समाचारं

लुलियाङ्गः - सुगन्धस्य उदयः, मद्य-उद्योगस्य वर्चस्वं च

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेन्याङ्ग-मद्य-उत्पादनक्षेत्रस्य एकः दृश्यः । अस्माकं संवाददाता Li Quanming इत्यस्य छायाचित्रम्

लुलियाङ्गस्य परिवर्तनस्य विकासस्य च निर्णायकं शस्त्रं मद्यम् अस्ति, लुलियाङ्गस्य लक्षणीय-उद्योगानाम् अपि उज्ज्वलं व्यापारपत्रम् अस्ति यथा यथा फेन्जिउ राष्ट्रियविपण्ये लोकप्रियतां प्राप्नोति तथा तथा लघुस्वादयुक्तस्य मद्यस्य मूलनिर्माणक्षेत्राणां लोकप्रियता वर्षे वर्षे वर्धमाना अस्ति अद्यत्वे लुलियाङ्ग-मद्यस्य उत्पादनक्षमता ४,००,००० टनपर्यन्तं भवति, उत्पादनं च ३५०,००० टनपर्यन्तं भवति, यत् चीनदेशस्य लघुस्वादयुक्तस्य मद्यस्य चतुर्थांशं भवति

शत-अर्ब-मद्य-उद्योगस्य निर्माणस्य विषये लुलियाङ्ग-नगरस्य प्रचार-सम्मेलनं ३१ जुलै दिनाङ्के आयोजितम् आसीत् ।सम्मेलने ९९ मद्य-कम्पनीनां १२ पैकेजिंग्-कम्पनीनां च प्रतिनिधिभिः भागः गृहीतः मद्य-उद्योगः लुलियाङ्गस्य आर्थिक-विकासस्य महत्त्वपूर्णः स्तम्भः अभवत्, तस्य कृते च एकः नूतनः गढ़ः अभवत् नगरस्य विकासः लाभस्य निर्णायकं शस्त्रम्।

१५०० वर्षाणां प्रसिद्धेः इतिहासः, ८०० वर्षाणां आसवन-इतिहासः, ३०० वर्षाणां ब्राण्ड्-इतिहासः च अस्ति, लुलियाङ्ग-नगरस्य विश्वस्य बृहत्तमः सुगन्ध-मद्य-उत्पादनस्य आधारः अस्ति तथा च विश्वस्य शीर्ष-दश-स्पिरिट्-उत्पादनक्षेत्रेषु अन्यतमः अस्ति नगरं १००-अर्ब-स्तरीयस्य मद्य-उद्योगस्य निर्माणार्थं कठिनं कार्यं कुर्वन् अस्ति, मद्यस्य प्रमुख-उद्योगत्वेन सह प्रान्तस्य एकमात्रं विकासक्षेत्रं स्थापयति, तथा च सिङ्घुआ-ग्रामस्य निर्माणं प्रान्ते प्रथमेषु १० प्रमुखेषु व्यावसायिकनगरेषु अन्यतमं करोति the integrated development of wine, culture and tourism मद्य-उद्योगस्य उच्चगुणवत्ता-विकासस्य समर्थनार्थं मताः नव-उपायाः च समाविष्टाः अनेकाः नीतयः मद्य-उद्योगस्य निरन्तरवृद्धिं प्रवर्धितवन्तः

२०१६ तमे वर्षात् लुलियाङ्ग-मद्यनिर्माण-उद्यमानां ७२ तः १९८ यावत्, उत्पादनं ८०,००० किलोलीटरतः ४,००,००० लीटरपर्यन्तं वर्धितम्, निर्दिष्ट-आकारात् उपरि उद्यमाः ८ तः २५ यावत् वर्धिताः, परिचालन-आयः १० अरब-युआन्-तः ५० कोटि-युआन्-पर्यन्तं वर्धितः मिलियन युआन् २०२३ तमस्य वर्षस्य अन्ते यावत् मद्य-उद्योगस्य अतिरिक्तमूल्यं कर-राजस्वं च लुलियाङ्गस्य कुलस्य प्रायः अष्टमांशं भवति, मद्य-उद्योगः सकलराष्ट्रीयउत्पादस्य प्रायः ९% भागं करिष्यति; निर्दिष्टमानकानां उपरि मद्यकम्पनीनां उत्पादनं २७.९ % वृद्धिं प्राप्स्यति ।