समाचारं

३३ तमः स्वर्णः ! वु यु महिलानां ५० किलोग्राम मुक्केबाजीविजेता अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १० दिनाङ्के बीजिंगसमये प्रातःकाले पेरिस् ओलम्पिकक्रीडायाः महिलानां ५० किलोग्रामस्य मुक्केबाजी-अन्तिम-क्रीडायाः आरम्भः फ्रांस्-देशस्य पेरिस्-नगरस्य रोलाण्ड्-गारोस्-क्रीडाङ्गणे अभवत् .

वु यू इत्यस्य जन्म १९९५ तमे वर्षे गुइझोउ-नगरे अभवत् ।२०१८ तमे वर्षे विश्वमहिलामुक्केबाजीप्रतियोगितायाः ४८ किलोग्रामवर्गे पञ्चमस्थानं प्राप्तवती । २०१९ तमे वर्षे सप्तमसैन्यविश्वक्रीडायाः महिलामुक्केबाजी ४८-५१ किलोग्रामस्य अन्तिमपक्षे उत्तरकोरियादेशस्य क्रीडकान् ५-० इति स्कोरेन सफलतया पराजितवती, सैन्यक्रीडायाः इतिहासे चीनदेशस्य प्रथमं महिलामुक्केबाजीस्वर्णपदकं च प्राप्तवती तदनन्तरं वर्षत्रयस्य परिश्रमस्य अनन्तरं सा २०२३ तमे वर्षे विश्वमहिलामुक्केबाजीप्रतियोगितायाः अभिजातमहिलानां ५०-५२ किलोग्रामवर्गे इटालियनक्रीडकान् पराजय्य पुनः चॅम्पियनशिपं प्राप्तवती २०२३ तमे वर्षे राष्ट्रियमुक्केबाजीप्रतियोगितायां (प्रथमः विरामः) वु युः अन्तिमपक्षे चाङ्ग युआन् इत्यस्य उपरि विजयं प्राप्य चॅम्पियनशिपं प्राप्तवान् । तस्मिन् एव वर्षे हाङ्गझौ-नगरे १९ तमे एशिया-क्रीडायाः महिलानां ५० किलोग्राम-मुक्केबाजी-अन्तिम-क्रीडायां पुनः वु यु-इत्यनेन चॅम्पियनशिपं प्राप्तम् ।

उल्लेखनीयं यत् वु यू एकदा ओलम्पिकविजेता ज़ौ शिमिंग् इत्यस्य प्रशिक्षकस्य झाङ्ग चुआन्लियाङ्ग इत्यस्य अधीनं अध्ययनं कृतवती तस्याः क्रीडाशैली अतीव चपलः अस्ति तथा च तस्याः वरिष्ठभ्रातुः ज़ौ शिमिंग् इत्यस्य किञ्चित् सदृशी अस्ति ।

पेरिस् ओलम्पिकस्य महिलानां ५० किलोग्रामस्य मुक्केबाजीवर्गस्य प्रारम्भिकक्रीडायां क्वार्टर्फाइनल्-क्रीडायां च वु यु-इत्यनेन भारतीय-क्रीडकं जारिन्-इत्येतयोः थाईलैण्ड-देशस्य राशा-इत्येतौ च पराजितम् । अन्तिमपक्षे वु यू तुर्कीदेशस्य महिला मुक्केबाजीविजेता काकिरोग्लु इत्यनेन सह युद्धं कृतवती, अन्ततः ४-१ इति स्कोरेन विजयं प्राप्य स्वर्णपदकं प्राप्तवान् ।

पाठः |.याङ्गचेङ्ग इवनिङ्ग् न्यूजस्य विशेषः पेरिस् संवाददाता लु हाङ्गः सु शीन् च

फोटो |.सिन्हुआ न्यूज एजेन्सी