समाचारं

आधुनिकीकरण सुधारस्य लंगरं कृत्वा तस्य गहनं करणं प्रतिभानां संग्रहणं खुफियाविज्ञानस्य च परिचयः हुझोउ दक्षिण ताइहू नव जिला "नवीन" प्रति गच्छति।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

CCTV Huzhou News on August 10 (Reporter Xiang Nan) "ड्रोनस्य अनुप्रयोगः अधुना तुल्यकालिकरूपेण स्वतन्त्रः अस्ति। वयम् अधुना पारम्परिकसंस्कृत्या सह तस्य संयोजनं कृत्वा अधिकं 'महत्त्वपूर्णं' कर्तुं प्रयत्नशीलाः स्मः।" अद्यैव किञ्चित्कालपूर्वं हुझौ रिसर्च इत्यत्र दक्षिण ताइहु नवजिल्हे स्थितस्य झेजियांग विश्वविद्यालयस्य संस्थानम्, हुझौ नगरे, झेजियांग प्रान्ते, झेजियांग विश्वविद्यालयस्य डॉक्टरेट् छात्रः वेन क्षियाङ्गयोङ्गः तस्य दलस्य सदस्याः च एकं "अजगरं" जीवनं दातुं व्यस्ताः आसन् येन सः आकाशे "स्वतन्त्रतया" उड्डीयेत् "हस्तेन दूरनियन्त्रणं तुल्यकालिकरूपेण सरलं भवेत्, परन्तु यदि वयं इच्छामः यत् एतत् पूर्णतया स्वायत्तरूपेण उड्डीयेत तर्हि अद्यापि अत्यन्तं कठिनम् अस्ति।"

वेन् क्षियाङ्गयोङ्ग् इत्यनेन परियोजनायाः प्रगतेः परिचयः सीसीटीवी-सञ्चारकर्तृभ्यः कृतः (चित्रं शी यिलिंग्, सीसीटीवी)

वेन् क्षियाङ्गयोङ्ग् इत्यनेन पत्रकारैः उक्तं यत् "अजगरशिरसि" ड्रोन्-इत्येतत् लोड् कृत्वा २० मीटर् दीर्घं "ड्रैगन" इत्यस्य उड्डयनं कृत्वा सर्वाधिकं कष्टं वायुप्रतिरोधस्य अनिश्चिततायां वर्तते। "मुख्यकारणं अस्ति यत् उड्डयनानन्तरं अजगरस्य पुच्छस्य वायुबलस्य दिशा अनुमानितुं न शक्यते, अतः वायुबलस्य हस्तक्षेपं परिहरितुं, तस्य उड्डयनं च उत्तमं कर्तुं केचन विशेष-अल्गोरिदम्-इत्यस्य परिकल्पना आवश्यकाः सन्ति

वेन क्षियाङ्गयोङ्ग इत्यनेन परिचयः कृतः यत् प्रायः त्रयः मासाः अन्वेषणस्य प्रयासस्य च अनन्तरं अस्य विषयस्य वर्तमानसमाप्तिदरः प्रायः ६० तः ७०% यावत् अभवत्, दलेन अवशिष्टानां सम्बद्धानां समस्यानां मोटा-मोटी समाधानं प्राप्तम्, यस्य तत्कालं अग्रे अन्वेषणस्य सत्यापनस्य च आवश्यकता वर्तते "अद्यापि वयम् अस्माकं 'अजगरः' उपरि उड्डीय स्थानीयसांस्कृतिकपर्यटन-उद्योगस्य विकासं सशक्तं कर्तुं बहु उत्सुकाः स्मः।"