समाचारं

"अन्तर्जालम्" स्मार्टचिकित्सासेवा मेघात् वास्तविकतां प्रति गच्छति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्जालद्वारा चिकित्सासेवा अधिका सुलभा भवति ।
रोगिणां चिकित्सायै दत्तांशमञ्चानां उपयोगं कुर्वन्तु। अस्माकं संवाददाता चेङ्ग हुआनिङ्ग इत्यस्य छायाचित्रम्अस्माकं संवाददाता चेङ्ग हुआनिङ्गः
नियुक्तिपञ्जीकरणं, ऑनलाइन-भुगतानं, ऑनलाइन-परामर्शः, रिपोर्ट-जाँचः... एताः सेवाः युशु-नगरस्य प्रमुखेषु चिकित्सासंस्थासु लोकप्रियाः अभवन् ।
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे विकासकाले जनानां आजीविकायाः ​​सुनिश्चितीकरणं सुधारणं च चीनीयशैल्याः आधुनिकीकरणस्य प्रमुखं कार्यम् इति बोधितम्। कथं जनकेन्द्रितपद्धतिं अनुसृत्य अधिकान् जनान् सुधारस्य फलं भोक्तुं शक्यते? युशु तिब्बती स्वायत्तप्रान्तस्य स्वास्थ्यआयोगेन व्यावहारिकपरिहारैः स्पष्टम् उत्तरं दत्तम्।
"अन्तिमविश्लेषणे सुधारः विकासश्च जनान् उत्तमं जीवनं जीवितुं समर्थं कर्तुं भवति। अतः वयं स्वास्थ्यक्षेत्रे व्यापकं गहनं च सुधारं ठोसरूपेण प्रवर्धयामः, तथा च स्मार्टक्लिनिकं, दूरचिकित्सां, आधारेण च आँकडासंपर्कं निर्मातुं सर्वप्रयत्नाः कुर्मः 'इण्टरनेट्+' वयं सूचनासंरचनानां निर्माणं निरन्तरं समेकयिष्यामः, स्वास्थ्यस्य चिकित्सायाश्च बृहत्-आँकडा-अनुप्रयोगानाम् विकासं निरन्तरं प्रवर्तयिष्यामः, तथा च चिकित्सा-स्वास्थ्य-आँकडा-मञ्चानां निर्माणम् इत्यादीनां प्रमुख-परियोजनानां श्रृङ्खलायाः आयोजनं कार्यान्वयनञ्च करिष्यामः, तस्य निर्माणं च दूरचिकित्सासूचनाकरणं, दूरचिकित्साशिक्षा च "राज्ये सर्वत्र सार्वजनिकचिकित्सालयानां सूचनाप्रदानसेवाक्षमतासु निरन्तरं सुधारं कुर्वन्ति, राष्ट्रियसास्थ्यसूचनाकरणात् डिजिटलस्वास्थ्यपर्यन्तं कूर्दनं प्रभावीरूपेण प्रवर्धयन्ति, तथा च सर्वेषां जातीयसमूहानां जनानां 'इण्टरनेट्' इत्यनेन आनयितानां सुविधानां लाभानाञ्च आनन्दं लब्धुं शक्नुवन्ति + medical health'," इति युशुप्रान्तस्य स्वास्थ्यायोगस्य निदेशकः जिन् लियन् अवदत्। explain.
“दत्तांशबाधाः” भङ्गयन्, २.
अन्तरसंयोजनमञ्चस्य आधारः क्रमेण सुदृढः भवति
अगस्तमासस्य ७ दिनाङ्के युशुप्रान्तस्य ज़ादुओ-मण्डले निवसन् डुओजी ट्यूमर-शल्यक्रियायाः अनन्तरं अनुवर्तनार्थं युशु-प्रान्तस्य जनचिकित्सालये गतः यदा वैद्यः चिकित्सा-आदेश-निर्गमन-पृष्ठं उद्घाटितवान् तदा प्रणाली-पॉप-अप-पेटिकायां वैधं युशु-प्रान्तं प्रदर्शितम् परस्पर मान्यता परियोजना।
"अस्माभिः ज्ञातं यत् रोगी ज़ाडुओ काउण्टी पीपुल्स हॉस्पिटल इत्यत्र रक्तजैवरसायनपरीक्षां बहुकालपूर्वं कृतवान्। परीक्षणसमयस्य, सूचकानाम्, सन्दर्भपरिधिनां च आधारेण वयं न्यायं कृतवन्तः यत् चिकित्सालयात् बहिः अन्तिमप्रयोगशालापरीक्षायाः परिणामानां उपयोगः कर्तुं शक्यते सन्दर्भरूपेण तथा च अस्मिन् समये रोगीणां स्थितिनिर्धारणं न प्रभावितं करिष्यति अस्मिन् समये केवलं रोगी विशिष्टानां ट्यूमरचिह्नानां परीक्षणं कुर्वन्तु," इति यकृतपित्तशल्यचिकित्साविभागस्य बीजिंगसमकक्षः समर्थनचिकित्साविशेषज्ञः झाङ्ग जिन्लोङ्गः अवदत्। पश्चात् डोर्जे परीक्षां अनुवर्तननिदानं चिकित्सां च सम्पन्नवान् ।
डोर्जे अवदत् यत् – “लाइझोउ-चिकित्सालये सर्वाणि परीक्षानि पुनः कर्तव्यानि भविष्यन्ति इति मया चिन्तितम्, यदा अहं रक्तं आकर्षितुं चिन्तितवान् तदा अहं न अपेक्षितवान् यत् इदानीं सर्वाणि सूचनानि सम्बद्धानि सन्ति, येन न केवलं बहु रक्षणं भवति अनावश्यकपुनरावृत्तिपरीक्षाणां, परन्तु धनस्य रक्षणमपि करोति, तस्य मूल्यं ३४६ युआन्, यत् वस्तुतः महत् अस्ति ”
2023 तमे वर्षे युशु-प्रान्तः आँकडा-मञ्चनिर्माणे स्वस्य पूर्वानुभवस्य सक्रियरूपेण सारांशं करिष्यति, किङ्घाई-प्रान्तस्य राष्ट्रियजनसंख्यास्वास्थ्यसूचना-मञ्चनिर्माणयोजनायां गहनतया एकीकृत्य, प्रान्तस्य चिकित्सा-स्वास्थ्य-आँकडा-मञ्चस्य व्यापकरूपेण अनुकूलनं उन्नयनं च करिष्यति In 3 state- level hospitals and 11 काउण्टी-स्तरीय-सामान्य-अस्पतालानि, द नेशनल् हॉस्पिटल फ़ॉर् नेशनलिटीज तथा 50 टाउनशिप-स्वास्थ्यकेन्द्राणि आँकडा-गुणवत्ता-सत्यापन-समन्वयनं, आँकडा-अपलोड्-समन्वयनं, आँकडा-अन्तर-संयोजनं, साझेदारी च प्राप्तवन्तः सन्ति किङ्घाई प्रान्तीय राष्ट्रीय स्वास्थ्य सूचना मञ्च के।
तस्मिन् एव काले बीजिंगस्य समकक्षसमर्थननिधिषु चिकित्सासुधारनिधिषु च अवलम्ब्य, १ राज्यस्तरीयजनचिकित्सालये, १ राज्यस्तरीयमातृस्वास्थ्यसेवाकेन्द्रीयचिकित्सालये, ६ राज्यस्तरीयकाउण्टीस्तरस्य च तिब्बतीचिकित्सालये, २ काउण्टीस्तरीयजनचिकित्सालये च अस्पतालेषु व्यापकसूचनाक्षमतायाः दृष्ट्या सुधारः कृतः अस्ति राष्ट्रियद्वितीयस्तरीयसार्वजनिकचिकित्सालयसूचनानिर्माणमानकानां तृतीयस्तरस्य इलेक्ट्रॉनिकचिकित्साअभिलेखानुप्रयोगस्तरस्य मानकानां अनुसारं अस्पतालसूचनाव्यवस्थायाः व्यापकरूपेण उन्नयनं परिवर्तनं च कृतम् अस्ति, तथा च राज्ये सर्वत्र सार्वजनिकचिकित्सासंस्थानां सूचनाप्रौद्योगिकी व्यापकरूपेण पूरिता अस्ति।
“राज्ये सर्वाधिकं रोगिणां संख्यां विद्यमानं सार्वजनिकचिकित्सालयं च विस्तृततमा सेवां च भवति इति नाम्ना वयं प्रतिदिनं रोगिणां कृते ८० तः अधिकानि परस्परमान्यतापरियोजनानि प्रदातुं शक्नुमः, यत्र ९२% अधिकस्य परस्परमान्यतायाः दरः भवति, यत् न केवलं कर्तुं शक्नोति save patients' time and money costs, but also इदं प्रभावीरूपेण चिकित्सापरीक्षायाः परीक्षणसंसाधनस्य च अव्यवस्थितं अपव्ययं न्यूनीकर्तुं शक्नोति, यथार्थतया 'अधिकं आँकडानां यात्रायै त्यक्त्वा जनान् अधिकं चिन्तारहितं कर्तुं' प्राप्तुं शक्नोति, प्रभावीरूपेण सेवादक्षतायां सुधारं कर्तुं सेवाव्ययस्य न्यूनीकरणं च कर्तुं शक्नोति ," इति युशुप्रान्तस्य जनचिकित्सालये निदेशकः लियू यांटिङ्ग् अवदत् ।
मे २०२४ पर्यन्तं युशु-प्रान्तस्य चिकित्सा-स्वास्थ्य-दत्तांश-मञ्चेन कुलम् १,२७०,८४९ रोगी-सञ्चिका-अभिलेखाः, १,१५४,२७७ बहिःरोगी-भ्रमण-अभिलेखाः, ६,३१०,३५६ बहिःरोगी-नुस्खा-अभिलेखाः च प्राप्ताः... प्रारम्भे राज्यव्यापीं इलेक्ट्रॉनिक-स्वास्थ्य-सञ्चिका-साझेदारी-समीक्षा च निर्मितवती अस्ति , तथा इलेक्ट्रॉनिकचिकित्सा अभिलेखसाझेदारी समीक्षा च निरीक्षणस्य निरीक्षणस्य च परिणामानां आदानप्रदानस्य साझेदारीयाश्च उत्तमः प्रतिरूपः।
“अङ्गुलीय-अग्र-मञ्चं” रचयन्तु ।
चिकित्सा-स्वास्थ्यसेवा-क्षमतासु महती उन्नतिः अभवत्
२८ जुलै दिनाङ्के युशुप्रान्तस्य जनचिकित्सालये दूरस्थनिदानचिकित्सासेवाकेन्द्रं जानुसन्धिषु सूजनं, वेदना च युक्तस्य रोगी निदानस्य चिकित्सायोजनायाः च स्थितिविषये अग्रिमपदं च परामर्शं कुर्वन् आसीत्
रेखायाः विशेषज्ञः मुख्यचिकित्सकः वाङ्ग काई अस्ति, यः किङ्घाई प्रान्तीयजनचिकित्सालये आर्थोपेडिक्सविभागस्य निदेशकः अस्ति । वाङ्ग काई इत्यनेन युशु-प्रान्तस्य जनचिकित्सालये झेङ्ग-कोङ्गहुआ इत्यादिभिः सह मिलित्वा रोगी-स्थितेः सावधानीपूर्वकं अध्ययनं कृत्वा अन्ततः रोगी गठिया-रोगस्य निदानं कृत्वा पश्चात् चिकित्सायाः विषये मार्गदर्शक-मतं दत्तवान्
तृणमूल-अस्पतालेषु प्रसिद्धाः वैद्याः "परस्परस्य सम्मुखे उपविशन्ति" ।दूरस्थेषु तृणमूल-स्वास्थ्यकेन्द्रेषु अपि रोगिणः वास्तविकसमये विशेषज्ञैः सह परामर्शं कर्तुं शक्नुवन्ति ।
२०२३ तमस्य वर्षस्य आरम्भे युशुप्रान्तस्य दूरस्थनिदानचिकित्सासेवाकेन्द्रस्य निर्माणं युशुप्रान्तस्य जनचिकित्सालये सम्पन्नम् अयं केन्द्रः किङ्ग्हाईप्रान्तीयदूरचिकित्सामञ्चेन सह सम्बद्धः अस्ति तथा च नगरपालिकायाः ​​तथा काउण्टीचिकित्सासमुदायस्य दूरचिकित्सासेवामञ्चेन सह सम्बद्धः अस्ति, येन एकः center with Qinghai Provincial People's Hospital as the center and Yushu Prefecture "प्रान्त-नगर-प्रान्त-काउण्टी-जिल्ला-प्राथमिकस्तरस्य" चतुर्स्तरीयदूरचिकित्सासेवासंयोजनप्रणाली जनचिकित्सालये पारगमनबिन्दुरूपेण तथा च काउण्टीचिकित्सासमुदायस्य रूपेण वाहकः श्रेणीबद्धनिदानस्य चिकित्साव्यवस्थायाः निर्माणस्य आधारं गारण्टीं च प्रदाति ।
जिन् लियानः अवदत् यत् - "दूरचिकित्सा उच्चस्तरीयचिकित्सालयात् उच्चस्तरीयचिकित्सासंसाधनं तृणमूलपर्यन्तं आनयत्, युशुप्रान्तस्य जनस्वास्थ्यसंस्थानां सेवाक्षमतायां निदानं चिकित्सास्तरं च बहुधा सुधारितवान्, कृषकाणां चरकानां च आनन्दस्य उत्तमः मार्गः च प्रदत्तः तेषां द्वारे उच्चगुणवत्तायुक्ताः चिकित्सासंसाधनाः।”
सुधारेण प्राप्ताः लाभाः तृणमूलचिकित्साकर्मचारिणः अपि लाभान्विताः भवन्ति ।
2023 तः, युशु प्रान्तेन मूल युशु प्रान्तस्य दूरचिकित्साशिक्षामञ्चे, किङ्ग्हायप्रान्तस्य तिब्बतसम्बद्धे दूरचिकित्सामञ्चे च सामग्रीनां विस्तारः कृतः, कुलम् 7 शैक्षिकस्तम्भानां स्थापनां कृत्वा 412 प्रान्तीयचिकित्साशिक्षासामग्रीसंसाधनानाम् स्थापना कृता अस्ति , अधिकानि 1,000 वीडियो संसाधनं, तथा 327 शैक्षिक पाठ्यक्रमसामग्री, चिकित्सानीतिशास्त्रं, सामान्यरोगाः, तथा च उचिततिब्बतीचिकित्साप्रविधयः इत्यादीनि 13 पक्षाः कवरं कुर्वन्ति, राज्ये व्यावसायिकस्वास्थ्यप्रविधिज्ञानाम्, सामान्यचिकित्सकानाम्, चिकित्सकानाम्, ग्रामचिकित्सककर्मचारिणां च कृते व्यापकसूचनाः प्रदातुं शक्नुवन्ति , उच्चम् -गुणवत्ता, व्यवस्थित शिक्षण मञ्च।
"पूर्वं केचन उच्चगुणवत्तायुक्ताः चिकित्सा-स्वास्थ्यसेवा-प्रौद्योगिकीः ज्ञातुं अस्माकं श्रेष्ठविभागस्य व्यवस्थानुसारं पूर्णकालिकं गहनं अध्ययनं कर्तुं वा अनुवर्तन-अध्ययनार्थं श्रेष्ठचिकित्साविभागं गन्तुं वा आवश्यकम् आसीत्। अधुना, वयं can use the 'fragmented' time after work to दूरस्थशिक्षणं न केवलं व्यावसायिकक्षमतासु सुधारं कर्तुं शक्नोति, अपितु तृणमूलजनानाम् उत्तमं सेवां कर्तुं शक्नोति," इति युशुप्रान्तस्य चेङ्गडुओ काउण्टी इत्यस्मिन् ज़ीवु टाउन केन्द्रीयस्वास्थ्यकेन्द्रे सामान्यचिकित्सकः कैरेन् बासाङ्गः अवदत्।
"पूर्णा रक्षारेखा" निर्मायताम्।
संजालसूचनासुरक्षासंरक्षणं अक्षीणं वर्तते
सूचनाकरणेन चिकित्सां याचमानानां जनानां कृते अधिका सुविधा प्राप्ता, परन्तु केचन जोखिमाः अपि सन्ति यथा रोगदत्तांशः अन्यनिजीसूचनाः च समाविष्टाः व्यक्तिगतसूचनाः लीक् भवितुम् अर्हन्ति
"उत्तमसेवासु बलं दत्तस्य अतिरिक्तं वयं नेटवर्क् तथा डाटा सुरक्षां कथं अधिकं सुदृढं कर्तुं शक्नुमः, तथा च लीकेजं निवारयितुं चिकित्सा-स्वास्थ्य-आँकडानां रक्षणं सुदृढं कुर्मः इति विषये केन्द्रीभवन्ति।"
यथा लाङ्ग झोउ इत्यनेन उक्तं, युशु-प्रान्तः "गहन" निर्माणविचारस्य पालनम् करोति, राज्यस्य चिकित्सा-स्वास्थ्य-दत्तांशकेन्द्रस्य संसाधनानाम् पूर्णं उपयोगं करोति, तथा च त्रयाणां अनुरूपं राज्ये चिकित्सा-स्वास्थ्य-संस्थानां जाल-सुरक्षा-निर्माणं सुदृढं करोति -स्तरीयजालसुरक्षास्तरसंरक्षणमानकानि एकस्मिन् समये, एतत् निरन्तरं सुदृढं करोति सर्वाणि चिकित्सासंस्थाः आँकडाजनन, संचरणं, भण्डारणं, उपयोगं, साझेदारी, विनाशस्य पूर्णजीवनचक्रसुरक्षाप्रबन्धनं कार्यान्वितुं कानूनविधानानाम् अनुसारं आँकडासुरक्षाप्रबन्धनं कार्यान्वन्ति , इत्यादिषु आँकडासुरक्षासंरक्षणक्षमतां व्यक्तिगतगोपनीयतासंरक्षणं च सुधारयितुम् ।
“प्रत्येकवारं अहं चिकित्सालयं गच्छामि वा ऑनलाइन-मञ्चानां माध्यमेन व्यक्तिगत-स्वास्थ्य-सूचनाः पश्यामि, तदा अहं प्रणाल्याः सूचना-सुरक्षा-संरक्षणस्य परिवर्तनं अनुभवितुं शक्नोमि, एतत् न केवलं व्यक्तिगत-परिचय-सूचनायाः परिचयं सुदृढं करोति, अपितु जाल-लोकप्रियीकरणस्य विषये अपि बहु सूचनां प्रदाति | सुरक्षानिवारणम्।ज्ञानम्।एते प्रयत्नाः न केवलं सुरक्षितं विश्वसनीयं च चिकित्सासेवावातावरणं प्रदास्यन्ति, येन अस्मान् अधिकशान्तिना सह चिकित्सासेवानां उपयोगं कर्तुं शक्यते, अपितु अस्माकं भविष्यस्य डिजिटलजीवनस्य कृते आत्मविश्वासः अपेक्षाः च प्राप्यन्ते" इति डुओ जिया अवदत् , युशुनागरिकः ।
वास्तविककार्य्ये युशुप्रान्तस्य सर्वेषु स्तरेषु चिकित्सासंस्थाः सर्वदा "रोगी सूचितं, अधिकृतं प्रवेशं" इति सिद्धान्तस्य पालनम् कुर्वन्ति यदा वैद्याः रोगी परीक्षापरिणामान् वा अन्यं प्रासंगिकं इलेक्ट्रॉनिकचिकित्सा अभिलेखसूचनाः प्राप्तुं प्रवृत्ताः भवन्ति तदा प्रणाली स्वयमेव रोगी आरक्षितं करिष्यति information. वैद्यः निदानं चिकित्साप्रक्रिया च सम्पन्नं कृत्वा सूचनानिदानं चिकित्साविण्डो च बन्दं कृत्वा अधिकृतप्रवेशः समाप्तः भवति पुनः द्रष्टुं रोगीतः द्वितीयं प्राधिकरणं आवश्यकम्।
अधुना यावत् युशु-प्रान्तस्य चिकित्सा-स्वास्थ्य-दत्तांश-मञ्चः, ३ राज्य-स्तरीय-अस्पतालानि, ३ काउण्टी-स्तरीय-अस्पतालानि, ५ काउण्टी-स्तरीय-तिब्बती-अस्पतालानि, ५० नगर-स्वास्थ्य-केन्द्राणां सूचना-प्रणाल्याः च सर्वे संजाल-सुरक्षा-स्तरस्य ३ मूल्याङ्कनं उत्तीर्णाः सन्ति , तथा शेषः 2 वर्गीकरणसंरक्षणस्य तृतीयस्तरीयमानकं प्राप्तुं अस्मिन् वर्षे अस्पतालसूचनाक्षमतासुधारनिर्माणपरियोजनायां संजालसुरक्षापरिवर्तनं निर्माणं च सम्पन्नं करिष्यामः।
"किंघाई दैनिक" (पृष्ठ 3, अगस्त 10, 2024: महत्त्वपूर्ण समाचार)
कथनम् : उपर्युक्ताः सामग्रीः सर्वाणि Qinghai Daily इत्यस्य मूलपाण्डुलिप्याः सन्ति, यावत् स्रोतः न सूचितः भवति, तथा च लिखितानुमतिं विना किमपि पुनरुत्पादनं सख्यं निषिद्धम् अस्ति!
प्रतिवेदन/प्रतिक्रिया