समाचारं

"वयं प्रायः अमेरिकादेशस्य ५१तमं राज्यं भवेम... ते इच्छन्ति यत् चीनदेशः केवलं नौकायाः ​​पादचालनं कर्तुं शक्नोति।"

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"'अमेरिका-यूके-ऑस्ट्रेलिया-त्रिपक्षीयसुरक्षासाझेदारी' (AUKUS) वस्तुतः ऑस्ट्रेलिया-देशस्य सैन्यनियन्त्रणम् अस्ति, तथा च आस्ट्रेलिया-सर्वकारस्य नीतयः आस्ट्रेलिया-देशस्य पूर्व-ऑस्ट्रेलिया-प्रधानमन्त्री पौल-कीटिङ्ग् ८ ऑन-राज्ये परिणमयितुं शक्नुवन्ति तस्मिन् एव दिने सायंकाले सः आस्ट्रेलिया-प्रसारणनिगमस्य (ABC) समसामयिककार्याणां वार्तालापकार्यक्रमस्य "७.३०" इति क्रोधेन आलोचनां कृतवान् ।
समाचारानुसारं तस्मिन् दिने कीटिङ्ग् इत्यनेन कार्यक्रमे आलोचना कृता यत् एशिया-प्रशांतक्षेत्रे चीनस्य वर्धमानस्य प्रभावस्य गुप्तरूपेण निरीक्षणं सन्तुलनं च कर्तुं अमेरिका-ब्रिटेन-देशयोः सह सैन्यसाझेदारीम् अस्थापयित्वा आस्ट्रेलिया-देशः "लक्ष्यं" भविष्यति
"यदि वयं AUKUS-सङ्घं न गतवन्तः स्मः तर्हि अस्माकं तस्य रक्षणस्य आवश्यकता न स्यात्। यदि अस्माकं अमेरिका-सदृशः 'आक्रामकः मित्रराष्ट्रः' नासीत् तर्हि कोऽपि ऑस्ट्रेलिया-देशे आक्रमणं न करिष्यति स्म । एतादृशेन मित्रपक्षेण 'रक्षितः' भवितुं न अपि तु वयं स्वयमेव श्रेष्ठाः भविष्यामः" इति टिङ्ग् अवदत् यत् आस्ट्रेलियादेशः स्वस्य रक्षणाय पूर्णतया समर्थः अस्ति।
यदा यजमानेन पृष्टं यत् सः अमेरिकादेशं किमर्थं "आक्रमणम्" इति उक्तवान् तदा कीटिङ्ग् इत्यनेन उक्तं यत्, "अमेरिकादेशः अटलाण्टिकतः एशियायाः बृहत्तमं शक्तिं चीनं प्रति अङ्गुलीं दर्शयितुं प्रयतते" इति
ऑस्ट्रेलियादेशस्य पूर्वप्रधानमन्त्री कीटिङ्ग् इत्यस्य विडियोस्य स्क्रीनशॉट्
कीटिङ्ग् इत्यनेन उक्तं यत् वर्तमानस्य आस्ट्रेलिया-सर्वकारस्य अमेरिका-देशेन सह बद्धस्य दृष्टिकोणस्य विषये सः अतीव चिन्तितः अस्ति, अमेरिकन-जनाः वदन्ति यत् ते ताइवान-देशस्य रक्षणं कर्तुम् इच्छन्ति, परन्तु ताइवान-देशः आस्ट्रेलिया-देशस्य महत्त्वपूर्णं हितं नास्ति, अतः आस्ट्रेलिया-देशः तत्र न प्रवृत्तः यतः तस्य चिन्ता वर्तते | मुख्यभूमिः चीनदेशः ताइवानदेशं प्रति किं कर्तुम् इच्छति "ताइवानदेशः चीनदेशस्य भागः अस्ति" इति कारणं नास्ति।
"चीनीजनाः ताइवानस्य स्वदेशस्य च रक्षणार्थं अन्तिमपुरुषपर्यन्तं युद्धं करिष्यन्ति, परन्तु अमेरिकनजनाः एतादृशं युद्धं न स्वीकुर्वन्ति, विजयं किमपि न स्वीकुर्वन्ति इति कीटिङ्ग् इत्यनेन उक्तं यत् एकदा युद्धं प्रारभ्यते, अमेरिका च सहसा निवृत्ता भवति चेत्, ऑस्ट्रेलियादेशः भविष्यति यः दोषं गृह्णाति ।
यदा पृष्टं यत् चीनस्य वर्धमानसैन्यशक्तेः सम्मुखे चीनस्य वर्धमानसैन्यशक्तेः सन्तुलनं लक्ष्यं कृत्वा आस्ट्रेलियादेशेन गठबन्धनं किमर्थं न स्थापनीयं तदा कीटिङ्ग् शीघ्रमेव प्रतिवदति स्म यत् "यतो हि वयं चीनदेशात् सैन्यधमकीयां न स्मः" इति
सः व्याख्यातवान् यत्, "अन्तर्राष्ट्रीयमुद्राकोषस्य (IMF) अनुसारं चीनस्य वर्तमानः आर्थिकः आकारः अमेरिकादेशस्य अपेक्षया २०% अधिकः अस्ति । किं अमेरिकनजनाः केवलं (चीनीजनाः) लघुनौकाः चालयितुं अपेक्षन्ते? अथवा नौकाः? चीनदेशीयाः स्वस्य विकासं कृतवन्तः "पनडुब्बयः, फ्रीगेट्, विमानवाहकाः, ते केवलं जगति अन्यत् महान् शक्तिः अस्ति तथा च ते वदन्ति, न, न, न, भवतः स्थाने तिष्ठतु, पुनः भवतः नौकासु आगच्छन्तु।
AUKUS इत्यस्य विषये वदन् कीटिङ्ग् इत्यनेन स्पष्टतया उक्तं यत् एतत् वस्तुतः ऑस्ट्रेलियादेशस्य सैन्यनियन्त्रणम् अस्ति "अल्बानेस्-सर्वकारः तेषां नीतयः च आस्ट्रेलिया-देशं अमेरिका-देशस्य ५१तमं राज्यं कर्तुं शक्नुवन्ति" इति ।
एबीसी इत्यनेन सह कीटिङ्ग् इत्यस्य साक्षात्कारस्य स्क्रीनशॉट्
लेबरपक्षस्य पूर्वनेता इति नाम्ना कीटिङ्ग् औकुस् इत्यस्य आलोचनां कृतवान् अस्ति । सः पूर्वं अवदत् यत् देशस्य सर्वकारस्य योजना अस्ति यत् अमेरिकादेशात् परमाणुपनडुब्बीनां क्रयणार्थं महतीं धनं व्यययित्वा स्वस्य बेडानां आधुनिकीकरणं “निश्चयेन इतिहासे सर्वाधिकं दुष्टं सौदान्” इति अस्मान् धमकीकृत्य, परन्तु तथाकथितस्य The "China threat theory" इत्यस्य कोऽपि आधारः नास्ति तथा च चीनदेशः ऑस्ट्रेलियादेशं धमकीकृत्य कदापि न दत्तवान्।
सः दर्शितवान् यत् पश्चिमस्य दृष्टौ चीनस्य "अपराधः" अमेरिकादेशस्य अर्थव्यवस्थायाः तुल्यप्रमाणेन स्वस्य अर्थव्यवस्थायाः विकासः भवति, यस्य अर्थः अस्ति यत् अमेरिकनजनाः विश्वस्य २०% जनसंख्यां दारिद्र्ये एव तिष्ठितुं "अधिकं" अनुमन्यन्ते इति
अगस्तमासस्य ६ दिनाङ्के अमेरिकीविदेशसचिवः ब्लिङ्केन्, रक्षासचिवः ऑस्टिन् च अमेरिकादेशस्य मेरिलैण्ड्-देशस्य एनापोलिस-नगरे आगन्तुक-ऑस्ट्रेलिया-देशस्य विदेशमन्त्री हुआङ्ग् यिङ्ग्क्सियन्-इत्यनेन सह आस्ट्रेलिया-देशस्य उपप्रधानमन्त्री रक्षामन्त्री च मंगल-इत्यनेन सह मन्त्रिस्तरीय-स्तरस्य "२+२" वार्ताम् अकरोत् रायटर्-पत्रिकायाः ​​अनुसारं अमेरिकी-दूतावासेन पूर्वं एकस्मिन् वक्तव्ये उक्तं यत् "ब्लिन्केन्, ऑस्टिन् च वैश्विक-क्षेत्रीय-विषयेषु द्वयोः देशयोः सहकार्यं सुदृढं कर्तुं, अमेरिकी-ऑस्ट्रेलिया-गठबन्धनं अधिकं गभीरं कर्तुं स्व-ऑस्ट्रेलिया-समकक्षैः सह कार्यं कर्तुं च उत्सुकौ स्तः" इति
आस्ट्रेलियादेशे अमेरिकीराजदूता कैरोलिन् केनेडी एबीसी-सञ्चारमाध्यमेन साक्षात्कारे अवदत् यत् चीनदेशः अमेरिका-ऑस्ट्रेलिया-देशयोः महत्त्वपूर्णः व्यापारिकः भागीदारः प्रतियोगी च अस्ति, तथा च "स्वाभाविकतया मुख्यविषयेषु अन्यतमः अस्ति" इति
अमेरिका, ब्रिटेन, आस्ट्रेलिया च देशैः स्थापितायाः तथाकथितस्य "त्रिपक्षीयसुरक्षासाझेदारी" विषये चीनस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः पूर्वं अवदत् यत् एषः मूलतः लघुवृत्ताधारितः सैन्यसहकार्यः अस्ति यः शिबिरविभाजनं सैन्यसङ्घर्षं च उत्तेजयति। एषा विशिष्टा शीतयुद्धमानसिकता अस्ति तथा च सैन्यसङ्घर्षस्य जोखिमं वर्धयति परमाणुप्रसारस्य जोखिमः एशिया-प्रशांतदेशे शस्त्रदौडं तीव्रं करिष्यति तथा च क्षेत्रीयशान्तिं स्थिरतां च क्षीणं करिष्यति। चीनदेशः, अनेके क्षेत्रीयदेशाः च अस्य विषये गम्भीरचिन्ता, विरोधं च प्रकटितवन्तः ।
सा एतदपि बोधितवती यत् ताइवानदेशः चीनस्य क्षेत्रस्य अविच्छिन्नः भागः अस्ति तथा च ताइवानस्य विषयः चीनस्य आन्तरिककार्याणि अस्ति तथा च कस्यापि बाह्यबलस्य हस्तक्षेपस्य अधिकारः नास्ति। दक्षिणचीनसागरस्य विषये अमेरिका, ब्रिटेन, आस्ट्रेलिया च प्रत्यक्षतया पक्षाः न सन्ति, अतः वार्तायां परामर्शेन च विवादानाम् समाधानार्थं सम्बन्धितपक्षस्य प्रयत्नेषु हस्तक्षेपं न कर्तव्यम्।
स्रोत |
प्रतिवेदन/प्रतिक्रिया