समाचारं

हेङ्ग्युः काओ लाङ्ग इत्यत्र निवेशं करोति : चाङ्गकियनः निरन्तरं नूतनानां उत्पादकतायां निवेशं कुर्वन् अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"'नवीनउत्पादकता' इत्यस्य संवर्धनम्: वैज्ञानिकाः निवेशकाः च नवीनतायाः मार्गे एकत्र गच्छन्ति" इति विषये बन्दगोष्ठीयां हेङ्ग्यु निवेशसाथी काओ लाङ्ग इत्यनेन उक्तं यत् २०१७ तः चीनस्य दीर्घकालीनधनस्य प्रौद्योगिकीकम्पनीषु निवेशः निरन्तरं वर्धते। अन्तर्निहितसम्पत्त्याः दृष्ट्या नूतनगुणवत्तायुक्तानां उत्पादकताम् प्रतिनिधित्वं कुर्वतां नूतनानां आर्थिकोद्यमानां निवेशविभागस्य अनुपातः पूर्वं २०% तः न्यूनः आसीत्, अधुना ५०% इत्यस्य समीपे वा अधिकः वा अभवत्

विगतवर्षद्वये प्राथमिकविपण्यं न्यूनतया पतितम्, परन्तु दीर्घकालीनधनविनियोगस्य गतिः मन्दं न जातम्, सम्पूर्णे २०२३ तमे वर्षे संग्रहीतानाम् आरएमबी-निधिषु दीर्घकालीनधनस्य अनुपातः अधिकः अभवत् १०% । गतवर्षे सामाजिकसुरक्षाकोषेण क्रमशः बीजिंग, शङ्घाई, शेन्झेन् इत्यत्र विशेषनिधिः स्थापिताः, यस्य एतदपि अर्थः अस्ति यत् सामाजिकसुरक्षाकोषः वास्तविक अर्थव्यवस्थायाः समर्थनं करोति, प्रौद्योगिकीनवाचारं प्रवर्धयति, नूतनानां उत्पादकशक्तीनां विकासे च सहायतां करोति।

यद्यपि वस्तुतः चाङ्गकियान् नूतन-उत्पादकतायां निवेशं निरन्तरं वर्धयति तथापि उद्योगस्य अनुभवः स्पष्टः नास्ति । काओ लाङ्गः व्याख्यातवान् यत् मुख्यकारणानि सन्ति- १.

प्रथमं, चीनदेशस्य “पुराणधनस्य” भण्डारः अद्यापि अत्यल्पः अस्ति, समाजेन सञ्चितं अवशिष्टं धनं दीर्घकालीन-इक्विटी-निवेशेषु निवेशार्थं पर्याप्तं नास्ति राष्ट्रीयसामाजिकसुरक्षायां निरन्तरनिवेशस्य अतिरिक्तं स्थानीयपेंशन, पूरकपेन्शन, परिवारनिधि, दाननिधिः इत्यादीनां दीर्घकालीननिधिषु वर्तमानकाले निश्चितपरिमाणं नास्ति तथा च इक्विटीनिवेशस्य क्षेत्रे दुर्लभतया प्रवेशः भवति

द्वितीयं, वृद्धिशीलं “दीर्घकालीनधनस्य” अद्यापि अभावः अस्ति । सम्प्रति इक्विटी-विपण्ये सर्वकारीयनिवेशकोषेभ्यः निवेशः मुख्यधारायां स्थानं धारयति । परन्तु ८०% अधिकाः सर्वकारीयनिवेशनिधिः जीपी-मूल्यांकनकाले पञ्चमे सप्तमे च वर्षेषु कोषस्य डीपीआई-इत्यत्र केन्द्रीभवति । काओ लाङ्ग इत्यस्य मतं यत् अस्मिन् परिस्थितौ सर्वकारीयनिवेशनिधिः "वृद्धिधनम्" इति न गणयितुं शक्यते । दीर्घकालीनधनं तादृशं निधिं भवितुमर्हति ये अवधिं १० वर्षाणाम् अधिकं यावत् विस्तारयितुं शक्नुवन्ति, ततः जोखिम-प्रतिफलनस्य प्राधान्यस्य तरलता-प्रतिफलनस्य प्राधान्येन सह मेलनं कुर्वन्तु केवलं एतादृशानि निधयः एव यथार्थतया रोगी-पूञ्जीरूपेण गणयितुं शक्यन्ते

तदतिरिक्तं काओ लाङ्ग इत्यनेन दर्शितं यत् इक्विटी निवेश-उद्योगे कार्यं कर्तुं अद्यापि "विपण्यस्य सम्मानः, कानूनानां सम्मानः, नियमानाम् अनुपालनं च आवश्यकम्" इति ।

सर्वप्रथमं इक्विटी निवेशः उच्चजोखिमयुक्तः उद्योगः अस्ति सारतः जोखिमाः यथार्थतया अवगत्य एव तत्सम्बद्धं प्रतिफलं प्राप्तुं शक्नुमः। विगतवर्षद्वये विपण्यस्थित्या अभ्यासकारिणः जोखिमानां प्रकाशनं पूर्णतया अवगन्तुं शक्नुवन्ति, तथा च विभिन्नसंस्थानां यथार्थबलस्य परीक्षणार्थं तनावस्य अवधिः अपि अस्ति

द्वितीयं, अस्य विपण्यस्य स्वकीयाः परिचालननियमाः सन्ति, सामान्यतया सामान्यवितरणं च अनुसरणं करोति । "नवीनतायां निवेशः" उत्तमदिशा अस्ति, परन्तु यदि अधिकांशसंस्थाः "शीघ्रं लघु च निवेशं कुर्वन्ति" तर्हि विपण्यसन्तुलनं विकृतं भविष्यति । सम्पत्तिविनियोगनियमानां दृष्ट्या प्रारम्भिकविनियोगः केवलं कुलस्य २०% भागं भवति, परन्तु विगतवर्षद्वये अस्मिन् स्तरे ८०% संस्थाः जनसङ्ख्यायुक्ताः सन्ति काओ लाङ्ग इत्यस्य मतं यत् प्रारम्भिकनिवेशस्य वस्तुतः एतावता पूंजीसंस्थानां च आवश्यकता नास्ति, तथा च जोखिमानां प्रतिफलानाञ्च उचितवितरणं निर्वाहयितुम् एकः विपण्यनियमः अस्ति यस्य सम्मानः करणीयः

तृतीयम्, काओ लाङ्ग् इत्यनेन दर्शितं यत् चीनदेशे निवेशं कर्तुं न केवलं वस्तुनिष्ठकायदानानां सम्मानः करणीयः, अपितु तदनुरूपनियमानां पालनमपि कर्तव्यम्। यथा, राज्यस्वामित्वयुक्तैः संस्थाभिः निवेशं कुर्वन् सम्पूर्णप्रक्रियायां अनुपालनं सुनिश्चितं कर्तव्यम् । निष्पादनस्तरस्य दलस्य सदस्याः गम्भीरतापूर्वकं कार्यं कुर्वन्तु, स्वार्थं विना, तलरेखायां च लप्यताम् । प्रामाणिकतया कार्याणि कृत्वा एव दीर्घकालं यावत् तुल्यकालिकरूपेण उत्तमं परिणामं प्राप्तुं शक्नुमः ।