समाचारं

"औषधस्य" मार्गे प्रेम अस्ति! वुहान कलाविज्ञानविश्वविद्यालयस्य चिकित्साविद्यालयस्य ग्रीष्मकालीनव्यावहारिकक्रियाकलापैः फलप्रदं परिणामः प्राप्तः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Jingchu Net (Hubei Daily Net) News (रिपोर्टरः ताङ्ग तियानकी, संवाददाताः झाङ्ग मेङ्ग, गाओ वी, पाङ्ग शान्शान्) "अग्रपङ्क्तिव्यावसायिकपाठ्यक्रमानाम्" अभ्यासार्थं, "चलनवैचारिकराजनैतिकपाठ्यक्रमाः" प्रदातुं, तथा च युवानां छात्राणां अवगमनाय मार्गदर्शनं कुर्वन्तु समाजं, राष्ट्रीयस्थितिं अवगन्तुं, सामाजिकं च उत्तरदायित्वस्य भावनां सुदृढं करोति, जुलाई ४ तः १५ पर्यन्तं वुहान विश्वविद्यालयस्य कलाविज्ञानविद्यालयस्य चिकित्साविद्यालयस्य "चिकित्सामार्गः अग्रे" ग्रीष्मकालीनसामाजिकअभ्यासदलः कैडियनमण्डलस्य हुओहुओग्रामं गत्वा क १२ दिवसीय ग्रीष्मकालीन सामाजिक अभ्यास क्रियाकलाप।
स्वास्थ्यविषये गहनक्षेत्रसंशोधनम्
आयोजनस्य समये "चिकित्सा" मार्गस्वयंसेवकदलः रक्तवस्त्रं धारयित्वा कृषिक्षेत्रे भागं ग्रहीतुं, कृषिकौशलं ज्ञातुं, ग्रामजनैः सह कार्यं कृत्वा सस्यानां शाकानां च समये कटनीं व्यवस्थितं कृषिउत्पादनं च सुनिश्चित्य क्षेत्रेषु गभीरं गतः। दलेन वास्तविकस्थानीयस्थितीनां आधारेण ग्रामीणपुनरुत्थानस्य मूलभूतचिकित्सासेवायाश्च विषये प्रश्नावलीसर्वक्षणमपि कृतम्, तदनन्तरं निःशुल्कचिकित्सालयानां स्वास्थ्यज्ञानलोकप्रियीकरणाय च आँकडासमर्थनं प्रदातुं १८० वैधप्रश्नावलीः एकत्रिताः।
स्वास्थ्यप्रवर्धनं ग्रामीणक्षेत्रेषु सेवां करोति
तदतिरिक्तं, दलं स्वास्थ्यज्ञानं सक्रियरूपेण प्रसारयति, स्वास्थ्यव्याख्यानं कर्तुं ग्रामेषु गच्छति, तथा च ग्रामजनानां आपत्कालीननिबन्धनक्षमतासु सुधारं कर्तुं हेमलिच्-परिचालनम्, व्रण-पट्टिका, हृदय-पुनरुत्थानम् इत्यादीनां प्राथमिकचिकित्सा-कौशलस्य प्रदर्शनं करोति तस्मिन् एव काले ग्रामीणपुनरुत्थाने नूतनजीवनशक्तिं प्रविष्टुं "चिकित्सायाः कृषिस्य च एकीकरणम्" इति प्रतिरूपस्य विषये चर्चां कर्तुं कृषिवर्गान् ग्रहीतुं विशेषज्ञान् अपि दलेन आमन्त्रितम् स्वास्थ्यविज्ञानस्य लोकप्रियतायाः दानमुक्तचिकित्सालयस्य च क्रियाकलापस्य समये दलस्य सदस्याः ग्रामजनानां कृते "त्रयः उच्चाः" सूचकाः मापिताः, स्वस्थजीवनशैल्याः प्रचारं च कृतवन्तः, यस्य ग्रामजनैः हार्दिकं स्वागतं कृतम्
रक्तशिक्षा भावनां उत्तराधिकारं प्राप्नोति
अभ्यासक्रियासु दलेन लालशिक्षायाः विषये अपि ध्यानं दत्तम् ग्रामीणपुनरुत्थानस्य विकासस्य च। साम्यवादी विश्वासं सुदृढं कर्तुं बहुभिः दलशाखाभिः सह दलदिवसस्य कार्याणि अपि संयुक्तरूपेण कृतवन्तः ।
परिणामान् सारांशतः कृत्वा भविष्यं पश्यन्तु
१२ दिवसानां अभ्यासस्य अनन्तरं चिकित्साविद्यालयस्य "चिकित्सामार्गः अग्रे" इति त्रीणि ग्रामीणग्रीष्मकालीनसामाजिकअभ्यासक्रियाकलापाः सफलसमाप्तिम् अभवन् दलस्य सदस्याः स्वभावनानां आशीर्वादानां च अभिलेखनार्थं हस्तनिर्मितानि स्मारकपुस्तकानि निर्मितवन्तः, व्यावहारिकपरिणामानां सारांशं दातुं हुओयान् ग्रामपुनर्जीवनसेवास्थानकं प्रति धन्यवादपत्राणि बैनराणि च प्रस्तुतवन्तः।
वुहान कलाविज्ञानविश्वविद्यालयस्य उपाध्यक्षः चिकित्साविद्यालयस्य डीनः च ऐ योङ्गक्सुनः अस्य सामाजिकाभ्यासक्रियाकलापस्य विषये उच्चैः उक्तवान् तथा च आशां कृतवान् यत् चिकित्साविद्यालयः "त्रयः ग्रामीणक्षेत्राणि" क्रियाकलापाः निरन्तरं कर्तुं शक्नोति तथा च ग्रामीणेषु युवानां ऊर्जां योगदानं दातुं शक्नोति पुनर्जीवनं तथा आधुनिकस्य शक्तिशालिनः समाजवादीदेशस्य व्यापकनिर्माणं च .
प्रतिवेदन/प्रतिक्रिया