समाचारं

डोपिंग शङ्कायाः ​​केन्द्रः नाइटन् क्रीडायाः अनन्तरं शान्ततया स्खलितः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस-ओलम्पिक-क्रीडायाः पुरुषाणां २०० मीटर्-अन्तिम-क्रीडायाः समाप्तिः ८ तमे स्थानीयसमये अभवत्, यः डोपिंग-परीक्षायां सकारात्मकः अभवत् किन्तु तदपि भागं ग्रहीतुं अनुमतिः आसीत् यद्यपि सः पदकं प्राप्तुं असफलः अभवत् तथापि नाइटन् बहिः जगतः विशेषतः माध्यमानां ध्यानस्य केन्द्रं आसीत् । बहवः संवाददातारः नाइटन् इत्यस्मात् कतिपयानि वचनानि प्राप्नुयुः इति आशां कृतवन्तः, परन्तु ते तं न दृष्टवन्तः अपि ।
शीर्षकम् : अगस्तमासस्य ७ दिनाङ्के अमेरिकनक्रीडकः नाइटन्, जिम्बाब्वेदेशस्य खिलाडी मकारावु, लाइबेरियादेशस्य खिलाडी फौन्ब्रा च (वामतः दक्षिणतः) प्रतियोगितायाः समये रेखां लङ्घितवन्तौ । स्रोतः - सिन्हुआ न्यूज एजेन्सी
अस्मिन् वर्षे मार्चमासस्य २६ दिनाङ्के प्रतियोगितायाः बहिः डोपिंगपरीक्षायाः समये नाइटन् स्टेरॉयड् (ट्रेन्बोलोन्) इत्यस्य सकारात्मकं ज्ञातम् । परन्तु संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी (USADA) इत्यनेन पेरिस् ओलम्पिकस्य घरेलुयोग्यताप्रतियोगितायाः आरम्भात् पूर्वं आकस्मिकनिर्णयः कृतः यत् नाइटन् इत्यस्य सकारात्मकपरिणामस्य कारणं क्रीडकस्य दूषितमांसस्य सेवनेन अभवत्, ततः क ban on him and allow him to अन्ततः पेरिस् ओलम्पिकक्रीडायां अमेरिकादेशस्य प्रतिनिधित्वं कृतवान् ।
चीन-एण्टी-डोपिंग-केन्द्रेण पूर्वं एकं वक्तव्यं जारीकृतं यत् यूएसएडीए-संस्थायाः नाइटन्-सकारात्मक-डोपिंग-परीक्षणस्य निबन्धनस्य विषये सार्वजनिकरूपेण प्रश्नः कृतः, यत् एतत् मन्यते यत् अस्मिन् प्रकरणे बहवः संशयाः अद्यापि अनवधानाः सन्ति, तथा च अमेरिकन-क्रीडकानां कृते डोपिंग-उल्लङ्घनानि आच्छादयितुं यूएसएडीए-संस्थायाः अवैध-कार्यक्रमस्य स्वतन्त्र-अनुसन्धानस्य आह्वानं कृतवान् तेषां प्रतियोगितासु भागं ग्रहीतुं अनुमतिं ददाति तथा च USADA इत्यनेन तत्क्षणमेव सम्बद्धस्य प्रकरणस्य विवरणं प्रकाशयितुं आवश्यकम्।
इवेण्ट्-आवश्यकतानुसारं सर्वेषां क्रीडकानां मीडिया-मिश्रित-साक्षात्कार-क्षेत्रस्य माध्यमेन आयोजनस्थलं त्यक्तव्यम् । यदा २०० मीटर् दौडः समाप्तः तदा संवाददातारः मिश्रितखननक्षेत्रं प्रति त्वरितरूपेण गत्वा बहुकालं प्रतीक्षन्ते स्म, परन्तु नाइटन् कदापि न दृष्टः ।तस्य तीक्ष्णविपरीतरूपेण स्पर्धायां रजतपदकं प्राप्तवान् नाइटन्-सहचरः बेडनारेक्-इत्यनेन संवाददातृणां सम्मुखे उदारतापूर्वकं वदति स्म, नूतनमुकुटस्य परीक्षणं सकारात्मकं जातः लाइल्सः अपि अद्यकाले मीडिया-सञ्चारमाध्यमेषु स्वस्य परिचयं कर्तुं मुखौटं धारयति स्म न दर्शितवान्। यदा एकः संवाददाता Team USA कर्मचारिणः सदस्यं नाइटन् इत्यस्य स्थलस्य विषये पृष्टवान् तदा सा अवदत् यत् "नाइटन् इतः गतः। सः न स्थितवान्।"
शीर्षकम् : अगस्तमासस्य ७ दिनाङ्के अमेरिकनः खिलाडी नाइटन् क्रीडायाः अनन्तरं। तस्मिन् एव दिने पेरिस् ओलम्पिकस्य पुरुषाणां २०० मीटर् ट्रैक एण्ड् फील्ड् सेमीफाइनल् स्पर्धा स्टेड् डी फ्रान्स् इत्यत्र अभवत् । स्रोतः - सिन्हुआ न्यूज एजेन्सी
न केवलं, मीडियासहकारिणां मते नाइटन् अपि अमेरिकनटीवी-सञ्चारकर्तृणां साक्षात्कारक्षेत्रं एकं वचनं न वदन् त्वरितम् अगच्छत् ।
पेरिस-ओलम्पिक-क्रीडायाः पूर्वं केचन पाश्चात्य-माध्यमाः २०२१ तमे वर्षे चीनीय-तैरकानां खाद्य-प्रदूषण-घटनायाः प्रचारं बहुधा कुर्वन्ति स्म चीनी तैरकाः झाङ्ग युफेई, वाङ्ग शुन् च तथ्यानां, आँकडानां च आधारेण सकारात्मकं प्रतिक्रियां दत्तवन्तौ यथा चीनीयक्रीडकानां सक्रियसहकार्यं नित्यं डोपिंगपरीक्षाभिः सह। झाङ्ग युफेइ अपि तीक्ष्णतया विनयेन च पृष्टवान् यत् - "किं भवता मादकद्रव्याणि प्रयुक्तानि? डोपिंग् परीक्षणेन स्पष्टं परिणामं दातुं शक्यते। चीनीयक्रीडकाः द्रुतगत्या तरणं कुर्वन्तः किमर्थं प्रश्नाः भवन्ति? अमेरिकनक्रीडकः फेल्प्स् ८ स्वर्णपदकानि प्राप्तवान् किमर्थं कोऽपि तस्य प्रश्नं कर्तुं न साहसं कृतवान्?
तथाअमेरिकनक्रीडकाः ये सर्वदा स्वस्य अभिव्यक्तिं कर्तुं प्रीयन्ते ते अस्मिन् समये मौनम् किमर्थम्?
प्रतिवेदन/प्रतिक्रिया