समाचारं

गूगलः - चीनीयविकासकाः वैश्विकमञ्चे सर्वदा एव अनिवार्यं अग्रणीशक्तिः अभवन्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव २०२४ तमे वर्षे गूगल-विकासक-सम्मेलनं बीजिंग-नगरे आयोजितम् । गूगल ग्रेटर चाइना इत्यस्य अध्यक्षः चेन् जुण्टिङ्ग् इत्यनेन सभायां उक्तं यत्, "चीनीविकासकाः वैश्विकमञ्चे सर्वदा अनिवार्यं अग्रणीशक्तिः एव अभवन् । विगतवर्षे चीनदेशस्य २५ विकासदलैः कुलम् ३१ क्रीडाः अनुप्रयोगाः च निर्मिताः येषां निर्माणं कृतम् अस्ति विश्वस्य विभिन्नेषु प्रदेशेषु पुरस्कारं प्राप्तवान् ।”
गूगलस्य वैश्विकविकासकपारिस्थितिकीतन्त्रनिदेशकः डेविड् मेक्लाफ्लिन् द पेपर इत्यस्मै अवदत् यत् जेनरेटिव् एआइ (कृत्रिमबुद्धिः) वैश्विकं गच्छन्तीनां विकासकानां कृते प्रमुखा वैश्विकप्रवृत्तिः अस्ति गूगलेन अवलोकितं यत् एआइ-सञ्चालित-अनुप्रयोगानाम् विकासः तुल्यकालिकरूपेण कठिनः अस्ति, अतः अस्य प्रतिक्रियारूपेण गूगलः चीनीय-विदेशीय-विकासकानाम् कृते अधिकं सुलभं, अत्यन्तं एकीकृतं च साधन-मञ्चं प्रदाति तदतिरिक्तं सः सुझावम् अयच्छत् यत् चीनीय-स्टार्ट-अप-संस्थाः दक्षिणपूर्व-एशिया-विपण्यं उप-सहारा-आफ्रिका-विपण्यं च सहितं उदयमान-विपण्येषु ध्यानं दद्युः, ते उत्तर-यूरोप-अमेरिका-देशयोः केषाञ्चन विपणानाम् अपि विचारं कर्तुं शक्नुवन्ति, यतः उत्पाद-विपण्य-सङ्गतिः तुल्यकालिकरूपेण समीपे अस्ति to China: “You have to decide which overseas market to go to first , सर्वप्रथमं, अस्माभिः स्वकीयानां तकनीकीतत्त्वानां विश्लेषणं करणीयम्, द्वितीयं च, विशिष्टदेशस्य सांस्कृतिकतत्त्वानां विश्लेषणं करणीयम्, तथा च सुनिश्चितं कर्तव्यं यत् कम्पनी लक्ष्येण सह सम्बद्धा अस्ति market” (द पेपर रिपोर्टर हू हन्यान्) इति ।
द पेपर फाइनेंशियल न्यूज
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया