समाचारं

नवीनः क्रीडासौन्दर्यस्य "मेकअपः" आत्मविश्वासस्य बिन्दून् योजयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकक्रीडायाः विभिन्नानां आयोजनानां प्रारम्भेण तया उत्पन्नः "फैशन-उन्मादः" अपि तीव्रः अभवत् तेषु महिलाक्रीडकानां "मेकअपशैली" विशेषं ध्यानं आकर्षितवती अस्ति
संवाददाता अवलोकितवान् यत् अस्मिन् वर्षे स्पर्धायाः ट्रैक-एण्ड्-फील्ड्, बैडमिण्टन-टेनिस-क्रीडाङ्गणेषु क्रीडकाः पारम्परिकक्रीडाप्रतिमासु एव सीमिताः न आसन्, तथा च व्यक्तिगतप्राथमिकतानुसारं व्यक्तित्वशैल्याः च अनुसारं मेकअप, केशविन्यासः, आभूषणं,... हस्तकला इत्यादयः विस्तरेण अधिकं आत्मविश्वासयुक्तं क्रीडालुं च सौन्दर्यं दर्शयन्ति।
फैशन-उद्योगे जनाः अवदन् यत् भविष्ये क्रीडायाः फैशनस्य च गहन-एकीकरणस्य नूतन-प्रवृत्तिः भविष्यति अपरतः नूतन-युगे क्रीडा-संस्कृतेः महत्त्वपूर्णानि लक्षणानि अपि प्रकाशयति | फैशन-सौन्दर्य-विपण्ये महती सम्भावनायुक्तस्य नील-सागरस्य उद्भवः .
अन्तर्राष्ट्रीयक्षेत्रम्
वृत्ते "मेक-अप उत्पादानाम्" वृत्तान्तं गृहीत्वा, एकस्मिन् विषये ध्यानं दत्त्वा यत् सुन्दरं च सस्सी च भवति
पेरिस् ओलम्पिकक्रीडायां भागं गृह्णाति ट्रैक एण्ड् फील्ड् क्रीडकः शकरी रिचर्डसनः क्षेत्रे स्वस्य अद्वितीयशैल्याः कृते प्रसिद्धः अस्ति । उज्ज्वलकेशवर्णः, रङ्गिणः हस्तकला, ​​स्थूलपलकाः च उद्योगेन उक्तं यत् "धावनमार्गं रक्तकालीनरूपेण परिणमयति" इति । पेरिस्-ओलम्पिक-क्रीडायां भागं ग्रहीतुं बहवः महिलाक्रीडकाः अपि मेकअपं कृतवन्तः ।
"मम विचारेण क्रीडकाः स्वस्य सौन्दर्यप्राथमिकतानुसारं वेषं धारयितुं शक्नुवन्ति यावत् तेषां क्षमतां दर्शयितुं तेषां क्षमतायां प्रभावः न भवति क्रीडाकार्यक्रमाः । अनेके साक्षात्कारिणः अवदन् यत् मेकअप, केशविन्यास, आभूषणं च सहितं प्रेक्षकैः ये स्टाइलिंग् इफेक्ट्स् द्रष्टुं शक्यन्ते, ते एव अधिकारीणा अनुमतव्याप्तेः अन्तः भवेयुः, प्रेक्षकाः अपि प्रसन्नाः सन्ति किन्तु न कुर्वन्?
संवाददाता अवलोकितवान् यत् अन्तर्राष्ट्रीय-ओलम्पिक-समित्या क्रीडकानां स्पर्धां कर्तुं मेकअप-धारणं न निषिद्धं भवति, अपितु केवलं तस्मिन् किमपि डोपिंग-सामग्री न भवतु इति अपेक्षितम् यावत् भवन्तः नियमानुरूपं सौन्दर्यप्रसाधनं चिन्वन्ति तावत् मेकअपं धारणं उल्लङ्घनं न भविष्यति इति तात्पर्यम् ।
सम्पूर्णे अन्तर्राष्ट्रीयप्रतियोगितक्रीडाक्षेत्रे बहवः क्रीडकाः सन्ति ये प्रेक्षकान् स्वस्य "मेकअपेन" प्रभावितयन्ति no need to "dress up" ट्रैक एण्ड् फील्ड् तथा कन्दुकक्रीडासु अपि क्रीडकानां व्यक्तित्वं अधिकं विविधं आत्मविश्वासयुक्तं च अभिव्यक्तिः भवति ।
"अस्मिन् वर्षे पेरिस् ओलम्पिकं, अहं विशेषतया वु यान्नी इत्यस्याः उपस्थितिं उत्सुकः अस्मि, न केवलं तस्याः प्रदर्शनस्य कृते, अपितु तस्याः प्रतिबिम्बस्य कृते अपि, ग्वाङ्गझौ-नगरस्य एकस्मिन् क्रीडामहाविद्यालये कनिष्ठा जिओ युए, गहनतया अवगत्या, दिने दिने प्रशिक्षणं अवदत् अनिवार्यतया नीरसतां अनुभविष्यति, सम्यक् मेकअपः भवतः आनन्दं बहु वर्धयितुं शक्नोति। Xiao Yue इत्यस्य दृष्ट्या सर्वाधिकं महत्त्वपूर्णं वस्तु व्यक्तिगतप्राथमिकतानि इच्छानि च अवलोकितव्यानि यत् "मेकअप" जनान् कथं अधिकं सुखिनः आत्मविश्वासं च कर्तुं शक्नोति।
ज्ञातव्यं यत् चीनीय-ट्रैक-एण्ड्-फील्ड्-क्रीडकः जू ज़ुओयी अद्यैव पेरिस्-ओलम्पिक-क्रीडायां पुरुषाणां ११० मीटर्-बाधा-क्रीडायाः सेमीफाइनल्-पर्यन्तं गतः, सः न केवलं स्वशक्त्या सर्वेषां ध्यानं आकर्षितवान् चक्षुषः सुवर्णहारः च वृत्तात् बहिः वन्यतया "सुन्दरतया" धावन्। अद्यतनस्य विविधतापूर्णे सौन्दर्यशास्त्रे पुरुषक्रीडकानां स्वकीयः सौन्दर्यजगत् अपि अस्ति इति तथ्यैः सिद्धम् अभवत् ।
लोकप्रिय व्याख्या
विचाराः विवरणेषु प्रतिबिम्बिताः भवन्ति, फैशनस्य उच्चस्तरीयस्य च भावः प्रकाशयन्ति
पसीना-प्रूफ-फाउण्डेशन, हाइलाइट्-केश-रङ्गः, रङ्ग-लॉकिंग्-ओष्ठकं, आन्तरिक-आइलाइनरः, वेणीः...क्रीडाक्षेत्रे भिन्नाः "मेकअप-शैल्याः" तेषां स्वस्य अद्वितीयं प्रकाशं आकर्षणं च प्रसारयितुं शक्नुवन्ति
"गु ऐलिंग् इत्यस्य उदाहरणरूपेण गृह्यताम्। प्रतियोगिता-अदालके तस्याः मेकअपस्य केन्द्रबिन्दुः भ्रूषु वर्तते। तस्याः स्वाभाविकतया कुञ्चितदीर्घपलकानि, ताजगीदायकानि आन्तरिक-नेत्र-रेखा च अतीव सम्यक् सम्पादितानि सन्ति।व्यावसायिकमेकअप-कलाकारः जिओ बिन् पत्रकारैः अवदत् यत् गु ऐलिंग् इत्यस्य मिश्रित-जातिः मुखविशेषाः एव अतीव विशिष्टम् अस्ति अतः सा चतुराईपूर्वकं भ्रू-नेत्रयोः विषये ध्यानं ददाति, येन मुख-विशेषाणां गभीरतायाः सुदृढीकरणस्य प्रभावः सहजतया प्राप्तुं शक्यते संवाददातारः अपि अवलोकितवन्तः यत् गु ऐलिंग् प्रायः उभयतः सुडौ केशान्, दाढ्यं च धारयति यदा सा व्यायामस्य समये गच्छति तदा तस्याः पूर्णतया सौन्दर्यस्य भावः भवति, यत् सर्वथा व्यक्तिगतम् अस्ति
यथा तस्याः वेणीनां कृते प्रसिद्धा व्यक्तिः, मया ट्रैक एण्ड् फील्ड् क्रीडकस्य वु यान्नी इत्यस्य उल्लेखः कर्तव्यः । मेकअप आर्टिस्ट् जिओ बिन् इत्यनेन सूचितं यत् वु यान्नी इत्यनेन अपेक्षाकृतं सम्पूर्णं मेकअपं केशविन्यासं च चयनं कृतम्, येन जनानां मधुरं, शीतलं, सुन्दरं च रूपं प्राप्यते । "यद्यपि एतत् पूर्णं मेकअपं भवति तथापि भवन्तः पश्यन्ति यत् एतत् सर्वथा भारी नास्ति। मुख्यं ध्यानं स्वच्छं आध्यात्मिकं च सौन्दर्यं वर्तते इति जिओ बिन् इत्यनेन उक्तं यत् वु यान्नी इत्यस्य वेणीः पतलीः, स्थूलाः, स्तरितानि च सन्ति, यत् मधुरम् अपि अस्ति तथा सुरुचिपूर्णः।
कतिपयदिनानि पूर्वं पेरिस्-ओलम्पिक-क्रीडायां जापानी-बैडमिण्टन-क्रीडकस्य चिहिरो शिडा-इत्यस्य आधारस्य, अधरस्य च वर्णस्य विषये नेटिजनाः चर्चां कुर्वन्ति, यतः ते अद्यापि प्रचुरं स्वेदं कृत्वा अपि अर्धपारदर्शकं रूपं धारयन्ति |. किं वास्तवमेव एतावत् "जादुई" भवितुम् अर्हति ? मेकअप-कलाकारः जिओ बिन् इत्यनेन प्रकटितं यत् अधुना बहवः सौन्दर्य-ब्राण्ड्-संस्थाः विशिष्ट-सौन्दर्य-उत्पादाः, यथा समुद्र-अनुकूल-सूर्यस्क्रीन्, पसीना-प्रूफ-मेकअप-सेटिंग्-स्प्रे इत्यादीन् प्रक्षेपणं कुर्वन्ति, येन व्यायामस्य समये जनानां सुस्थितौ स्थातुं साहाय्यं भवति "क्रीडापरिस्थितौ उपयोक्तुं शक्यते इति फाउण्डेशन मेकअपस्य, ओष्ठकस्य च कृते सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् अस्य जलरोधकं स्वेदप्रूफं च इति विशिष्टानि कार्याणि सन्ति "पतले" न तु "अत्यन्तं स्थूलम्" इति नेत्रेषु सूक्ष्मं स्फुरणं वा हाइलाइट् वा योजयितुं ।
पेरिस् ओलम्पिक-क्रीडायां महिलानां एकल-टेनिस्-विजेतृणां चीनीय-क्रीडकस्य झेङ्ग-किन्वेन्-इत्यस्य निम्न-कुंजी-फैशन-शैल्या अपि बहु ध्यानं आकर्षितम् "तस्याः हाइलाइट् केशवर्णः विशालः एकलकुण्डलः च एकप्रकारस्य न्यूनतमफैशनरूपेण अवगन्तुं शक्यते यत् झेङ्ग किन्वेन् इत्यस्याः निम्न-कुंजी-विवरणाः तस्याः स्वस्थ-गोधूम-वर्णस्य कृते उत्तमः मेलः अस्ति प्लैटिनमस्य तारानाम् परावर्तकखण्डाः केशान् कुण्डलानि च प्रकाशयन्ति स्म यत् सूर्यप्रकाशे बहिः धावन् गतिशीलसौन्दर्यं "उज्ज्वलं" कुर्वन्ति स्म
सन्दर्भ स्मरणम्
भवन्तः प्रतिदिनं पर्याप्तं मॉइस्चराइजिंग्, त्वचा-संरक्षण-उपकरणं च कुर्वन्तु, तथा च "non-pore-clogging" इति लेबलयुक्तानि उत्पादानि चिन्वन्तु
वस्तुतः यदा जनाः नित्यं व्यायामं कुर्वन्ति तथा च फिटनेस कुर्वन्ति तदा ते प्रायः स्वेदनं, मुखस्य लालिमा, त्वचायाः निर्जलीकरणं च अनुभवन्ति अधिकाधिकं लोकप्रियं भवति।
मेकअप आर्टिस्ट् जिओ बिन् स्मरणं करोति यत् यदि भवान् क्रीडासौन्दर्यस्य उत्पादानाम् उपयोगं करोति चेदपि उत्तमं आधारं स्थापयितुं पूर्वमेव मॉइस्चराइजिंग् तथा त्वचायाः परिचर्यायाः सज्जता अवश्यं करणीयम्। "मेकअप-प्रयोगे भवन्तः भवतः त्वचायाः 'श्वास-क्षमता' यथासम्भवं स्थापयितुं 'नॉन-पोर-क्लॉगिंग', 'तैल-रहित' इति लेबलयुक्तानि उत्पादनानि चिन्वितुं शक्नुवन्ति" इति जिओबिन् अवदत्
उद्योग अवलोकन
"सौन्दर्य + क्रीडा" मॉडल् शक्तिप्रतियोगितायाः नूतनं दौरं आरभेत
"चीन सौन्दर्यप्रसाधनविपण्यउद्योगविकासः उपभोगदृष्टिः च २०२३ तमे वर्षे" इति प्रतिवेदनस्य अनुसारं २०२३ तमे वर्षे चीनस्य सौन्दर्यप्रसाधनउद्योगस्य बाजारस्य आकारः प्रायः ५१६.९० अरब युआन् भविष्यति, यत् वर्षे वर्षे ६.४% वृद्धिः भविष्यति, तथा च २०२५ तमे वर्षे ५७९.१० अर्ब युआन् । प्रतिवेदने इदमपि दर्शितं यत् सौन्दर्यशास्त्रस्य आत्मसुखस्य च विषये जनस्य वर्धिता जागरूकता इत्यादिभिः कारकैः चालितः चीनस्य सौन्दर्यप्रसाधन-उद्योगस्य विपण्यं भविष्ये अधिकानि नवीनतानि, सफलता च प्रवर्तयिष्यति |. तेषु "सौन्दर्य + क्रीडा" उद्योगस्य सह-ब्राण्ड्-सहकार-प्रतिरूपं विपण्य-नवीनीकरण-प्रक्रियायां सम्यक् "मधुरं भापयुक्तं बन्" अस्ति ।
केचन विश्लेषकाः अवदन् यत् सौन्दर्यब्राण्ड्-समूहेषु क्रीडाक्षेत्रे प्रवेशेन स्वस्य ब्राण्ड्-प्रभावस्य विस्तारं कर्तुं उत्पादविक्रयं वर्धयितुं च महती क्षमता वर्तते । क्रीडाजगत् सह सम्बद्ध्य सौन्दर्यब्राण्ड् नूतनानि विपण्यक्षेत्राणि उद्घाटयितुं, उपभोक्तृसमूहानां विस्तृतपरिधिं आकर्षयितुं, ब्राण्ड्मूल्ये वृद्धिं प्राप्तुं च शक्नुवन्ति
सौन्दर्य-उद्योगस्य वरिष्ठ-अन्तर्गत-जनाः अपि प्रकटितवन्तः यत् कम्पनयः ब्राण्ड्-संस्थाः अपि सक्रियरूपेण एथलीट्-प्रवक्तारः अन्वेष्टुं प्रायोजकानाम् उपायान् अन्वेषयन्ति ये तेषां ब्राण्ड्-प्रतिबिम्बेन अवधारणाभिः च सह सङ्गताः सन्ति, येन तेषां व्यावसायिक-प्रतिबिम्बस्य आकारः, समेकनं च भवति |. भविष्ये शक्तिप्रतियोगितायाः नूतनः दौरः एतयोः सीमापारक्षेत्रयोः नूतनं संतुलनं अन्वेषयिष्यति यत् स्थायिविकासं दीर्घकालीनस्थिरप्रतिफलनं च जनयितुं शक्नोति।
(सम्वादकः तान वेइटिंग्) २.
प्रतिवेदन/प्रतिक्रिया