समाचारं

ड्रोन् नियन्त्रणं, मोबाईल इन्टरनेट् एप् विकासः... हुनान् विकलाङ्गव्यावसायिककौशलप्रतियोगितायाः "नवीनव्यापारसामग्री" किञ्चित् अधिका अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Huasheng Online News on August 8 (All Media Reporter Zhang Ying) अगस्त 6 तः 8 अगस्तपर्यन्तं लौडीनगरे विकलाङ्गनौकरीविशेषज्ञानाम् कृते पञ्चमप्रान्तव्यापी व्यावसायिककौशलप्रतियोगिता आयोजिता, यत्र ड्रोन्नियन्त्रणं, मोबाईल-अन्तर्जाल-एप्-विकासः इत्यादयः सन्ति प्रतियोगितायाः परियोजना प्रतिबिम्बयन्ति यत् अस्माकं प्रान्ते विकलाङ्गानाम् रोजगारः निरन्तरं नूतनव्यापारस्वरूपेषु एकीकृतः भवति।
एषा प्रतियोगिता प्रान्तीयविकलाङ्गसङ्घः, प्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागः, प्रान्तीयव्यापारसङ्घसङ्घः च सहप्रायोजिताः सन्ति सहभागितायाः परिमाणं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, यत्र १३८ विकलाङ्गप्रतियोगिनः ४१ विकलाङ्गरोजगारसेवाप्रतियोगिनः च १४ दलाः भागं गृहीतवन्तः ४८ प्रतियोगिनः उत्कृष्टाः भूत्वा क्रमशः प्रथमं, द्वितीयं, तृतीयं च पुरस्कारं प्राप्तवन्तः । तेषु लौडी-नगरस्य ली जी-इत्यनेन ड्रोन्-नियन्त्रण-परियोजनायां प्रथमं पुरस्कारं प्राप्तम्;
प्रतियोगिता परियोजनासु पञ्च परियोजनानि समाविष्टानि सन्ति, यत्र ड्रोननियन्त्रणं, मोबाईल-अन्तर्जाल-एप्-विकासः, पुष्पव्यवस्था, संगठनं भण्डारणं च, पाश्चात्यशैल्याः पेस्ट्री च न केवलं राष्ट्रियप्रतियोगितायाः मानकानां संदर्भं ददाति, अपितु रोजगारस्य उद्यमशीलतायाश्च वास्तविकस्थितिं च संयोजयति अस्माकं प्रान्ते विकलाङ्गाः जनाः।
(मोबाइल इन्टरनेट् लघु कार्यक्रम विकास परियोजना प्रतियोगितायाः दृश्यम्। हू सिलाङ्ग इत्यस्य छायाचित्रम्)
चाङ्गशानगरस्य प्रतियोगी ऐ किचेङ्ग् इत्यनेन मोबाईल इन्टरनेट् एप्लेट् विकासपरियोजनाप्रतियोगितायां भागः गृहीतः। सॉफ्टवेयरविकासक्षेत्रे १५ वर्षाणां कार्यानुभवेन सः शान्तः आत्मविश्वासयुक्तः च आसीत्, ततः पूर्वं स्पर्धां सम्पन्नवान् । सः अवदत् यत् - "अस्मिन् स्पर्धायां भागं गृहीत्वा अहं बहु प्रसन्नः अस्मि। अहं न केवलं मूलभूतज्ञानं समेकितवान्, अपितु भविष्ये कार्यं अधिकतया कार्यं कर्तुं नूतनानि कौशल्यं अनुभवं च सञ्चितवान्।
(ड्रोन् नियन्त्रणप्रतियोगितायाः दृश्यम्। हू सिलाङ्गस्य छायाचित्रम्)
विगतत्रिषु वर्षेषु प्रान्तीयविकलाङ्गसङ्घः उद्योगस्य प्रवर्धनार्थं प्रतियोगितानां प्रतियोगितानां च प्रवर्धनार्थं प्रशिक्षणद्वारा ड्रोननियन्त्रणपरियोजनाप्रशिक्षणस्य निर्माणं निरन्तरं कुर्वन् अस्ति, तथैव प्रतिस्पर्धापरिणामानां द्रुतपरिवर्तनं नवीनतायां उद्यमशीलतायां च प्रवर्धयति। विगतत्रिषु वर्षेषु अस्माकं प्रान्तस्य कुलपञ्च प्रतियोगिनः विकलाङ्गानाम् कृते राष्ट्रियकौशलप्रतियोगितायाः ड्रोन्नियन्त्रणपरियोजनायां पुरस्कारं प्राप्तवन्तः, अतः अपि अधिकाः उत्कृष्टाः विकलाङ्गाः सन्ति ये नवीनतायां उद्यमशीलतायां च उत्कृष्टं प्रदर्शनं कृतवन्तः |.
२०२१ तमे वर्षे तृतीयस्तरस्य भाषाविकलाङ्गतायुक्तौ झाङ्गहन्क्सी, वु ज़िजाङ्ग च विकलाङ्गानाम् कृते राष्ट्रिय अभिजातव्यावसायिककौशलप्रतियोगितायाः ड्रोन्नियन्त्रणपरियोजनायां क्रमशः प्रथमं द्वितीयस्थानं च प्राप्तवन्तौ २०२३ तमे वर्षे झाङ्ग् हन्क्सी इत्यनेन हुनान् कैयु टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य स्थापना कृता तथा च आदेशान् अन्वेष्टुं सामाजिकसंसाधनैः सह सक्रियरूपेण सम्बद्धतां प्राप्तुं १० विकलाङ्गजनैः निर्मितस्य ड्रोन् पायलट्-दलस्य नेतृत्वं कृतम् अस्मिन् वर्षे मार्चमासे हुबेई-हेनान्-नगरयोः प्रायः एकलक्ष-एकर्-भूमिं गोधूम-एकीकृत-नियन्त्रणं सम्पन्नवान्, मे-मासे यानलिंग्-सङ्गठनेन सह १०,००० एकर्-भूमिः पीत-आड़ू-वृक्षस्य उत्थापनस्य, परिवहनस्य च आदेशे हस्ताक्षरं कृतवान्
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया