समाचारं

ओलम्पिक प्रसारण |.

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पीपुल्स डेली ऑनलाइन, बीजिंग, अगस्त १० (रिपोर्टरः याङ्ग लेई) पेरिस् ओलम्पिकक्रीडायाः महिलानां ३ मीटर् प्लेटफॉर्म डाइविंग् अन्तिमस्पर्धायां ९ अगस्त दिनाङ्के बीजिंगसमये चीनीयदलस्य सदस्यः चेन् यिवेन् चॅम्पियनशिपं जित्वा चीनीयगोताखोरीदलस्य सफलतां प्राप्तुं साहाय्यं कृतवान् अस्मिन् स्पर्धायां दश क्रमशः ओलम्पिक उपाधिः . आस्ट्रेलियादेशस्य दलस्य खिलाडी गिनी उपविजेता, अन्यः चीनीयदलस्य खिलाडी चाङ्ग यानी तृतीयस्थानं प्राप्तवान् ।

विजेता चीनदेशस्य खिलाडी चेन् यिवेन् (मध्यम्) मञ्चं गृहीतवान् । सिन्हुआ न्यूज एजेन्सी रिपोर्टर वाङ्ग पेङ्ग इत्यस्य चित्रम्

पूर्वप्रारम्भिक-सेमीफाइनल्-क्रीडासु चेन् यिवेन् स्थिर-स्थितौ आसीत्, प्रथमस्थानं च निर्वाहितवान्, चाङ्ग-यानी-इत्यस्य स्थितिः च केचन उतार-चढावः अभवन्, सेमी-फाइनल्-क्रीडायां चतुर्थस्थानं प्राप्य अन्तिम-क्रीडायां प्रविष्टवान्

अन्तिमपक्षे चेन् यिवेन् उत्तमं प्रदर्शनं कृतवती, प्रथमचतुर्णां एकलकूदानां मध्ये प्रथमस्थानं प्राप्तवती, जले अन्तिमः कूर्दनः किञ्चित् दोषपूर्णः आसीत्, सा कुलम् ३७६.०० अंकैः चॅम्पियनशिपं प्राप्तवती

चाङ्ग यानी प्रथमे कूर्दने त्रुटिं कृत्वा केवलं ४२.०० अंकं प्राप्तवती, १२ स्थानं प्राप्तवती । परन्तु सा समये एव स्वस्य स्थितिं समायोजितवती, मूलतः च अन्तिमानि चत्वारि कूर्दनानि यथावत् कृतवती, अन्ते च कुलम् ३१८.७५ अंकैः कांस्यपदकं प्राप्तवती

एतत् स्वर्णपदकं प्राप्त्वा चीनीयगोताखोरीदलेन अस्मिन् ओलम्पिकक्रीडायां ७ स्वर्णपदकानि प्राप्तानि, ८ गोताखोरीस्वर्णपदकानि प्राप्तुं केवलं एकं पदं दूरम् अस्ति सम्भाव्यस्य ऐतिहासिकस्य क्षणस्य सम्मुखीभूय चेन् यिवेन् अवदत् यत् "चीनीगोताखोरीदलः निरन्तरं अग्रे गच्छति। यतः दबावः अस्ति, अतः अस्मान् अधिकं परिश्रमं कर्तुं प्रेरयति। अद्य एतत् स्वर्णपदकं प्राप्तवान् अहं बहु प्रसन्नः अस्मि।