समाचारं

कोरियादेशस्य मीडिया : दक्षिणकोरियादेशस्य श्वापदमांसप्रतिबन्धनियमः आधिकारिकतया कार्यान्वितः अस्ति, भोजनार्थं प्रजननं वधं च सर्वथा निषिद्धं भविष्यति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] Yonhap News Agency इत्यनेन ७ दिनाङ्के ज्ञापितं यत् दक्षिणकोरियासर्वकारेण तस्मिन् एव दिने "खाद्यप्रयोजनार्थं श्वापदानां प्रजननस्य, वधस्य, वितरणस्य च समाप्तेः विषये विशेषकानूनम्" औपचारिकरूपेण कार्यान्वितुं आरब्धम्, तथा च एकं... त्रिवर्षीय बफर अवधि।
दक्षिणकोरियादेशस्य कृषि, वानिकी, पशुपालन, खाद्यमन्त्रालयस्य अनुसारं २०२७ तमस्य वर्षस्य फरवरी-मासस्य ७ दिनाङ्कात् आरभ्य दक्षिणकोरियादेशः भोजनार्थं श्वापदानां प्रजननं, वधं, परिसञ्चरणं, विक्रयणं च पूर्णतया निषिद्धं करिष्यति बफरकालस्य कालखण्डे दक्षिणकोरियासर्वकाराः सर्वेषु स्तरेषु खाद्यकुक्कुरकृषकाणां, वधशालानां, वितरणकम्पनीनां, खानपानकम्पनीनां अन्येषां च सम्बद्धानां उद्यमानाम् आर्थिकसहायतां प्रदास्यन्ति ये परिचालनं परिवर्तयन्ति वा स्थगयन्ति वा। अत्र ५,६२५ खाद्यकुक्कुरसम्बद्धाः कम्पनीः अनुदानस्य आवश्यकतां अनुभवन्ति, विशिष्टराशिः च सेप्टेम्बरमासे घोषितः भविष्यति ।
कोरिया हेराल्ड्-पत्रिकायाः ​​समाचारः अस्ति यत् २०२७ तमे वर्षे विधेयकस्य बफर-कालस्य समाप्तेः अनन्तरं ये व्यक्तिः श्वापद-मांसस्य उत्पादनार्थं श्वापदान् वधयन्ति, तेषां कृते ३ वर्षपर्यन्तं कारावासः अथवा ३० मिलियन-वॉन् (१०,००० वोन, प्रायः ५२.१ युआन्) दण्डः, वर्धमानः भविष्यति dogs यः कोऽपि श्वापदमांसस्य उत्पादनं वा विक्रयणं वा करोति तस्य दण्डः वर्षद्वयपर्यन्तं कारावासः वा द्विकोटिवोन् दण्डः वा भविष्यति ।
कोरियादेशे शतशः वर्षाणि यावत् श्वापदमांसम् खादितम् अस्ति । २०२२ तमे वर्षे यिन ज़ियुए दक्षिणकोरियादेशस्य राष्ट्रपतित्वेन निर्वाचिता ततः परं दक्षिणकोरियादेशस्य प्रथममहिला किम जियान्क्सी इत्ययं देशस्य श्वापदमांसभक्षणस्य प्रथां समाप्तं करिष्यामि इति वदति। कोरिया न्यूज एजेन्सी इत्यनेन ज्ञापितं यत् कोरियाई कुक्कुरप्रजननसङ्घः कानूनस्य कार्यान्वयनेन दृढतया असन्तुष्टः अस्ति तथा च मन्यते यत् समर्थनपरिहारं विना व्यापारसमापनयोजनायाः बलात् कार्यान्वयनेन केवलं खाद्यकुक्कुरसम्बद्धे उद्योगे अभ्यासकानां मूलभूतानाम् अधिकारानां उल्लङ्घनं भविष्यति। अपि च, खाद्यकुक्कुरसम्बद्धे उद्योगे अभ्यासकानां क्षतिपूर्ति-आवश्यकतानां पूर्तये केवलं सर्वकारस्य पर्याप्तं बजटं नास्ति । अस्य कानूनस्य कार्यान्वयनस्य विषये "सियोल न्यूज" इत्यनेन ज्ञातं यत् दक्षिणकोरियादेशस्य डाएगुनगरे श्वापदमांससूपभोजनागारस्य स्वामी किम इत्यनेन उक्तं यत् श्वापदमांसभक्षणानाम् संख्या निरन्तरं न्यूनीभवति, तत्सम्बद्धाः उद्योगाः स्वयमेव अन्तर्धानं भविष्यन्ति न जानन्ति किमर्थं अद्यापि नियमः अस्ति” इति। चिल्सुङ्ग-विपण्ये पूर्वं ५० तः अधिकाः श्वापद-मांस-सूप-भोजनागाराः प्रचलन्ति स्म, परन्तु कोरिया-समाजस्य श्वापद-मांस-विषये दृष्टिकोणेषु परिवर्तनस्य अनन्तरं केवलं चत्वारि श्वापद-मांस-सूप-भोजनागाराः एव व्यापारे अवशिष्टाः आसन् दक्षिणकोरियादेशे श्वापदमांसस्य विकल्परूपेण गणितस्य कृष्णबकमांसस्य मूल्यं वर्धितम् इति कोरियादेशस्य मीडिया-माध्यमेन अवलोकितम् । कोरिया हेराल्ड् इति पत्रिकायाः ​​समाचारः अस्ति यत् कोरियादेशस्य कृष्णबकसङ्घस्य नवीनतमानुमानानाम् अनुसारं जूनमासपर्यन्तं कृष्णबकमांसस्य थोकमूल्यं प्रतिकिलोग्रामं २०,००० वॉन् आसीत्, यत् वर्षत्रयपूर्वस्य अपेक्षया ५०% अधिकं वर्धितम् अस्ति (झाओ झेन्) ९.
(स्रोतः : ग्लोबल टाइम्स्)
प्रतिवेदन/प्रतिक्रिया