समाचारं

रूसस्य रक्षामन्त्रालयेन एकं भिडियो प्रकाशितम् : रूसीसु-३४ युद्धविमानैः युक्रेनदेशस्य सेनास्थानेषु ३ टनभारस्य "सुपरबम्बः" पातितः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

RIA Novosti, "Russia Today" इत्यादिभ्यः रूसीमाध्यमेभ्यः ९ दिनाङ्के प्राप्तानां समाचारानुसारं रूसस्य रक्षामन्त्रालयेन घोषितं यत् रूसीसेना 2019 तमे वर्षे युक्रेनियनसेनास्थाने FAB-3000 इति भारीबम्बं पातयितुं Su-34 युद्धविमानं प्रेषितवती Sumy Oblast, Ukraine , युक्रेनदेशस्य सैन्यकर्मचारिणां उपकरणानां च उपरि आक्रमणं कर्तुं।

आरआईए नोवोस्टी इत्यस्य अनुसारं रूसस्य रक्षामन्त्रालयेन उपर्युक्तकार्यं कुर्वन्तः सु-३४ युद्धविमानानाम् एकः भिडियो अपि प्रकाशितः । लक्ष्यं नष्टम् इति पुष्टिं कृत्वा चालकाः सुरक्षिततया स्टेशनं प्रत्यागतवन्तः इति अपि प्रतिवेदने उक्तम् ।

रूसस्य रक्षामन्त्रालयेन ९ दिनाङ्के प्रकाशितस्य भिडियोस्य स्क्रीनशॉट्

रूसी "सैन्यसमीक्षा" वेबसाइट् अन्येषां च माध्यमानां पूर्वप्रतिवेदनानां आधारेण FAB-3000 मुक्तक्षेत्रेषु कर्मचारिणः तथा च विधानसभाक्षेत्रेषु गोलीकाण्डस्थानेषु च बङ्कर्, उपकरणानि, शस्त्राणि च नष्टुं विनिर्मितः मुक्तपतनः उच्चविस्फोटकः सामान्यविमानबम्बः अस्ति , नियन्त्रणस्थानकानि, रसदं तथा Rear facilities इत्यादीनि। अस्य बम्बस्य दीर्घता प्रायः ३.३ मीटर्, शरीरस्य व्यासः ८२० मिलीमीटर्, पक्षविस्तारः च प्रायः १ मीटर् भवति फ्यूजरहितस्य बम्बस्य कुलद्रव्यमानं ३,०६७ किलोग्रामं यावत् भवति । अस्य ३ टनभारस्य "सुपरबम्बस्य" कृते केचन रूसीमाध्यमाः पूर्वं "रणनीतिकपरमाणुशस्त्रैः सह तुलनीयम्" इति उक्तवन्तः ।

स्रोतः - वैश्विकसंजालः

प्रतिवेदन/प्रतिक्रिया