समाचारं

डोङ्ग मिंगझू : "अन्तर्जालसेलिब्रिटी" इत्यस्य परिचयः बलस्य माध्यमेन प्राप्तः भवति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ग्वाङ्गझौ, ८ अगस्त (रिपोर्टरः जू किङ्ग्किङ्ग्) १८ तमे चीनब्राण्ड् महोत्सवः २०२४ ग्वाङ्गझौनगरे ८ दिनाङ्के उद्घाटितः। ग्री इलेक्ट्रिक एप्लायेन्स् इत्यस्य अध्यक्षा डोङ्ग मिंगझु इत्यनेन उद्घाटनसमारोहे स्वस्य मुख्यभाषणे उक्तं यत् सा "इण्टरनेट्-सेलिब्रिटी" इति स्वस्य स्थितिं प्रति गर्विता अस्ति तथा च मन्यते यत् ये उद्यमिनः "इण्टरनेट्-सेलिब्रिटी" भवितुम् इच्छन्ति तेषां बलस्य उपरि अवलम्बनं करणीयम् इति।
अगस्तमासस्य ८ दिनाङ्के २०२४ तमे वर्षे १८ तमे चीनब्राण्ड्-महोत्सवस्य उद्घाटनसमारोहः ग्वाङ्गझौ-नगरे अभवत् । चीन ब्राण्ड् महोत्सवस्य आयोजनसमित्याः सौजन्येन चित्रम्
तस्मिन् दिने डोङ्ग मिंगझु इत्यस्य भाषणस्य शीर्षकं "विश्वं परिवर्तयति जीवनं च परिवर्तयति इति प्रौद्योगिकीनिर्माणम्" इति आसीत् । सा अवदत् यत् समयः परिवर्तते, जनानां जीवनस्तरः सुधरति, तेषां आवश्यकताः अपि परिवर्तिताः सन्ति, केवलं उत्तमाः उत्पादाः एव जनानां जीवनस्य गुणवत्तां वर्धयितुं शक्नुवन्ति। अतः विनिर्माण-उद्योगः धोखाधड़ीं कर्तुं न शक्नोति तथा च ब्राण्डस्य शक्तिं धारयितुं उपभोक्तृभ्यः तेषां जीवनं सुखदं जनयन्तः उत्पादाः प्रदातुं च वास्तविकसामग्रीणां प्रौद्योगिकीनां च उपयोगः अवश्यं करणीयः
स्वभाषणे सा "इण्टरनेट्-सेलिब्रिटी" इति स्वस्य स्थितिं उल्लेखितवती यत् केवलं ग्री-उत्पादाः जनाः रोचन्ते इति कारणतः सर्वेषां दृष्टौ "इण्टरनेट्-सेलिब्रिटी" भवितुं अवसरः अस्ति इति सा अवदत्- "अन्तर्जालप्रसिद्धिः भवितुं मूल्यं भवति। अन्तर्जालस्य प्रसिद्धिः तस्य समर्थनार्थं गुणवत्तां प्रौद्योगिकी च आवश्यकी भवति। विशेषतः उद्यमिनः कृते भवन्तः वास्तवमेव अन्तर्जालस्य प्रसिद्धिः भवितुम् इच्छन्ति, परन्तु तत् कर्तुं भवन्तः स्वशक्तिं प्रयोक्तव्याः specifically introduced Gree Electric Appliances.
अस्मिन् वर्षे चीनब्राण्ड् महोत्सवे "नवीनगुणवत्ता तथा सफलता" इति विषयः अस्ति, यत्र उद्घाटनसमारोहः, शिखरसम्मेलनमञ्चाः, उद्योगगोष्ठीः, नवीनउत्पादविमोचनं च समाविष्टाः नव महत्त्वपूर्णाः क्रियाकलापाः च सन्ति इति कथ्यते तदतिरिक्तं ५० तः अधिकाः समानान्तरमञ्चाः, ब्राण्ड् उद्यमिनः सह द्विपक्षीयवार्ता, ब्राण्ड्-स्वादन-सत्रम् इत्यादयः सन्ति । (उपरि)
प्रतिवेदन/प्रतिक्रिया