समाचारं

किआन् ज़ुसेन् इत्यस्य एयरोस्पेस् वर्षाणां पुनर्स्थापनं कृत्वा चीनीयजनानाम् मेरुदण्डं वैज्ञानिकानां वीरतां च पश्यन्तु

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किआन् ज़ुसेन् महान् जनवैज्ञानिकः चीनस्य एयरोस्पेस् उद्योगस्य संस्थापकः च अस्ति । कियान ज़्यूसेन् इत्यस्य एयरोस्पेस् कथां सम्यक् कथयितुं किआन् ज़्यूसेन् तथा चीन एयरोस्पेस् अनुसन्धानसमूहः बहुवर्षं साक्षात्कारं, अनुसन्धानं, निर्माणं च व्यतीतवान्, "तलवारः आकाश-कियान् ज़्यूसेन् इत्यस्य एरोस्पेस् लेजेण्ड्" इति लिखितवान्, यत् अद्यैव शङ्घाई इत्यनेन प्रकाशितम् जिओ टोंग विश्वविद्यालय प्रेस।
लेखकदलः अन्तरिक्षयात्रिकाणां द्वितीयपीढी अस्ति ते किआन ज़्यूसेन्, एरोस्पेस् ज्ञानं, चीनस्य एरोस्पेस् इत्यस्य प्रारम्भिकविकासस्य इतिहासं च बहु परिचिताः सन्ति, ते च "तलवार" इति लेखने बहुवर्षं व्यतीतवन्तः आकाशं प्रति बिन्दुः-कियान् ज़्यूसेनस्य अन्तरिक्ष-किंवदन्तिः" किआन् ज़्यूसेनस्य स्वस्य एयरोस्पेस्-जीवनस्य समीक्षायाः प्रतिबिम्बम् अस्ति, चीनस्य एरोस्पेस्-भावनायाः इतिहासस्य च अनुसरणम् अपि अस्ति, यत् युवानां पाठकानां जीवने स्वमार्गं अन्वेष्टुं स्वदेशस्य सेवां च कर्तुं नेष्यति कतिपयदिनानि पूर्वं बीजिंगनगरस्य राष्ट्रियविज्ञानप्रौद्योगिकीसञ्चारकेन्द्रे नूतनं पुस्तकविमोचनसम्मेलनं आयोजितम् आसीत् ।
अस्मिन् पुस्तके चीनस्य एयरोस्पेस् उद्योगस्य संस्थापकस्य कियान ज़ुसेन् इत्यस्य जीवनस्य मानसिकयात्रायाः च गहनं विवरणं प्रदत्तम् अस्ति, यः चीनीय-अन्तरिक्षयात्रिकाणां स्वतन्त्रविकासमार्गं अनुसृत्य प्रतिरोधं दूरीकर्तुं मातृभूमिं प्रति प्रत्यागमनस्य कथा, नवीनतायाः नेतृत्वं कृतवान् तथा चीनस्य एयरोस्पेस् प्रौद्योगिक्याः विकासः, तथा च "द्वौ बम्बः एकः उपग्रहः च" इति जन्मनः कृते उत्कृष्टं योगदानं दत्त्वा कियान ज़ुसेन् इत्यस्य जीवनस्य गौरवपूर्णं स्वर्णवर्षं यथार्थतया पुनः स्थापयति
लेखकः सर्वेषु स्तरेषु शताधिकनेतृणां विशेषज्ञानाञ्च साक्षात्कारं कृतवान् येषां प्रत्यक्षसम्पर्कः कियान ज़ुसेन् इत्यनेन सह आसीत्, दशलाखाधिकशब्दानां दस्तावेजानां समीक्षां कृतवान्, पुस्तके च दीर्घकालं यावत् बन्दीकृताः अनेके अभिलेखागाराः बहुमूल्याः चित्राणि च प्रकटितवान् ऐतिहासिकसामग्री विस्तृता अस्ति तथा च सामग्रीसमृद्धः । शि लेई इत्यनेन लेखकदलस्य पक्षतः उक्तं यत् एतत् पुस्तकं एयरोस्पेस् विशेषज्ञदलस्य १६ वर्षाणां परिश्रमस्य, समन्वितप्रयत्नस्य च परिणामः अस्ति यत् एतत् द्वितीयतृतीयपीढीयाः अन्तरिक्षयात्रिकाणां प्रतिनिधित्वेन प्रथमपीढीयाः अन्तरिक्षयात्रिकाणां कृते श्रद्धांजलिः अपि अस्ति कियान महोदय द्वारा।
१९५६ तमे वर्षे चीनस्य प्रथमस्य क्षेपणास्त्रसंस्थायाः स्थापनातः आरभ्य डोङ्गफेङ्ग-५ अन्तरमहाद्वीपीयक्षेपणास्त्रस्य प्रक्षेपणपर्यन्तं अस्य विस्तारः अमेरिकादेशे कियान् ज़ुसेन् इत्यस्य अध्ययनपर्यन्तं, अनन्तरं मानवयुक्तस्य अन्तरिक्षपरियोजनायाः आरम्भपर्यन्तं च अभवत् अस्मिन् पुस्तके मुख्यतया चत्वारः पक्षाः प्रतिबिम्बिताः सन्ति- चीनीयस्य अखण्डता, वैज्ञानिकस्य वीरता, महान् विद्वान् आत्मविश्वासः, शुद्धस्य व्यक्तिस्य हृदयं च "कियान् ज़ुसेन् धनं न प्रेम्णा स्ववंशजानां कृते किमपि भौतिकं विरासतां न त्यक्तवान्, परन्तु तस्य गहनः देशभक्तिः तस्य आध्यात्मिकविरासतः, विशाले अन्तरिक्षे ऊर्ध्वता तस्य वैज्ञानिकविरासतः, तस्य उदात्तवैज्ञानिकसिद्धान्ताः च तस्य विरासतः। कियान ज़ुसेन् इत्यस्य वैचारिकः अन्तर्राष्ट्रीयमञ्चे विरासतां गौरवपूर्णवचनानि च वैज्ञानिकानां प्राचीनपीढीभिः विस्मर्तुं न शक्यन्ते” इति ।
केन्द्रीयसैन्यआयोगस्य विज्ञानप्रौद्योगिकीआयोगस्य पूर्ववरिष्ठ कर्णेलः किआन् ज़ुसेन् इत्यस्य सचिवः च ली मिङ्ग् इत्यनेन उक्तं यत्, "कियान् एकः जनवैज्ञानिकः अस्ति यः चीनीयराष्ट्रस्य महान् कायाकल्पाय योगदानं दत्तवान्, मतं स्थापितवान्, नैतिकसिद्धान्तान् च स्थापितवान्। Qian Xuesen इत्यस्य वैज्ञानिकवृत्तिः त्रयः चरणाः विभक्तुं शक्यते प्रथमः चरणः अमेरिकादेशे आसीत् , द्वितीयः चरणः "द्वौ बम्बौ एकः उपग्रहः च" योगदानं दातुं चीनदेशं प्रति प्रत्यागन्तुं भवति, तृतीयः चरणः च वक्तव्यं दातुं भवति। अयं पुस्तकः मुख्यतया कियान् लाओ इत्यस्य द्वितीयचरणस्य विषये केन्द्रितः अस्ति ।
कियान ज़ुसेन् इत्यस्य पुत्रः शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य किआन् ज़ुसेन् पुस्तकालयस्य निदेशकः च किआन् योङ्गगङ्गः अवदत् यत् किआन् महोदयस्य स्मृतौ २००९ तमे वर्षे प्रकाशिते लेखे एकं वाक्यम् आसीत् यत् “चीनराष्ट्रस्य उत्तमगुणाः किआन् ज़ुसेन् इत्यत्र प्रतिबिम्बिताः सन्ति ” गत अर्धशतके सः सर्वाणि स्थापितानि सर्वाणि प्रज्ञा प्रतिभाश्च कार्याय समर्पितानि सन्ति। यदा वयं चीनस्य एयरोस्पेस् उद्योगे कियान् ज़्यूसेन् इत्यस्य उपलब्धीनां विषये पश्चात् पश्यामः तदा वयं न वदामः यत् "एषः वैज्ञानिकः अस्ति यः चीनस्य एयरोस्पेस् उद्योगे अद्वितीयाः उपलब्धयः कृतवान् "Sword Points to the Sky" इत्यस्य आवश्यकताः सम्यक् पूर्तयितुं शक्नोति युवानः एतयोः वाक्ययोः अवगमनाय।
शंघाई जिओ टोंग विश्वविद्यालय प्रेसस्य अध्यक्षः चेन हुआडोङ्गः प्रकटितवान् यत् पुस्तकं प्रेसमध्ये प्रमुखविषयप्रकाशनपुस्तकरूपेण सूचीबद्धम् अस्ति, यतः कियान ज़्यूसेन् इत्यस्य प्रकाशन आधारः अस्ति, येन किआन ज़्यूसेन् श्रृङ्खलायां दर्जनशः पुस्तकानि प्रकाशितानि सन्ति वर्षाणि यावत्, भविष्ये अपि पुस्तकप्रकाशनकार्यस्य श्रृङ्खला उत्तमं कार्यं करिष्यति।
लेखकः जू यांग
पाठ: जू यांग चित्र: प्रकाशक सम्पादक: ज़ुआन जिंग सम्पादक: ली टिंग
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया