समाचारं

"Retrograde Life" इति चलच्चित्रम्: नूतनयुगे श्रमिकाणां गौरवं वैभवं च लिखति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक : १.
"Retrograde Life" इति चलच्चित्रम्: नूतनयुगे श्रमिकाणां गौरवं वैभवं च लिखति
श्रमिक दैनिक-चीन उद्योग संजाल संवाददाता सु मो
"लिटिल् ईडॉन्की" इत्यत्र सम्मिलितुं पूर्वं "रिट्रोग्रेड् लाइफ" इति चलच्चित्रे नायकः गाओ झीलेइ (जू झेङ्ग इत्यनेन अभिनीतः" अनेकेषां नगरवासिनां इव आसीत् तस्य दैनिकः सम्पर्कः केवलं मोबाईल-फोन-कार्यक्रमस्य माध्यमेन एव आसीत्: स्वस्य मोबाईले आदेशं दत्तवान् फ़ोनं कृत्वा समये समये सॉफ्टवेयरं स्वाइपं कृत्वा आदेशस्य स्थितिः, कालप्राप्तिः, मालस्य प्राप्तिः च। प्रसवबालकः नक्शे केवलं चलनचिह्नम् एव अस्ति।
"किन्तु यदि भवान् यथार्थतया अस्मिन् उद्योगे प्रविशति तर्हि भवान् अवगमिष्यति यत् सम्पूर्णा आदेशवितरणप्रक्रिया अतीव जटिला अस्ति तथा च भवान् अनेकानि कष्टानि सम्मुखीभवितुं शक्नोति। विशेषतः यदा भवान् पत्तनं पश्यति तदा वस्तुतः एकदा एव तस्य स्थानं ज्ञातुं कठिनं भवति। एकदा भवान् अत्र प्राप्तवान् सम्बोधनस्य वास्तविकस्य च बिन्दुतः बिन्दुपर्यन्तं महत् अन्तरं वर्तते, भवेत् तत् वितरणं वा पिकअपं वा "चलच्चित्रस्य निर्देशकस्य जू झेङ्गस्य मते चलच्चित्रीकरणात् पूर्वं अभिनेतारः वस्तुतः टेकआउट् कृते गत्वा प्रथमतया अनुभवितवन्तः। एतत् सुलभं नास्ति तस्मिन् प्रविष्टुं ।
सद्यः एव प्रदर्शिते "Retrograde Life" इति चलच्चित्रे दर्शितं जीवनं अस्माकं प्रत्येकस्य निकटतया सम्बद्धम् अस्ति। यदा निर्देशकः जू झेङ्गः चलच्चित्रस्य निर्माणस्य मूलं अभिप्रायं साझां कृतवान् तदा सः अवदत् यत् "खाद्यवितरण-उद्योगः सर्वेषां कृते सर्वाधिकं परिचितः अस्ति, परन्तु तस्मिन् एव काले अयं सर्वाधिकं अपरिचितः अस्ति" परन्तु एषः एव जनानां समूहः अधिकतया अस्ति वास्तविकजगत् सह निकटतया सम्बद्धम्।
गाओ ज़िलेई इत्यस्य "रेट्रोग्रेड्" इत्यस्य माध्यमेन, चलच्चित्रं प्रेक्षकान् जीवनेन सह निकटतया सम्बद्धं "वितरणकार्यकर्तृणां" विशालं समूहं यथार्थतया द्रष्टुं शक्नोति, तथैव समूहे सजीवान् जनान् अपि द्रष्टुं शक्नोति
"एकः अभिनेता इति नाम्ना अहं मन्ये यत् एतत् अधिकं पात्रस्य स्थितिं अवलोकयितुं वर्तते। यथा, भवन्तः प्रातःकाले कथं सभां कुर्वन्ति? कियत् दूरं धावितुं शक्नुवन्ति? तेषां काः बृहत्तमाः चिन्ताः सन्ति? तेषां काः दबावाः सन्ति? किं ते कदापि पतिताः? वयं all have You need to understand."
गाओ झीलेइ "अनुकूलित" इति दिवसात् आरभ्य क्षणमात्रेण बन्धकस्य भारः, पितुः पुनर्वासशुल्कं, पुत्रीयाः शिक्षणशुल्कं, परिवारस्य जीवनव्ययः च तस्य उपरि अभिभूतः अभवत् पत्न्याः संयुक्तप्रयत्नेन अपि गाओ झीलेइ इत्यस्य गृहस्य परिवारस्य च जीवनस्य निर्वाहार्थं मासे १५,००० युआन् अर्जनस्य आवश्यकता वर्तते ।
"सः सहसा नीचबिन्दौ पतितः, तथा च वस्तुतः अशक्ततायाः अत्यधिकं भावम् अनुभवति स्म । परन्तु गाओ झीलेई व्यस्तजीवने पूर्णतया समावेशार्थं स्वस्य दयालुतायाः, परिश्रमस्य, परिवारस्य समर्थनस्य, स्वस्य परिचयस्य नूतनबोधस्य च उपरि अवलम्बितवान् .अन्ततः सः शान्तं मनः आसीत् तत् स्वीकृतवान् सः जानाति स्म यत् वास्तविकता सुलभा नास्ति, ततः सः पुनः स्वं प्राप्य स्वस्य परिवारस्य च सम्बन्धं प्राप्नोत् "जू झेङ्गस्य दृष्ट्या गाओ झीलेई आशास्ति यत् सः क सुपुत्रः, सुपतिः, सुपतिः च। किञ्चित्पर्यन्तं तस्य विषये तत् सहनशीलता अस्ति इति कारणतः एव। अद्यतनसमाजस्य मध्ये गाओ झीलेइ इत्यादयः बहवः जनाः सन्ति येषां परिवारस्य पोषणं कष्टं भवति।
"वृद्धः" यः सर्वं टेपं करोति : परिवारः जर्जर-सरल-गृहे निवसति, ल्युकेमिया-रोगेण पीडितायाः स्वपुत्र्याः शल्यक्रियायै धनं सञ्चयति सर्वत्र यः "लघुः विद्युत् गदः" स्फुटितः अस्ति सः तस्य जीवनस्थितेः रूपकम् अस्ति, परन्तु सः जीवनेन आनितानां विविधानां भग्नवस्तूनाम् एकत्र गोंदं कर्तुं सस्तेन सुलभतया च पट्टिकायाः ​​उपयोगं करोति
"वास्तवतः वयं वीथिकायां लाओ डी इत्यस्य समानं कारं दृष्टवन्तः। तस्य अग्रे खनिजजलस्य शीशी अपि आसीत्, कटितं वर्षावरणं च आसीत्। अभिनेतुः वाङ्ग जिओ इत्यस्य मते प्रायः तत् एव आसीत् who plays Lao Di, सः जू झेङ्ग इत्यनेन प्रेषितेन दीर्घपत्रेण भावविह्वलः अभवत्, ततः सः एतां भूमिकां कर्तुं निश्चितवान् ।
"यतो हि 'प्रतिगामी जीवनम्' कस्यचित् व्यक्तिस्य वा कस्यचित् व्यवसायस्य वा विषये नास्ति, अतः वयं केवलं एकस्य प्रसवव्यक्तिस्य दृष्टिकोणस्य उपयोगं कुर्मः यत् अस्य जनानां समूहस्य जीवनं तेषां जीवनस्य स्थितिं च कथयामः। प्रत्येकस्य उद्योगस्य प्रतिगामी जीवनं भवति। , सर्वेषां कृते अस्ति प्रतिगामी चरणाः यदा भवन्तः स्पष्टतया तत् परिचिनुवन्ति तदा यदा भवन्तः कारस्य अग्रभागं यस्मिन् दिशि गन्तव्यं तत्र दर्शयन्ति तदा सर्वशक्त्या त्वरणं कुर्वन्तु" इति वाङ्ग क्षियाओ अवदत्।
"लाओ शी सर्वेषां भावुकजीवानां प्रतिनिधिः अस्ति। सः दुःखदः व्यक्तिः नास्ति, सः सर्वथा विपरीतः अस्ति। सः सर्वदा विनोदं कुर्वन् खनति च, स्वस्य मुखस्य चिन्तां विना। एकस्मिन् दिने यदा भवन्तः तस्य विध्वस्तं गच्छन्ति home, you will find that he is actually a very brave man सः स्वस्य सम्पूर्णं परिवारं स्वयमेव पोषणं कृतवान्, स्वस्य अत्यन्तं श्रान्तशरीरस्य उपयोगेन स्वस्य समग्रपरिवारस्य पोषणं कृतवान्, ततः सः People who pick a small yellow flower from the ruins and 'अहं भवन्तं लघु पीतं पुष्पं दास्यामि' इति वदन्तु” इति जू झेङ्गः अवदत् ।
इदं चलच्चित्रं प्रेक्षकाणां कृते विशालं समूहं यथार्थतया द्रष्टुं शक्नोति, परन्तु वस्तुतः एतत् सर्वेषां प्रतिनिधित्वं निश्छलतया करोति ये जीवनपर्यन्तं अथकं कार्यं कुर्वन्ति, तथा च प्रभावीरूपेण नूतनयुगे श्रमिकाणां गौरवं वैभवं च प्रदर्शयति। किं अधिकं दूरगामी बहुमूल्यं च अस्ति यत् एकप्रकारस्य साहित्यिक-कला-सृष्टेः रूपेण, चलचित्रं पर्दाद्वारा जनसामान्येन सह सम्बद्धं भवितुम् अर्हति, अधिक-अन्तर्ज्ञानपूर्वकं समाजस्य सर्वेषां क्षेत्राणां अधिकं ध्यानं दातुं शक्नोति अपि च तस्य करियर-सुधारस्य समाधानं कर्तुं साहाय्यं कर्तुं शक्नोति यत् एतत् | व्यावसायिकसमूहस्य आवश्यकताः।एतेन सम्पूर्णं सामाजिकपारिस्थितिकीं अधिकसौहार्दपूर्णदिशि परिवर्तनं भविष्यति।
यथा जू झेङ्गः अवदत् - "अस्माकं सम्पूर्णं चलच्चित्रं वस्तुतः अस्य विषयस्य विषये एव अस्ति, यत्र गाओ झीलेइ इत्यनेन चलच्चित्रे पुरस्कारं स्वीकृत्य यत् उक्तं तत् अपि अस्ति यत् 'अहं पश्यामि सर्वे परिश्रमं कुर्वन्ति। वयं जीवनस्य कृते अस्माकं परिवारस्य कृते च युद्धं कुर्मः। अपि च कठिनं युद्धं कुर्मः धावन्तः च श्वः कृते वयं सम्मानं प्राप्नुमः, उत्तमं जीवनं च अर्हन्तः।'
स्रोतः : श्रमिकाः दैनिकग्राहकाः
प्रतिवेदन/प्रतिक्रिया