समाचारं

बीजिंग-नगरस्य चाङ्गपिङ्ग्-नगरस्य केषुचित् मार्गखण्डेषु ४० सेन्टिमीटर्-अधिकं जलं सञ्चितं जलेन प्रभावितेषु सप्तषु मार्गखण्डेषु पञ्च यातायातस्य कृते उद्घाटिताः सन्ति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ९ दिनाङ्के अपराह्णे बीजिंगनगरे प्रचण्डवृष्टिः अभवत् ।स्थानीय प्रचण्डवृष्टिः अत्यन्तं प्रचण्डवृष्टिः यावत्. बीजिंगचाङ्गपिङ्गमण्डले अनेकस्थानेषु जलसञ्चयः भवति, स्थले स्थिताः कर्मचारीः जलनिकासी, मार्गनियन्त्रणम् इत्यादीनि उपायानि कुर्वन्ति।

00:25

यदा संवाददाता १९:३० वादने घटनास्थले आगतः तदा स्थानीयजलगहनता ४० सेन्टिमीटर् यावत् अभवत् तदा मार्गः अस्थायीरूपेण नियन्त्रितः आसीत्, मध्ये एकमेव लेन् एकदिशि गन्तुं अनुमतिः आसीत्

संवाददाता घटनास्थले दृष्टवान् यत् अनेकाः जलनिकासीवाहकाः क्रमेण कार्यं कुर्वन्ति येन जलं निरन्तरं पम्पं भवति।१० दिनाङ्के प्रातःकाले यावत् अस्मिन् मार्गे खण्डे जलं क्षीणं भवति स्म, मूलतः मार्गः पुनः यातायातस्य आरम्भं कृतवान् आसीत् ।. सम्प्रति चाङ्गपिङ्गराजमार्गविभागेन कुलम् १४५ आपत्कालीनकर्मचारिणः, ५५ सेट् वाहनानां यन्त्राणां च प्रेषणं कृतम् अस्ति ।चाङ्गपिंगमण्डले जलसञ्चयेन प्रभावितेषु ७ मार्गखण्डेषु ५ मार्गखण्डाः यातायातस्य कृते उद्घाटिताः सन्ति, शेषेषु २ मार्गखण्डेषु अद्यापि गहनतया जलनिकासी क्रियते।

अस्मिन् प्रचण्डवृष्टेः दौरे बीजिंगनगरस्य चाङ्गपिङ्ग-अग्निशामकविभागेन कुलम् ५१ जलप्रलयसम्बद्धाः पुलिस-रिपोर्ट्-पत्राणि प्राप्तानि ।

00:26

अस्मिन् प्रचण्डवृष्ट्या प्रभाविताः बीजिंग-नगरस्य चाङ्गपिङ्ग्-नगरे बहवः जलयुक्ताः, विच्छिन्नाः च मार्गाः आसन् ।

  • ९ अगस्तदिनाङ्के १७:५३ वादने बीजिंगनगरस्य चाङ्गपिङ्ग-जिल्ला-अग्निशामक-दलस्य अलार्मः प्राप्तः : शाहे-नगरस्य एकस्मिन् चौराहे जनाः वाहनानि च फसन्ति स्म, चाङ्गपिङ्ग-दलः निष्कासनार्थं घटनास्थलं प्रति त्वरितरूपेण प्रेषितवान् .
  • १८:१७ वादने हुइलोङ्ग्वान् उद्धारस्थानकं फसितवाहनात् ७० मीटर् दूरे स्थिते स्थाने आगतं यतः जलं ७० सेन्टिमीटर् गभीरं आसीत्, तस्मात् उद्धारस्थानस्य अग्रभागस्य सेनापतिः तत्क्षणमेव दलस्य सदस्यान् व्यक्तिगतसुरक्षासाधनं धारयितुं, तत्र डुबकी मारितुं च नेतृत्वं कृतवान् निष्कासनार्थं जलम् ।
  • १८:३० वादने उद्धारस्थानकस्य आह्वानकर्तुः च मध्ये संचारस्य, सम्झौतेः च अनन्तरं भग्नजालकस्य निवारणं कृतम् ।
  • १८:३२ वादने उद्धारस्थानकेन हैरिगन इत्यादिभिः विध्वंससाधनानाम् उपयोगेन कारस्य खिडकयः भग्नाः, फसितानां चतुर्णां जनानां कारात् उद्धारः, ततः सुरक्षितस्थानं प्रति अनुसृत्य च
  • १८:४१ वादने उद्धारस्थानकेन घटनास्थले कोऽपि संकटः नास्ति इति पुष्टिः कृत्वा उद्धारकार्यं सम्पन्नं कृत्वा पुनः आगतं

१० अगस्तदिनाङ्कस्य प्रातःकाले चाङ्गपिंगजिल्ला अग्निबाह्यदलःसामान्यप्रवेशःजलप्रलयेषु प्रवृत्तः५१ पुलिस रिपोर्ट्, १४ फसितजनाः निष्कासिताः

(मुख्यालयस्य संवाददाता वेई युटोङ्ग झाङ्ग फुडे)

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।

प्रतिवेदन/प्रतिक्रिया