समाचारं

अमेरिके दशलाखाधिकं विद्युत् ओवनं स्मरणं करोति सैमसंगः : अग्रे घुण्डीभिः अग्निः उत्पद्येत, दर्जनशः जनाः घातिताः भवन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on August 10, अद्य Ars Technica इत्यस्य प्रतिवेदनानुसारं Samsung इत्यनेन अमेरिकादेशे विक्रियमाणानि उत्पादनानि पुनः आह्वयति।दशलक्षाधिकं यूनिट्अन्तः निर्मितः विद्युत् ओवनः। एते चूल्हाः सन्ति अवधि २०१३ तः २०२४ पर्यन्तम्विक्रीतस्य, शतशः अग्नि-रिपोर्ट्-पत्रेषु आरोपः अस्ति यत् उत्पादस्य परिणामेण दर्जनशः चोटाः, अनेक-पालतूपजीविनां मृत्युः च अभवत् ।


आईटी हाउस् इत्यनेन अमेरिकी उपभोक्तृउत्पादसुरक्षाआयोगात् ज्ञातं यत् एतेषु विद्युत् ओवनेषु प्रायः अन्तर्भवति २५० अग्नयः, येषु न्यूनातिन्यूनं १८ जनानां सम्पत्तिक्षतिः गम्भीरा अभवत् । तत्र विषये ४० जनाः घातिताः,इत्यस्मिन्‌ ८ जनानां चिकित्सायाः आवश्यकता आसीत्, पालतूपजीविनां मृत्योः परिणामेण अग्निप्रकोपस्य ७ सूचनाः अपि अभवन् ।

एतत् स्वैच्छिकं पुनः आह्वानं सैमसंगस्य अन्तःनिर्मितविद्युत्ग्रिलेषु दोषस्य कारणेन अस्ति ।अग्रे घुंडीसमस्या अस्ति। एते दोषपूर्णाः ग्रन्थिः मनुष्यैः पालतूपजीविभिः वा क्षतिग्रस्ताः भवितुम् अर्हन्तिआकस्मिकसमागमेन आरब्धम्, विशेषतः विद्युत्-ग्रिल-उपरि वस्तूनि स्थापयन् अग्नि-जोखिमः वर्धते ।

अमेरिकी उपभोक्तृउत्पादसुरक्षाआयोगेन उक्तं यत्, एतानि घुण्डीनि सहजतया आकस्मिकतया प्रवर्तयितुं शक्यन्ते, येन ग्रिलः तापितः भवति, अग्निस्य जोखिमः वर्धते च। २०१३ तमे वर्षात् आरभ्य सैमसंग-संस्थायाः ३०० तः अधिकाः अप्रत्याशित-स्टार्टअप-सम्बद्धाः सूचनाः प्राप्ताः ।

सैमसंग इत्यनेन अद्यैव एकं सरलं समाधानं अनावरणं कृतम् यत् सम्पूर्णे अमेरिकादेशे गृहेषु एतत् सुरक्षाजोखिमं न उत्पद्यते इति निवारयितुं शक्नोति। अप्रत्याशितबूटिङ्गविषये चिन्तिताः ग्राहकाः निःशुल्कं आवेदनं कर्तुं शक्नुवन्ति इति सैमसंगः कथयतिघुंडी तालान् आच्छादयति च, विद्युत्-अवकाशस्य आकस्मिकतया आरम्भस्य सम्भावनां "महत्त्वपूर्णतया न्यूनीकर्तुं" शक्नोति ।

तदतिरिक्तं वाई-फाई-सक्षम-विद्युत्-ग्रिल-युक्ताः ग्राहकाः स्वस्य Samsung SmartThings-एप्-मध्ये सूचनाः सक्रियीकरणे सचेतनाः प्राप्तुं सक्षमाः कर्तुं शक्नुवन्ति ।