समाचारं

जापानदेशे सुनामी-प्रमुख-भूकम्पयोः जोखिमेषु किशिडा-देशः मध्य-एशिया-देशस्य भ्रमणं रद्दं करोति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[जापानदेशे ग्लोबल टाइम्स् इत्यस्य विशेषसम्वादकः युए लिन्वेइ ग्लोबल टाइम्स् इत्यस्य विशेषसम्वादकः वाङ्ग यी] जापानस्य प्रधानमन्त्री फुमियो किशिदा इत्यस्य मध्य एशियायाः यात्रा रद्दीकृता अस्ति। जापानीयानां बहुविधमाध्यमानां समाचारानुसारं जापानदेशस्य क्युशुद्वीपे ८ तमे दिनाङ्के अपराह्णे ७.१ तीव्रतायां भूकम्पः अभवत् जापानदेशस्य नानकाई गर्तस्य... अग्रिमे सप्ताहे। जापानसर्वकारेण कान्टोतः ओकिनावापर्यन्तं निवासिनः "प्रमुखदक्षिणचीनसागरभूकम्पः" इति चेतावनी जारीकृता । अस्य कारणात् फुमियो किशिडा ९ दिनाङ्के प्रातःकाले मध्य एशियायाः योजनाकृतं भ्रमणं रद्दं करिष्यामि इति घोषितवान् ।

जापानस्य क्योडो न्यूज् इत्यस्य ९ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ८ दिनाङ्के अपराह्णे जापानदेशस्य मियाजाकी-प्रान्तस्य समीपे जले ७.१ तीव्रतायां भूकम्पस्य अनन्तरं प्रासंगिकाः जापानीविशेषज्ञाः सम्भाव्यस्य "नानकाई-नगरे विशालस्य भूकम्पस्य" आकलनाय सभां कृतवन्तः जापानस्य गर्त" यत् भविष्ये भवितुम् अर्हति। तेषां मतं आसीत् यत् "जापानस्य "नानकाई गर्ते विशालः भूकम्पः" भविष्यवाणीं करोति यत् "स्रोते परितः च क्षेत्रेषु प्रमुखभूकम्पस्य सम्भावना सामान्यतः अधिका अस्ति। जापानस्य मौसमविज्ञानसंस्थायाः भूकम्पसम्बद्धविशेषज्ञाः च मन्यन्ते यत् जापानदेशस्य नानकाई गर्तस्य शिजुओकाप्रान्तात् दक्षिणक्युशुद्वीपस्य जलपर्यन्तं "भविष्यत्काले विशालभूकम्पस्य जोखिमः अस्ति" इति

प्रमुखभूकम्पस्य सज्जतायै ९ दिनाङ्के जापानस्य प्रशान्ततटस्य पारं निष्कासनस्थानानां स्थापना, निष्कासनमार्गस्य पुष्टिः इत्यादीनि सज्जताः कृताः यदि कोऽपि प्रमुखः भूकम्पः भवति तर्हि कान्टोतः क्युशुद्वीपपर्यन्तं ओकिनावापर्यन्तं प्रबलभूकम्पाः उच्चाः सुनामीतरङ्गाः च अपेक्षिताः सन्ति मौसमविज्ञानसंस्था आगामिसप्ताहे जनान् अधिकं सतर्काः भवेयुः इति आह्वयति।

जापानस्य आन्तरिककार्याणां संचारमन्त्रालयेन च ९ दिनाङ्के उक्तं यत् एतावता कुमामोटो, मियाजाकी, कागोशिमा इति त्रयेषु प्रान्तेषु कुलम् १३ जनाः घातिताः सन्ति। मियाजाकी-प्रान्तस्य ९ दिनाङ्के प्रातःकाले आपदाप्रतिक्रियामुख्यालयस्य सभा अभवत् । राज्यपालः तोशिजी कोनोः "जोखिमः सामान्यतः अधिकं जातः, तथा च दैनन्दिनसज्जतायाः पुनः परीक्षणं सहितं जनानां कृते जोखिमस्य विषये पुनः पुनः स्मरणं आवश्यकम्" इति बोधयति स्म कोच्चिप्रान्तस्य कोच्चिनगरं, शिमन्तोनगरं च सहितं दशनगरपालिकाः, नगराणि, ग्रामाः च ७५ निष्कासनस्थानानि उद्घाटितवन्तः। ३४ मीटर् यावत् सुनामी अनुभवितुं शक्नोति इति कुरोशिओ-नगरे नगरस्य सर्वेषु क्षेत्रेषु "वृद्धानां निष्कासनस्य" निर्देशः जारीकृतः ।