समाचारं

"पश्चिमसरोवरपूरकस्तम्भः" "चाङ्ग'आन् कृष्णचायः" एकस्मिन् घटे

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

|वातं छायां च गृहाण|
कला/ ९.लियू झेन् (पुष्पक्रयणं वर्धनं च बहु रोचते, अवकाशसमये च पुस्तकानि लिखति)
"ताङ्गवंशस्य विचित्रकथा: पश्चिमयात्रा" इति अधुना अहं प्रतिदिनं पश्यामि इति नाटकम् अस्ति । दिने द्वौ प्रकरणौ पर्याप्तौ नासीत्, अतः मम मित्रैः सह अहं पुनः गत्वा प्रथमं ऋतुम् अवलोकयितुं "चाङ्ग'आन् ब्लैक टी" पुनः जीवितुं आरब्धाः।
"द स्ट्रेन्ज् स्टोरीज आफ् द ताङ्ग् डायनेस्टी" इत्यस्य प्रथमे सत्रे क्षिजुन् इत्यस्य पिता पेई शिलाङ्गः चाङ्ग'आन्-मण्डलस्य कप्तानं सु वुमिङ्ग् इत्यस्मै अवदत् यत् - चाङ्ग'आन्-नगरे सर्वे युवानः सन्ति, सर्वत्र गायन्ति नृत्यन्ति च वचनं शान्ततया उक्तं, परन्तु मम कर्णयोः, उत्साहस्य, शक्तिस्य च भावः आसीत् । समृद्धयुगे वीरत्वेन विचित्रकथाः स्वीकृत्य एषः सांस्कृतिकः आत्मविश्वासः ।
प्रथमे ऋतौ डि गोङ्गस्य शिष्यः सु वुमिङ्ग्, झोङ्गलाङ्गस्य सेनापतिः लु लिङ्गफेङ्ग् च पूर्वं परस्परं न ज्ञात्वा रोमान्टिकसम्बन्धं निर्मितवन्तौ ततः परं सः साहित्यिकसैन्यकौशलेन सह पुनः पुनः असमाधानप्रकरणानाम् समाधानं कृतवान् । "गन्टाङ्ग स्टेशन", "स्टोन ब्रिज पिक्चर" तथा "हुआङ्गमेई किल्" इत्येतयोः विचित्राः परिवर्तनशीलाः च लयः, भ्रान्तिकं वातावरणं, प्रक्रियायां विवर्ताः, अप्रत्याशितसमाप्तिः च सन्ति सु वुमिंग् षड्यंत्रं करोति, लु लिङ्गफेङ्गः बहादुरः अस्ति, पेई ज़िजुन् स्नेहपूर्णः अस्ति किन्तु आडम्बरपूर्णः नास्ति, चेरी गर्ल् इत्यस्याः उपस्थितिः दुर्बलः अस्ति, सौभाग्येन सा अस्ति न लप्यते । पञ्चजनसमूहः प्रत्येकं स्वकीयानि कर्तव्यानि निर्वहति, व्यावसायिकरूपेण परस्परं पूरयति च । समग्रं नाटकं स्थिरं शिखरशिखरयुक्तं च । उदरस्य क्षतिं विना खादितुं शक्यते । २०२२ तमे वर्षे अत्यन्तं आश्चर्यं जनयति ।
"ताङ्गवंशस्य विचित्रकथाः" इत्यस्य अन्ते लु लिङ्गफेङ्गः डालीमन्दिरस्य मन्त्रीरूपेण पदं स्वीकृत्य ७८,९०० प्रकरणानाम् अन्वेषणं कर्तव्यम् इति अवदत् । ततः परं द्वितीयस्य ऋतुस्य कृते प्रार्थनां करोमि। वर्षद्वयानन्तरं पुनः जासूसदलं समागत्य अन्ते पश्चिमदिशि प्रस्थितम् । मया पूर्वमेव दृष्टानां यूनिट्-मध्ये "द डेथ् आफ् ज़ुजुओ" सुक्ष्मः, "द स्नोस्टॉर्म मोजिआडियन" विवर्तन, "Conquering the Demon" भव्यः, "Tongtian Rhinoceros" च दुःखदः दलस्य पञ्च सदस्याः स्वभावः कृतः अस्ति तथा च तेषां मौनबोधः पूर्वस्मात् अपेक्षया श्रेष्ठः अस्ति। विशेषतः मास्टर फेई, अनियंत्रितकेशविन्यासेन, ठाठरूपेण च, रक्तनासिका च। याङ्ग झीगाङ्गस्य पङ्क्तयः सम्पूर्णतया अनुसृताः आसन्, विचित्रवाक्येषु एकप्रकारस्य दयालुता अपि आसीत् । याङ्ग ज़ुवेन् इत्यस्य नाटकं अधिकं एकरसं भवति, परन्तु युद्धदृश्यानि यथार्थतया आनन्ददायकानि सन्ति यदा सः शूलं धारयति तदा मम स्मरणं भवति लुओ चेङ्ग्, गाओ चोङ्ग च, ये साहसिकाः सुन्दराः च सन्ति।
एकं वस्तु मम विशेषतया रोचते यत् नाटके स्त्रियः स्वस्य विशिष्टगुणैः पूर्णशरीरैः च चित्रिताः सन्ति । केवलं सर्वाणि सौन्दर्यं दर्शयितुं तुलने एतावत् उच्चं यत् अहं न जानामि यत् एतत् कुत्र अस्ति।
"द डेथ आफ् वु ज़ुओ" इत्यस्मिन् दुगुयङ्गस्य पत्नी हारुतिआओ प्रथमदृष्ट्या अनियंत्रितरूपेण दृश्यते, परन्तु वस्तुतः सा वु ज़ुओ इव हठिणी विशेषा च व्यक्तिः अस्ति, या सद्भावं चिनोति हारुतौ व्यवहारः अनुग्रही, सः लोभितः, उत्पीडितः च अस्ति, तस्य स्वकीयः कार्यप्रणाली अस्ति, अन्येषां वचनस्य सः आदरं न करोति। दुगुयङ्गः शवपरीक्षां कृत्वा कागदाश्वैः मृत्तिकामूर्तयः निर्मितवान् सः उपहासितः अप्रियः च आसीत्, सः अपि स्वमार्गेण गन्तुं आग्रहं कृतवान्, अन्येषां वचनस्य विषये अपि न विचारयति स्म तेषां गतं मार्गं वस्तुतः तथैव पङ्कयुक्तम् आसीत् । हारुतिआओ इत्यस्य भोगे नकारात्मकशक्तिः एकः तत्त्वः अस्ति । दुगुस्य दुःखे अपराधस्य तत्त्वम् अस्ति। तयोः वास्तवमेव विचित्रपरिस्थितिसंयोजनात् आगच्छति दुःखदभावः ।
पूर्वं दुगुयङ्गः स्वपत्नीं त्यक्तवान्, यत् एकप्रकारस्य सिद्धिः आसीत् । पश्चात् हारुतौ एकप्रकारस्य पुरस्काररूपेण कौशलं शिक्षितवान् । जडस्य पुरुषस्य तस्य भार्यायाः च जडः सम्बन्धः प्रायः दुष्टः सम्बन्धः आसीत्, परन्तु अन्ते हारुजो इत्यस्य निष्ठायाः, मातुः काओ हुई इत्यस्य वीरभावनायाः च अवलम्ब्य सा उत्तमकथा अभवत् दुगु मेषः हानिम् अनुभवति यदि भवतः पत्नी अस्ति तर्हि भवतः यथार्थतः जिउकुआन् सान्त्वनां कर्तुं शक्यते।
"टोङ्गटियन गैण्डा" इत्यस्मिन् अमी भिन्नप्रकारस्य महिला अस्ति । सा स्वस्य उत्पत्तिं चिन्वितुं न शक्नोति स्म, केवलं महान् विद्रोहस्य दुआन् गुइ इत्यस्य वंशजः इति रूपेण विपण्यां निगूढः भवितुम् अर्हति स्म । पश्चात् सः व्यापारित्वेन समर्पितवान्, केवलं जीवनपर्यन्तं पर्याप्तं भोजनं, वस्त्रं च प्राप्तुम् इच्छति स्म । आह मि इत्यस्य महत्त्वाकांक्षाः उच्चाः नासीत् तथा च सः यत् इच्छति स्म तत् सीमितम् आसीत् सः सुखी जीवनं जीवितुं शक्नोति स्म। परन्तु तस्याः सौन्दर्यस्य, उपनामस्य, आत्मानं वशीकरणस्य च क्षमतायाः कारणात् सा करियर-क्रीडक-लिङ्गु-शुओ-इत्यनेन लक्ष्यं कृत्वा तस्य निर्मित-प्रेम-जाले पतित्वा विद्रोहस्य ध्वजः अभवत्
अस्य एककस्य नाम "द रॉब्ड् लाइफ् आफ् ए मी" इति परिवर्तयितुं शक्यते स्म । रेड वुल्फ परिवारस्य लिन् क्षियाओनियाङ्ग इत्यस्य तुलने अमिमी यथार्थतया दुर्बलः अस्ति, आत्मनः नियन्त्रणं कर्तुं असमर्थः च अस्ति । एकमात्रः यः तस्याः निश्छलतया व्यवहारं कृतवान् सः सम्भवतः तैयिन् पर्वतस्य गैण्डः आसीत् । आह मि विशालगरुडेन उद्धारितः सन् पर्वतं प्रति प्रत्यागतवान्, यत् रोमान्टिकं गन्तव्यं आसीत् । यथा डायओ चान् वायुना सह अन्तर्धानं भवति, सुन्दरं युक्तियुक्तं च।
सु वुमिङ्ग् इत्यनेन एकदा डि गोङ्ग इत्यस्य उद्धृत्य उक्तं यत् ताङ्गवंशः वस्तुभिः परिपूर्णः आसीत्, चाङ्ग'आन् गायनेन नृत्येन च समृद्धः आसीत्, परन्तु भूताः छायाः अपि आसन् मार्गे सुलुः दुष्टान् देशद्रोहान् मारयति स्म, राक्षसान् च निर्मूलयति स्म सः धोखाधड़ीं उजागरयति स्म, जनानां हृदयं च परीक्षते स्म ।
अहं न जानामि यत् युआन् फाङ्गः तस्य विषये किं चिन्तयति अहं मन्ये डि गोङ्गः एतत् जासूसीकथासङ्ग्रहं पठित्वा स्वस्य शिष्यद्वयेन सन्तुष्टः भवितुम् अर्हति। ताङ्गवंशे बहवः कथाः सन्ति, अपि च बहवः विचित्रजनाः आध्यात्मिकपशवः च सन्ति यदि "ताङ्गवे" इत्यस्य चलच्चित्रं निरन्तरं भवति तर्हि अहं तत् पश्यन् भविष्यामि।
प्रतिवेदन/प्रतिक्रिया