समाचारं

चीनीय उद्यमिनः चीनीयब्राण्ड्-समूहानां "नवीनगुणवत्तायाः, सफलतायाः च" चर्चां कुर्वन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ग्वाङ्गझौ, ९ अगस्त (रिपोर्टरः जू किंगकिंग्) "नवीनगुणवत्ता तथा सफलता" इति विषयेण २०२४ तमे वर्षे १८ तमे चीनब्राण्डमहोत्सवः ८ दिनाङ्के ग्वाङ्गझौनगरे उद्घाटितः ब्राण्ड् विकासस्य अनुभवं चुनौतीं च, तथा च राष्ट्रियब्राण्ड्-समूहानां सफलतां उन्नतिं च प्रवर्तयितुं मिलित्वा कार्यं कुर्वन्ति ।

१८ तमे चीनब्राण्ड् महोत्सवस्य उद्घाटनसमारोहः। चीन ब्राण्ड् महोत्सवस्य आयोजनसमित्याः सौजन्येन चित्रम्

ग्री इलेक्ट्रिक एप्लायन्सेस् इत्यस्य अध्यक्षः अध्यक्षश्च डोङ्ग मिंगझू इत्यनेन स्वस्य मुख्यभाषणे विश्वासः कृतः यत् अद्यतनयुगे जनानां जीवनस्तरः सुधरितः अस्ति तथा च तेषां आवश्यकताः अपि परिवर्तिताः सन्ति केवलं उत्तमाः उत्पादाः एव जनानां जीवनस्य गुणवत्तायां सुधारं कर्तुं शक्नुवन्ति। अतः विनिर्माण-उद्योगेन धोखाधड़ी न कर्तव्या, अपितु ब्राण्डस्य शक्तिं धारयितुं वास्तविकसामग्रीणां प्रौद्योगिकीनां च उपयोगः करणीयः, उपभोक्तृभ्यः सुखदजीवनस्य अनुभवं कर्तुं शक्नोति इति उत्पादाः प्रदातव्याः

अन्तर्जालस्य प्रसिद्धानां अर्थव्यवस्थायाः विषये तु डोङ्ग मिंगझु इत्यस्य मतं यत् यदि ग्री इत्यस्य उत्पादाः इव उपयोक्तारः सा "अन्तर्जालस्य प्रसिद्धिः" भवितुम् अर्हन्ति, अन्यथा ते तां ताडयिष्यन्ति इति सा अन्तर्जाल-प्रसिद्धानां भवितुं मूल्येन सह आगच्छति इति बोधितवती यत् अन्तर्जाल-प्रसिद्धानां समर्थनार्थं गुणवत्तायाः, प्रौद्योगिक्याः च आवश्यकता वर्तते, विशेषतः उद्यमिनः। "भवन्तः यथार्थतया अन्तर्जाल-प्रसिद्धः भवितुम् इच्छन्ति, परन्तु तत् कर्तुं भवता स्वशक्तिः प्रयोक्तव्या।"

मिनिसो समूहस्य संस्थापकः, बोर्डस्य अध्यक्षः, मुख्यकार्यकारी च ये गुओफुः अवदत् यत् स्वस्य उद्यमशीलतायाः अनुभवात् न्याय्यं चेत् चीनदेशः अद्यापि सर्वोत्तमः उद्यमशीलतायाः वातावरणः अस्ति यतोहि चीनदेशे विशालं विपण्यं समृद्धं मानवसंसाधनं च अस्ति। ये गुओफु इत्यनेन विश्लेषणं कृतं यत् वैश्विकव्यापारविकासं दृष्ट्वा सुपर प्लेटफॉर्म + सुपर टेक्नोलॉजी + सुपर ब्राण्ड् अस्ति येन एकस्य पश्चात् अन्यस्य महान् कम्पनयः निर्मिताः, तेषां वैश्विकं गन्तुं च अनुमतिः प्राप्ता। वैश्विकसुपर ब्राण्ड् उद्यमस्य निर्माणं अनेकेषां उद्यमशीलानाम् उद्यमानाम् कृते उपयुक्तम् अस्ति।

सन मीडिया समूहस्य अध्यक्षः याङ्ग लान् इत्यस्य मतं यत् चीनस्य अर्थव्यवस्थायां सम्प्रति त्रीणि परिवर्तनानि सन्ति : गतितः गुणवत्तां प्रति, निर्माणात् निर्माणं प्रति, उत्पादात् ब्राण्ड्पर्यन्तं ऐतिहासिकं संक्रमणम् चीनस्य अर्थव्यवस्थायाः दशकशः द्रुतविकासस्य अनन्तरं चीनस्य "पुनर्जागरणं सांस्कृतिकपुनरुत्थानं च" अत्यावश्यकम्, अस्मिन् क्रमे चीनस्य आर्थिकविकासः संस्कृतिं अपि आकर्षितुं अर्हति

सा मन्यते यत् चीनीयपदार्थानाम् अन्तर्राष्ट्रीयीकरणं ब्राण्डिंग् च चीनस्य उत्पादकतायां प्रचलति गहनस्य ऐतिहासिकपरिवर्तनस्य प्रतिनिधित्वं करोति। सांस्कृतिकनवाचारस्य दृष्ट्या सांस्कृतिकनवीनीकरणे कार्येषु उत्पादेषु च नवीनता, तथैव प्रस्तुतिविधिषु नवीनता च अन्तर्भवति सा मन्यते यत् अद्यतनस्य चीनीयब्राण्ड्-संस्थाः विदेशं गच्छन्ति, तेषां स्वकीयानि नूतनानि दृश्यानि निर्मातव्यानि, चीनीय-ब्राण्ड्-समूहानां कृते विश्वस्य सम्मुखीकरणाय समकालीन-अभिव्यक्ति-विधिषु नवीनताः अन्वेष्टव्याः |. (उपरि)

(China News Network) ९.

प्रतिवेदन/प्रतिक्रिया