समाचारं

ब्राजीलस्य साओ पाउलो राज्ये ६२ जनान् वहन् विमानं दुर्घटितम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यालयस्य संवाददाता९ तमे स्थानीयसमये ज्ञातं यत् ब्राजीलस्य वोपास् विमानसेवा तस्मिन् एव दिने तस्य पुष्टिं कृतवती यत्...ब्राजीलस्य दक्षिणपूर्वदिशि स्थितस्य साओ पाउलो राज्यस्य वेनेडो-नगरे ६२ जनानां वहनं विमानं ९ दिनाङ्के दुर्घटितम्

स्थानीय अग्निशामकस्थानकस्य अनुसारं ९ दिनाङ्के ब्राजीलदेशस्य वेनेडोनगरे द्विइञ्जिनयुक्तं यात्रीविमानं दुर्घटनाम् अभवत् । ९ अगस्तदिनाङ्के स्थानीयसमये १३:२८ वादने ब्राजीलदेशस्य साओ पाउलोराज्यस्य अग्निशामकविभागेन प्रथमः अलार्मसन्देशः प्राप्तः, तत्क्षणमेव आपत्कालीनबचनाकर्मचारिणां सप्तदलानि घटनास्थले प्रेषितानि, येषु अग्निशामकाः, पुलिसाः, सैन्यपुलिसः च सन्ति दुर्घटनास्थलस्य समीपे स्थिताः चिकित्सालयाः अपि कदापि आहतान् प्राप्तुं सजगाः सन्ति। ब्राजीलस्य वायुसेना दुर्घटनाकारणस्य अन्वेषणार्थं घटनास्थले कर्मचारिणः प्रेषितवती अस्ति।

विमानं वहति स्म इति कथ्यते५८ यात्रिकाः ४ चालकदलस्य सदस्याः च. ब्राजीलस्य विमानसेवा वोपास् इत्यनेन पुष्टिः कृता यत् एतत् विमानं कास्कावेल्-नगरात् गुआरुल्होस्-नगरं प्रति विमानं चालयति, तत्र ६८ यात्रिकान् वहितुं शक्नोति । दुर्घटनायाः कारणं, दुर्घटनासूचना च अद्यापि अग्रे अन्वेषणं क्रियते।

सांता-कैटरीना-राज्ये एकस्मिन् कार्यक्रमे उपस्थितः ब्राजील-देशस्य राष्ट्रपतिः लूला स्वभाषणे तस्मिन् दिने दुर्घटनायाः शोकं प्रकटितवान् । (मुख्यालयस्य संवाददाता मा तियानजिङ्ग्, फेङ्ग ली च)