समाचारं

रूसदेशः खर्सोन् इत्यस्य उपरि युक्रेनदेशस्य एफ-१६ युद्धविमानं दृष्टवान्! "युद्धस्य स्थितिः कठिना अस्ति", कुर्स्क् ओब्लास्ट् नागरिकान् निष्कासयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यस्थानकस्य संवाददाता सीसीटीवी न्यूज इत्यस्य अनुसारम्ज्ञातं यत् अगस्तमासस्य ८ दिनाङ्के स्थानीयसमये रूसदेशः प्रथमवारं खेरसोन्-प्रदेशस्य काखोव्का-देशस्य उपरि उड्डीयत ।युक्रेनदेशस्य एफ-१६ युद्धविमानानि आविष्कृतानि

अगस्तमासस्य ८ दिनाङ्के प्रातःकाले स्थानीयसमये रूसस्य कुर्स्क-प्रान्तस्य कार्यवाहकराज्यपालः स्मिर्नोवः सामाजिकमाध्यमेन घोषितवान् यत्,वायुरक्षाव्यवस्था राज्यस्य उपरि ७ युक्रेनदेशस्य क्षेपणानि पातितवती. पूर्वं स्मिर्नोवः क्षेपणास्त्रचेतावनी जारीकृत्य स्थानीयजनानाम् आश्रयं प्राप्तुं सुरक्षितस्थानानि अन्वेष्टुं आह्वानं कृतवान् आसीत् ।

अद्यापि युक्रेनदेशात् प्रतिक्रिया नास्ति।

तदतिरिक्तं रूसी-टास्-समाचार-संस्थायाः ७ दिनाङ्के रूस-स्वास्थ्य-मन्त्रालयस्य आँकडानां उद्धृत्य ज्ञापितं यत् ६ दिनाङ्के कुर्स्क-प्रदेशे युक्रेन-सशस्त्रसेनानां आक्रमणेन ६ बालकाः सह ३१ जनाः घातिताः इति

सीसीटीवी इन्टरनेशनल् न्यूज् इत्यनेन ज्ञापितं यत् युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणस्य प्रतिक्रियारूपेण अमेरिका-देशे रूस-राजदूतः एण्टोनोवः अवदत् यत्,युक्रेन-सेना कुर्स्क-प्रान्तस्य उपरि आक्रमणं कुर्वन् अमेरिकी-निर्मितानि शस्त्राणि प्रयुक्तवती ।अमेरिकी-पञ्चकोणस्य प्रवक्ता प्रत्यक्षतया प्रतिक्रियां न दत्तवान् यत् युक्रेन-सेना अमेरिकन-निर्मित-शस्त्राणां उपयोगं करोति वा इति आक्रमणाधीनप्रयत्नात् स्वस्य रक्षणार्थं युक्रेनदेशस्य समर्थनं करोति। संयुक्तराष्ट्रसङ्घस्य महासचिवस्य उपप्रवक्ता हकः अवदत् यत् एताः सर्वाः आपत्कालाः द्वन्द्वस्य वर्धनस्य जोखिमं वर्धयन्ति, संयुक्तराष्ट्रसङ्घः वर्तमानस्थितिं न्यूनीकर्तुं आशास्ति।

सन्दर्भवार्ताः उद्धृत्य रूसी उपग्रहसमाचारसंस्थायाः ८ अगस्तदिनाङ्के ज्ञापितं यत् रूसस्य कुर्स्क-प्रान्तस्य कार्यवाहकः उपराज्यपालः आन्द्रेई बेलोस्टोत्स्की इत्यनेन उक्तं यत् कुर्स्क-प्रान्तस्य कठिन-युद्धस्थितेः कारणात् सीमाक्षेत्रेभ्यः प्रायः ३,००० नागरिकाः निष्कासिताः सन्ति

"वयं सर्वान् जनान् निष्कासितवन्तः येषां निष्कासनं करणीयम् आसीत्, प्रायः ३,००० जनाः। १५०० जनाः अस्थायीवस्तौ स्थापिताः" इति बेलोस्टोत्स्की टीवी-प्रदर्शने अवदत् इति कथ्यते

यः कोऽपि गन्तुम् इच्छति स्म सः निष्कासितः इति सः अवदत्।

समाचारानुसारं रूसस्य आपत्कालीनस्थितिमन्त्रालयेन उक्तं यत् उद्धारकाः सीमाक्षेत्रेभ्यः निष्कासितानां जनानां कृते कुर्स्क-प्रदेशे २१ अस्थायीनिवासस्थानानि नियोजितवन्तः, आवश्यकं मनोवैज्ञानिकपरामर्शं च प्रदास्यन्ति।

रूसीराष्ट्ररक्षकदलः ७ दिनाङ्के सायं स्वस्य आधिकारिकजालस्थले एकं वक्तव्यं प्रकाशितवान् यत् युक्रेनसेनायाः कुर्स्क-प्रान्तस्य उपरि आक्रमणं दृष्ट्वा रूसीराष्ट्ररक्षकदलः कुर्स्क-परमाणुविद्युत्संस्थाने सुरक्षापरिपाटनानि सुदृढां कर्तुं पूरकपरिहारं करिष्यति इति . वक्तव्ये उक्तं यत् रूसस्य रक्षामन्त्रालयेन रूसीसङ्घीयसुरक्षासेवायाः सीमारक्षाविभागेन च सह मिलित्वा रूसस्य कुर्स्क-बेल्गोरोड्-क्षेत्रेषु युक्रेन-देशस्य टोही-विध्वंस-क्रियाकलापानाम् प्रभावीरूपेण प्रतिक्रियां दातुं रूस-राष्ट्रीय-रक्षकः निवेशं वर्धयिष्यति |.

रूसीसशस्त्रसेनायाः जनरल् स्टाफस्य प्रमुखः गेरासिमोवः ७ दिनाङ्के उक्तवान् यत् युक्रेन-सेना रूसी-क्षेत्रं कब्जितुं उद्देश्यं कृत्वा ६ दिनाङ्के कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कृतवती रूसी-भू-वायु-शक्त्या युक्रेन-सैनिकाः कुर्स्क-नगरं गभीरतरं गन्तुं न शक्नुवन्ति स्म । अस्मिन् अभियाने १०० युक्रेन-सैनिकाः मृताः, २१५ जनाः च घातिताः, ७ टङ्क-सहिताः ५४ बख्रिष्ट-उपकरणानाम् अपि नष्टाः अभवन्

दैनिक आर्थिकवार्ताः सीसीटीवीवार्ता, सन्दर्भवार्ता, सीसीटीवी अन्तर्राष्ट्रीयवार्ता च संकलिताः भवन्ति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया