समाचारं

एआइ डिजिटल एक्स्पो पश्यति 2019 डिजिटल एक्स्पो इत्यस्य मुख्यशब्दः _____ अस्ति?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे दशमवर्षं डिजिटल एक्स्पो आयोजितम् अस्ति
यथा यथा २०२४ तमस्य वर्षस्य डिजिटल एक्स्पो समीपं गच्छति तथा तथा
Guiyang.com·जिआक्सिउ समाचार प्रारम्भ
"AI Reading Digital Expo·पूर्वस्य डिजिटल एक्स्पो इत्यस्य सारांशं कृत्वा कीवर्डस्य एकः समुच्चयः" स्तम्भः
एआइ रेखाचित्रस्य एआइ कीवर्डस्य च माध्यमेन
एतानि दशवर्षाणि समीक्षां कर्तुं भवन्तं नयतु
↓↓
अद्य पञ्चमः अंकः प्रकाशितः अस्ति
2019 डिजिटल एक्स्पो, स्मार्ट एकीकरण!
"नवीनविकास·दत्तांशः भविष्यं वदति" इति विषयेण २०१९ तमे वर्षे डिजिटल-एक्स्पो-इत्यत्र १२५,००० तः अधिकाः जनाः प्रदर्शन्यां भागं गृहीतवन्तः । "डिजिटल पब्लिशिंग" अग्रणी वैज्ञानिक तथा प्रौद्योगिकी उपलब्धि पुरस्कार राष्ट्रीय सामाजिक विज्ञान पुरस्कार सूची में सफलतापूर्वक समाविष्ट किया गया है तथा च चीन में बिग डाटा क्षेत्रे एकमात्र सामाजिक विज्ञान तथा प्रौद्योगिकी पुरस्कार जा सकता है "डिजिटल पब्लिशिंग" ब्राण्ड उच्चतर तथा... अधिकं मूल्यवान् ।
अन्तर्राष्ट्रीयकरणस्य महती वृद्धिः
अस्मिन् वर्षे डिजिटल एक्स्पो इत्यस्मिन् ६१ देशेभ्यः क्षेत्रेभ्यः च ७४२ विदेशीयाः अतिथयः आगतवन्तः, यत् पूर्ववर्षस्य अपेक्षया महती वृद्धिः अभवत् ।
स्केलः स्तरः च नूतनान् उच्चान् प्राप्तवान्
अस्य डिजिटल एक्स्पो इत्यस्य प्रतिभागिनां आगन्तुकानां च संख्या १२५,००० अतिक्रान्तवती, यत्र ४,८४७ कम्पनयः संस्थाः च भागं गृहीतवन्तः, ४४८ प्रदर्शककम्पनयः संस्थाः च, ६०,००० वर्गमीटर् प्रदर्शनक्षेत्रं च
समृद्धाः उच्चस्तरीयाः संवादाः मञ्चाः च
अस्मिन् डिजिटल-एक्सपो-मध्ये ९ उच्चस्तरीय-संवादाः ५३ व्यावसायिक-व्यापार-मञ्चाः च समाविष्टाः कुलम् १६२ क्रियाकलापाः आयोजिताः, तथा च बृहत्-आँकडा तथा वैश्विक-दरिद्रता-निवारणम्, डिजिटल-औद्योगीकरणम्, आँकडा-सुरक्षा इत्यादीनां अत्याधुनिकविषयाणां परितः गहनचर्चा कृता
फलदायी नवीनता परिणाम
अस्मिन् डिजिटल एक्स्पो मध्ये १० कृष्णवर्णीयप्रौद्योगिकीः, १० नवीनप्रौद्योगिकीः, २० नवीनाः उत्पादाः ९ नवीनव्यापारप्रतिमानाः च समाविष्टाः ४९ प्रमुखाः वैज्ञानिकाः प्रौद्योगिकी च उपलब्धाः प्रकाशिताः, येन बृहत् आँकडानां क्षेत्रे नवीनतमाः नवीनताः प्रदर्शिताः
"शुबो रिलीज" अधिकं आधिकारिकम् अस्ति
"डिजिटल पब्लिशिंग" अग्रणी वैज्ञानिक तथा प्रौद्योगिकी उपलब्धि पुरस्कार राष्ट्रीय सामाजिक विज्ञान पुरस्कार सूची में सफलतापूर्वक समाविष्ट किया गया है तथा च चीन में बिग डाटा क्षेत्रे एकमात्र सामाजिक विज्ञान तथा प्रौद्योगिकी पुरस्कार जा सकता है "डिजिटल पब्लिशिंग" ब्राण्ड उच्चतर तथा... अधिकं मूल्यवान् ।
परियोजनाहस्ताक्षरस्य राशिः अधिका अस्ति
प्रान्ते कुलम् १२५ परियोजनासु हस्ताक्षरं कृतम्, यत्र कुलराशिः १००.७६३ अरब युआन् आसीत्, यत्र गुइयाङ्गनगरे ५२ परियोजनानि सन्ति, कुलराशिः ५६.६८ अरब युआन्, परियोजनासहकार्यस्य प्रवर्धनार्थं पूंजीप्रवर्तनस्य च डिजिटल-एक्सपो-परिणामान् प्रदर्शयति .
गुइझोउ अभ्यासः बहु ध्यानं आकर्षयति
प्रथमवारं, एतत् एक्स्पो "बृहत् आँकडा दरिद्रतानिवारणं अधिकं सटीकं करोति" इति प्रदर्शनक्षेत्रं स्थापितवान्, यस्मिन् प्रथमवारं दरिद्रतानिवारणं प्रवर्धयितुं बृहत् आँकडा प्रौद्योगिक्याः उपयोगे गुइझोउ इत्यस्य नवीनतमाः उपलब्धयः प्रदर्शिताः, "बृहत्" इत्यस्य शीर्षदश अनुप्रयोगप्रकरणाः Data + Poverty Alleviation" इति प्रकाशितम्, Guizhou Xiuwen Kiwi and Luodian ड्रैगनफलस्य द्वे प्रकरणे सूचीयां सन्ति, येन बृहत् आँकडा + दरिद्रता निवारणस्य "Guizhou नमूना" निर्मितः
विपणनस्य स्पष्टः चालनप्रभावः भवति
चतुर्दिवसीयप्रदर्शनस्य कालखण्डे प्रदर्शनीभ्यः, उच्चस्तरीयसंवादेभ्यः, मञ्चेभ्यः च टिकटविक्रयः ९३ लक्षं युआन्-अधिकं प्राप्तवान्, यत् पूर्ववर्षस्य अपेक्षया ४३% वृद्धिः अभवत्, यत् अभिलेखात्मकं उच्चतमम् अस्ति तस्मिन् एव काले डिजिटल एक्स्पो-द्वारा चालितः गुइयाङ्ग-नगरे सामाजिक-उपभोगः महतीं वर्धितः, आवास-भोजन-पर्यटन-उद्योगाः सर्वेऽपि महतीं वृद्धिं प्राप्तवन्तः, येन स्थानीय-आर्थिक-विकासे नूतन-जीवनशक्तिः प्रविष्टा
स्रोत गुइयांग डॉट कॉम·जिआक्सिउ न्यूज
सम्पादकः लुओ चाङ्ग
द्वितीयः परीक्षणः शेन् अन्योङ्गः
हु लिहुआ इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया