समाचारं

Huasheng Comic Review: यदि AI नुस्खं विहितं करोति तर्हि यदि किमपि भ्रष्टं भवति तर्हि कः उत्तरदायी भविष्यति?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइ-प्रौद्योगिक्याः विषये वदन् अस्य "कौशलं" अस्ति एव । रोगिणां चिकित्साचिकित्सायाः सुविधायै चिकित्सालयस्य उपनिदानं, प्रारम्भिकपरामर्शं, चिकित्सा अभिलेखजननं इत्यादिषु परिदृश्येषु भूमिकां कर्तुं शक्नोति। परन्तु तस्मिन् एव काले केचन अन्तर्जाल-चिकित्सालयाः औषधालयाः च वैद्य-परामर्शस्य स्थाने एआइ-इत्यस्य उपयोगं कुर्वन्ति, स्वयमेव विहित-विधानं च जनयन्ति, यत् अपि सतर्कतायाः योग्यम् अस्ति
यद्यपि एआइ "पाण्डित्यः बहुमुखी च" अस्ति, तथापि दृढविशेषज्ञतायाः समृद्धस्य चिकित्सानुभवस्य च वैद्यस्य तुलने, तस्य वर्तमानपरामर्शस्य स्तरः, औषधनिर्देशः च अद्यापि अपर्याप्तः अस्ति तदतिरिक्तं चिकित्साक्षेत्रे एआइ-प्रयोगः अद्यापि अन्वेषणपदे एव अस्ति, व्यावहारिकस्तरस्य च अद्यापि बहवः जोखिमाः सन्ति । यथा, यदि एआइ स्वयमेव विहितं जनयति तर्हि यदि दुर्घटना भवति तर्हि एआइ परामर्शेन एकत्रितस्य रोगीसूचनायाः लीकेजस्य किमपि जोखिमः अस्ति वा?
परामर्शः, औषधनिर्देशः च औपचारिकता नास्ति, चिकित्सायादेशानां च टेम्पलेट् कर्तुं न शक्यते । गतवर्षे बीजिंग-देशेन एआइ-संस्थायाः स्वयमेव औषधनिर्देशानां निर्माणे प्रतिबन्धः कृतः, अन्तर्जालनिदानस्य, चिकित्सापर्यवेक्षणस्य च मञ्चः स्थापितः । अन्येषु स्थानेषु अपि अधिकं सजगता भवितुमर्हति, एआइ-विधानस्य अराजकतायाः निवारणाय सक्रियकार्याणि कर्तव्यानि च।
चित्र/पाठ लियू Zhiyong
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया