समाचारं

हार्वेस्ट् फण्ड् इत्यस्य अध्यक्षः झाओ ज़ुएजुन् इत्यस्य अन्वेषणं कृतम् अस्ति, सः २४ वर्षाणि यावत् कम्पनीयाः सह अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

धर्म वित्त द्वारा निर्मित

अगस्तमासस्य ९ दिनाङ्के हार्वेस्ट् फण्ड् इत्यनेन सहसा घोषितं यत् कम्पनी सम्बद्धपक्षेभ्यः ज्ञातवती यत् झाओ ज़ुएजुन् व्यक्तिगतविषयेभ्यः प्रासंगिकविभागानाम् अन्वेषणे सहकार्यं करोति, अन्वेषणविषये सहकार्यस्य कम्पनीयाः कोषव्यापारेण सह किमपि सम्बन्धः नास्ति

हार्वेस्ट् फण्ड् इत्यनेन अपि उक्तं यत् झाओ ज़ुएजुन् इत्यनेन कम्पनीयाः अध्यक्षपदं त्यक्तम्। हार्वेस्ट् फण्ड् इत्यस्य निदेशकमण्डलेन समुचितव्यवस्था कृता अस्ति, सह-अध्यक्षः एन् गुयोङ्गः कम्पनीयाः अध्यक्षत्वेन कार्यं करिष्यति, कम्पनीयाः वरिष्ठप्रबन्धनस्य निवेशसंशोधनदलस्य च स्थिरता अस्ति, तथा च सर्वं सामान्यरूपेण प्रचलति।

५८ वर्षीयः झाओ ज़ुएजुन् हार्वेस्ट् फण्ड् इत्यस्य दिग्गजः कार्यकारी इति गणयितुं शक्यते सः हार्वेस्ट् फण्ड् इत्यत्र प्रायः २४ वर्षाणि यावत् कार्यं कुर्वन् अस्ति । २००० तमे वर्षे अक्टोबर् मासे झाओ ज़ुएजुन् हार्वेस्ट् फण्ड् इत्यत्र सम्मिलितः भूत्वा महाप्रबन्धकरूपेण कार्यं कृतवान् । २०१७ तमे वर्षे हार्वेस्ट् फण्ड् इत्यस्य पूर्वाध्यक्षः डेङ्ग होङ्गगुओ इत्यनेन राजीनामा दत्तः, अधुना यावत् झाओ ज़ुएजुन् इत्यनेन अध्यक्षपदं स्वीकृतम् ।

हार्वेस्ट् फण्ड् इत्यस्य स्थापना शङ्घाई-नगरे मार्च १९९९ तमे वर्षे अभवत् ।चीनदेशे स्थापितानां दशसु प्रारम्भिकेषु कोषप्रबन्धनकम्पनीषु अन्यतमः इति नाम्ना हार्वेस्ट् कोषः अधुना "पूर्ण-अनुज्ञापत्र"-व्यापारेण सह व्यापक-अन्तर्राष्ट्रीय-सम्पत्त्याः प्रबन्धन-समूहे विकसितः अस्ति

CCX Trust इत्यस्य सम्प्रति Harvest Fund इत्यस्य ४०% भागाः सन्ति, सः कम्पनीयाः बृहत्तमः भागधारकः अस्ति । लिक्सिन् इन्वेस्टमेण्ट् तथा ड्यूचे एसेट् मैनेजमेण्ट् (एशिया) कम्पनी लिमिटेड् इत्येतयोः प्रत्येकं हार्वेस्ट् फण्ड् इत्यस्य ३०% भागः अस्ति ।

Tiantian Fund Network इत्यस्य आँकडानि दर्शयन्ति यत् जुलाईमासस्य अन्ते यावत् हार्वेस्ट् फण्ड् इत्यस्य अन्तर्गतं निधिनां संख्या ५७५ आसीत्, यस्य प्रबन्धनपरिमाणं ९६७.१९१ अरब युआन् आसीत् २०२२ तमे वर्षे २०२३ तमे वर्षे च हार्वेस्ट् फण्ड् समग्ररूपेण हानिषु पतति, तस्य निधिनां कुलहानिः क्रमशः ५२.७ बिलियन युआन्, २४.९ बिलियन युआन् च भविष्यति