समाचारं

रूसः कथयति यत् सः कुर्स्क्-नगरे युक्रेन-सैनिकं प्रतिकारयति, युक्रेन-देशः कथयति यत् सः अनेकेषु स्थानेषु आक्रमण-ड्रोन्-विमानं अवरुद्धं करोति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ दिनाङ्के रूसस्य रक्षामन्त्रालयेन उक्तं यत् अग्रे अपि भविष्यति इतिकुर्स्क्-नगरे युक्रेन-सेनायाः पराजयः, इति युक्रेन-माध्यमेन दावितम्कुर्स्क्-नगरे रूसी-हेलिकॉप्टरं सफलतया मारितवान्

रूसस्य रक्षामन्त्रालयेन ९ दिनाङ्के उक्तं यत् रूसीसङ्घस्य सशस्त्रसेनाः युक्रेनदेशस्य सशस्त्रसेनाः कुर्स्क्-दिशि निरन्तरं प्रतिहृताः सन्ति रूसी "उत्तर" सेनासमूहः तस्य आरक्षितसैनिकाः, सेनाविमानयानं, तोपं च युक्रेनसेनायाः कुर्स्क-प्रान्ते प्रवेशस्य प्रयासं विफलं कृतवन्तः गतदिने युक्रेन-सेना कुर्स्क-दिशि २८० तः अधिकाः सैनिकाः हारितवन्तः ।

युक्रेनदेशस्य राष्ट्रियसमाचारसंस्थायाः ९ दिनाङ्के ज्ञापितं यत् सूत्रानुसारं युक्रेनराज्यसुरक्षासेवा रूसदेशस्य कुर्स्कक्षेत्रे रूसीहेलिकॉप्टरं सफलतया प्रहारं कर्तुं एफपीवी ड्रोन् इत्यस्य उपयोगेन प्रहारं कृतवती। अद्यैव युक्रेनदेशस्य राष्ट्रियसुरक्षासंस्थायाः एतादृशं कार्यं द्वितीयवारं कृतम् अस्ति ।

रूसस्य आपत्कालीनस्थितिमन्त्रालयेन तस्मिन् एव दिने घोषितं यत्,कुर्स्क् ओब्लास्ट् संघीय आपत्कालस्य मध्ये प्रवेशं करोति, कुर्स्क ओब्लास्ट् इत्यस्मिन् संघीयस्तरीयं प्रतिक्रियातन्त्रं स्थापयति । एतावता २४ बालकाः, यत्र...कुर्स्क-प्रान्तस्य सीमाबस्तीभ्यः ८० तः अधिकाः निवासिनः ओरेल्-प्रान्तं प्रति निर्गताः

रूसदेशः कथयति यत् सः स्वक्षेत्रे बहुषु स्थानेषु युक्रेनदेशस्य ड्रोन्-विमानान् अवरुद्धवान्