समाचारं

फुकिङ्ग्, फुजियान् - समुद्रवायुः "उड्डीयते" सहस्राणि गृहाणि प्रकाशयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनयुवादैनिकग्राहकः, फूझौ, ८ अगस्त (चीनयुवादैनिकः·चीनयुवादैनिकप्रशिक्षुः संवाददाता लु जियान, संवाददाता तियान होङ्गवेई) "तत् भयङ्करं भवितुमर्हति, एतत् १०० मीटर् अधिकं ऊर्ध्वम् अस्ति!" his first time यदा अहं पवनचक्रस्य केबिनस्य बहिः आरुह्य मम हस्ताः कम्पिताः आसन्, अहं सर्वथा चलितुं न साहसं कृतवान्, परन्तु पश्चात् अभ्यस्तः अभवम्।
पेरिस-ओलम्पिक-क्रीडायां महिलानां १० मीटर्-मञ्च-प्रतियोगितायाः दृश्यम् अद्यापि अस्माकं दृष्टेः समक्षं वर्तते, चीन-देशस्य क्रीडकौ क्वान् होङ्गचान्, चेन् युक्सी च चीन-देशस्य कृते स्वर्ण-रजत-पदकानि निरन्तरं प्राप्तुं स्वस्य प्रवीणकौशलस्य उपरि अवलम्ब्य असंख्य-जनानाम् हृदये नायकाः अभवन् | . फुजियान्-नगरे यदा संवाददाता "उच्चगुणवत्ता-विकास-अनुसन्धान-भ्रमण"-विषयक-साक्षात्कार-कार्यक्रमे भागं गृहीतवान् तदा ते फुकिङ्ग्-नगरस्य सिङ्हुआ-बे-अपतटीय-पवन-फार्म-इत्यत्र आगत्य "नायकानां" समूहेन सह मिलितवन्तः ये १०० मीटर्-उच्चतायां कार्यं कुर्वन्तः आसन् समुद्रः, सहस्राणि गृहाणि प्रकाशयन्।
फुकिङ्ग् जिंगहुआ खाड़ी अपतटीयपवनक्षेत्रं फुजियन् ऊर्जासमूहेन चीनत्रिगर्जनिगमेन च संयुक्तरूपेण निवेशितं निर्मितं च अस्ति पवनक्षेत्रस्य कुलस्थापिता क्षमता ३५७.४ मेगावाट् अस्ति, तथा च सहायकसुविधारूपेण २२० केवी अपतटीयबूस्टरस्थानकं निर्मितं भविष्यति ।
चेङ्ग शुआङ्गबाओ चीनयुवा दैनिकस्य चीनयुवा दैनिकस्य च पत्रकारैः सह उक्तवान् यत् ५० वर्षीयः सः पञ्चवर्षेभ्यः फुकिङ्ग्नगरस्य सिङ्हुआ बे अपतटीयपवनक्षेत्रे कार्यं कुर्वन् अस्ति। तस्य मुख्यं कार्यं पवनचक्कीयाः मध्ये आरुह्य पवनचक्कीयाः जलीयपिचप्रणाली, मुख्यनियन्त्रणप्रणाली, गियरबॉक्स, जनरेटर इत्यादीनां जाँचः भवति । "सामान्यतया सप्ताहे ३-५ वारं निरीक्षणार्थं समुद्रं गन्तुं भवति, परन्तु यदि अधिकं भवति तर्हि निरीक्षणार्थं, परिपालनार्थं च दिवसे द्विवारं पवनचक्रेण आरुह्य गन्तुं शक्यते।
Xinghua खाड़ी अपतटीय विद्युत संयंत्र। चीनयुवादैनिकस्य चीनयुवादैनिकस्य च प्रशिक्षुसंवादकस्य लु जियानस्य छायाचित्रम्
"आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य तूफानात् पूर्वं अस्माकं नियमाः आसन् येषु पवनचक्रस्य उपयोगः निषिद्धः आसीत् । परन्तु आन्ध्रप्रदेशस्य तात्कालिकं परिपालनस्य आवश्यकता आसीत् इति कारणतः वयं मूलतः प्रातः ७:३० वादनतः सायं ११:०० वादनपर्यन्तं कार्यं कृतवन्तः। "क्लान्तत्वस्य अतिरिक्तं अन्यत् वस्तु उष्णम् अस्ति। शरीरस्य अधिकतमं आन्तरिकं तापमानं ६०-७० डिग्री सेल्सियसपर्यन्तं भवितुम् अर्हति। यदि शीतलं भवति तर्हि केवलं ३० डिग्री सेल्सियसतः अधिकं भवति, अतः वयं तापघातस्य निवारणे महत् ध्यानं दद्मः तथा च प्रतिदिनं प्रायः द्वौ लीटरौ लवणस्य सोडा पिबन्तु।"
आवागमनात् पूर्वं पश्चात् च निरीक्षणस्य, परिपालनस्य च अतिरिक्तं आन्ध्रप्रदेशस्य आगमनसमये बुद्धिमान् नियन्त्रणं तथैव महत्त्वपूर्णम् अस्ति । फुकिङ्ग् जलडमरूमध्य विद्युत् उत्पादन कम्पनी लिमिटेड् इत्यस्य विद्युत्सञ्चालनविभागस्य उपप्रबन्धकः वाङ्ग जियाबिन् इत्यनेन पत्रकारैः उक्तं यत्, "यदा वायुवेगः प्रति सेकण्ड् ३ मीटर् न्यूनः भवति तदा वयं स्वस्य ब्लेड्स् समायोजयिष्यामः।" वयं स्टैण्डबाई इत्यत्र भवामः तथा च १० मीटर् तः २५ मीटर् यावत् पूर्णशक्त्या कार्यं करिष्यामः , ततः २५ मीटर् यावत् शक्तिं न्यूनीकरोमः, ३० मीटर् यावत् प्रत्यक्षतया धावनं त्यजामः” इति ।
वाङ्ग जियाबिन् इत्यनेन उक्तं यत् १६ मेगावाट् पवनचक्रं एकस्मिन् क्रान्तिकाले ३४ किलोवाट्-घण्टानां विद्युत् उत्पादनं कर्तुं शक्नोति, यत् वर्षे ६६ मिलियन किलोवाट्-घण्टानां विद्युत् उत्पादनं कर्तुं शक्नोति, यत् ३६,००० गृहेषु विद्युत्-उपभोगस्य बराबरम् अस्ति वर्तमान समये अपतटीयपवनक्षेत्रपरियोजनायाः निर्माणं द्वयोः चरणयोः कृता अस्ति, यत्र कुलम् ५९ पवनचक्राणि स्थापितानि सन्ति, यत्र कुलस्थापनक्षमता ३५७.४ मेगावाट् अस्ति
"चीन साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण समीक्षितः अनुमोदितः च योजनायाः त्वरिततां कर्तुं प्रस्तावम् अयच्छत् तथा च... नवीन ऊर्जाव्यवस्थानां निर्माणं तथा नूतन ऊर्जा उपभोगस्य नियमनस्य च नीतयः उपायाः च सुधारयितुम्। जलवायुपरिवर्तनस्य अनुकूलतायै कार्यव्यवस्थायां सुधारः करणीयः। ऊर्जा-उपभोगस्य द्वय-नियन्त्रणात् कार्बन-उत्सर्जनस्य द्वय-नियन्त्रणं प्रति व्यापक-परिवर्तनार्थं नूतनं तन्त्रं स्थापयन्तु ।
चीनस्य थ्री गॉर्ज्स् विद्युत् परिचालनप्रबन्धकः चेङ्ग शुआङ्गबाओ झिंगहुआ खाड़ी अपतटीयपवनक्षेत्रस्य पवनटरबाइनकेबिनस्य अन्तः मुख्यनियन्त्रणप्रणाल्याः निरीक्षणं करोति। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
"अत्र वयं यस्मात् कारणात् स्थलं चयनं कृतवन्तः तस्य कारणं मुख्यतया फुजियान्-नगरस्य उत्तम-पवन-संसाधन-स्थितेः, गहन-जल-बन्दरगाहस्य च लाभं गृहीत्वा विद्युत्-उत्पादन-दक्षतायां, पवन-टरबाइन-परिवहनस्य च उन्नयनार्थं विचारः अस्ति पार्क, पत्रकारैः उक्तवान् यत् एतेन प्रकारेण व्ययः न्यूनीकर्तुं शक्यते, कार्यक्षमतां च वर्धयितुं शक्यते, एतेन उपायाः स्वच्छशक्तिं "महत्त्वपूर्णा" इति पर्यायरूपेण अपि न भवन्ति . एतावता अस्माकं अपतटीयपवनचक्राणां बोलीमूल्यं प्रतिकिलोवाट् प्रायः ३,००० युआन् यावत् न्यूनीकृतम् अस्ति।" ”
अद्यत्वे, झिंगहुआ खाड़ी द्वितीयचरणपरियोजना अपतटीयपवनटरबाइनढेरमूलानां "विश्वकोशः" इति नाम्ना प्रसिद्धा अस्ति, यत् "टाइफूनक्षेत्रेषु पूर्वतनावयुक्तलंगरबोल्ट-धारकपवनटरबाइनमूलानां प्रथमसमूहस्य अनुप्रयोगस्य" अग्रणी अस्ति यदा एतत् कार्यं प्रारब्धम् तदा आरभ्य फुकिङ्ग् जिंग्हुआ बे अपतटीयपवनक्षेत्रं ५.२ अरब किलोवाट्-घण्टाभ्यः अधिकं विद्युत् उत्पादनं कृतवान्, यत् अङ्गारस्य उपभोगं प्रायः १५.७ मिलियनटनं न्यूनीकर्तुं कार्बनडाय-आक्साइड् उत्सर्जनं प्रायः ३.८३ मिलियन टनं न्यूनीकर्तुं च समकक्षम् अस्ति
(स्रोतः चीन युवा दैनिक ग्राहकः)
प्रतिवेदन/प्रतिक्रिया