पूर्वं राष्ट्रपति-प्रचार-सभां कर्तुं सः योजनां न करोति।
ट्रम्पस्य घोषणया तस्य नवीनतमस्य समयसूचनायाः, अन्तिमवारं राष्ट्रपतिपदस्य च, २०१६ तमस्य वर्षस्य जुलैमासे च तुलना कृता । तत्कालीनप्रचार अभिलेखानुसारं ट्रम्पः १५ राज्येषु २७ प्रचारसभाः कृतवान् । अस्मिन् मासे अद्यावधि ट्रम्पः केवलम् एकमेव सभां कृतवान्।
गुरुवासरे एकः संवाददाता ट्रम्पं पृष्टवान् यत् "सः अद्यैव किमर्थं अभियानं कर्तुं न सज्जः अस्ति, न च सज्जः अस्ति" इति।
"यतो हि अहम् एतावत् अग्रे अस्मि" इति ट्रम्पः अवदत्, "अहं इच्छामि यत् ते समागमं समाप्तं कुर्वन्तु, अहं च स्वशर्तैः प्रचारं करोमि" इति ।
यदा एकः संवाददाता पृष्टवान् यत् भवान् तस्मिन् समये प्रचारार्थं बहिः गमिष्यति वा इति तदा ट्रम्पः अवदत् यत् - "आम्, तेषां सम्मेलनस्य समाप्तेः अनन्तरम्" इति ।
ट्रम्पस्य "गृहे अभियानस्य" तुलने ट्रम्पस्य रनिंग मेट् वैन्स् इत्यस्य कार्यक्रमे बहुविधस्विंग् राज्यानां भ्रमणं समावेशितं भविष्यति।
मंगलवासरे पेन्सिल्वेनिया-राज्यस्य फिलाडेल्फिया-नगरे एकस्मिन् कार्यक्रमे गच्छन् वैन्स् ट्रम्पस्य "सभायाः आयोजनं विरामं कर्तुं" निर्णयस्य रक्षणं कृतवान्, सः ट्रम्पः च "विभाजनं विजयं च" इति रणनीतिं स्वीकुर्वतः इति अवदत्
"प्रथमं कार्यं भवद्भिः कर्तव्यं तत्र बहिः गन्तुम्, जनानां सह वार्तालापं कर्तुं, मीडियाभिः सह वार्तालापः करणीयः" इति वैन्सः अवदत् "अन्तिमं कार्यं यत् भवन्तः कर्तुम् इच्छन्ति तत् संसाधनानाम् संग्रहणम्। अहं च जानामि यत् ट्रम्पः तत् कर्तुं व्यस्तः अस्ति।
"स्पष्टतया वयं कदाचित् एकत्र आयोजनानि करिष्यामः" इति वैन्सः अवदत्, "किन्तु अहं मन्ये यत् अस्माकं कृते द्वौ जनाः सन्ति ये द्वौ अपि बहिः गत्वा सन्देशं बहिः आनेतुं शक्नुवन्ति इति तथ्यस्य लाभं गृह्णीमः" इति।
वैन्सः बुधवासरे मिशिगन-विस्कॉन्सिन-नगरयोः अस्मिन् सप्ताहे हैरिस्-वाल्ज्-योः अभियानस्य विरामस्य विरुद्धं पुश बैक्-रूपेण वदति स्म । सः गुरुवासरे उत्तरकैरोलिनादेशे द्वौ कार्यक्रमौ योजनां कृतवान् आसीत्, परन्तु ताः योजनाः उष्णकटिबंधीयतूफानस्य कारणेन स्थगिताः आसन्।
ट्रम्पस्य बृहत्प्रचारसभायाः विपरीतम् अस्मिन् सप्ताहे वैन्सस्य प्रचारकार्यक्रमेषु कश्चन अपि "सभा" इति परिभाषितः नासीत् । तस्य स्थाने वैन्स् इत्यस्य अन्तरक्रियायाः बिलम् "रेमार्क्स् टु द प्रेस" इति कृतम्, यत्र केवलं कर्मचारिणां, मीडिया-सञ्चारकर्तृणां, समर्थकानां च लघुसमूहः एव उपस्थितः आसीत् ।
दलं हैरिस् व्यस्तम् अस्ति
मंगलवासरे रात्रौ फिलाडेल्फियानगरे प्रथमवारं सभायां उपस्थितौ हैरिस् वाल्ज् च बुधवासरे गुरुवासरे च विस्कॉन्सिन-मिशिगन-नगरयोः सभां कृत्वा भाषितवन्तौ। हैरिस्-दलस्य वक्तव्ये उक्तं यत्, तौ अस्मिन् शुक्रवासरे एरिजोना-नगरं, शनिवासरे च नेवाडा-नगरं च आयोजनार्थं गमिष्यतः ।
गुरुवासरे मिशिगननगरे यूएडब्ल्यू इत्यनेन सह प्रचारं कुर्वन्तौ हैरिस्, वाल्ज् च संघस्य सदस्येभ्यः संघसङ्गठनस्य समर्थनं प्रकटितवन्तौ।
"एतत् सामूहिकस्य विषये अस्ति" इति हैरिस् स्वभाषणे अवदत् "अस्माभिः अवगन्तुं आवश्यकं यत् कोऽपि एकः एव न भवेत्, वयं सर्वे एकत्र अस्मिन् स्मः। किं भवन्तः जानन्ति यत् मया मम सम्पूर्णं करियरं किमर्थं संघानां श्रमस्य च कृते युद्धं कृतम्? ? यतः अहं अवधारणाम् अवगच्छामि, सामूहिकसौदामिकेः पृष्ठतः च उदात्तसंकल्पनाम्” इति।
स्वस्य अभियानस्य आरम्भात् परं सप्ताहेषु हैरिस् श्रमिकसङ्घस्य समर्थनं प्रेम्णा पश्यति, यत् स्विंग् राज्येषु श्रमिकवर्गस्य मतदातानां मध्ये तस्याः समर्थनं प्राप्तुं सम्भाव्यतया साहाय्यं करोति इति दृश्यते हैरिस् अभियानेन गुरुवासरे ज्ञापनपत्रे उक्तं यत् नवम्बरमासे डेमोक्रेटिकपक्षस्य सफलतां चालयितुं संघस्य कार्यकर्तारः साहाय्यं करिष्यन्ति।
"स्विंग् राज्येषु २७ लक्षं यूनियनसदस्याः सन्ति। चतुर्वर्षपूर्वं प्रमुखराज्येषु प्रायः ४५,००० मतैः निर्वाचनस्य परिणामः निर्धारितः, यत् महत्त्वपूर्णं हैरिस् अभियानप्रबन्धकः जूली चावेज् रोड्रीग्जः यूनाइटेड् ऑटो वर्कर्स् इत्यस्मै किञ्चित् पूर्वं जारीकृतं ज्ञापनपत्रं पठितवान् घटना इति ।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया