समाचारं

Comment now|Quan Hongchan इत्यस्य भ्राता लाइव् फलं विक्रयति: एषः साधारणः व्यवसायः अस्ति, कठोरत्वस्य आवश्यकता नास्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओलम्पिक-कार्यक्रमाः यद्यपि अत्यन्तं केन्द्रीकृताः सन्ति तथापि केचन क्षेत्रात् बहिः विषयाः अपि लोकप्रियतां प्राप्नुवन्ति । यथा, क्वान् होङ्गचान् इत्यस्य भ्राता क्वान् जिन्हुआ कृषिस्य, ग्रामीणक्षेत्राणां, कृषकाणां च मेजबानः अभवत्, झान्जियाङ्ग-नगरे स्थानीयविशेषफलानां विक्रयणं कुर्वन् क्वान् होङ्गचानस्य माता अपि प्रायः दृश्ये दृश्यते स्म, येन बहु प्रश्नाः उत्पन्नाः, यथा "किम् एतत् कारणम्" इति Quan Hongchan इत्यस्य उपयोगः अनुग्रहरूपेण क्रियते?" "प्रसिद्धिः" "धनं प्राप्तुं Quan Hongchan इत्यस्य उपयोगं कुर्वन्तु" इत्यादीनि अनेकानि टिप्पण्यानि सन्ति ।
क्वान् होङ्गचनस्य मातापितरौ भ्राता च। जनानां दैनिक फोटो
वस्तुनिष्ठरूपेण क्वान जिन्हुआ इत्यस्य माल-लंगरत्वस्य क्षमता क्वान होङ्गचान् इत्यस्य विशाल-लोकप्रियतायाः विना सः एकं प्रमुखं लाभं नष्टं करिष्यति स्म । परन्तु प्रश्नः अस्ति यत् सः स्वभगिन्याः कीर्तिं ऋणं ग्रहीतुं शक्नोति वा? अन्येषु शब्देषु, किं केवलं "विशुद्धतया तृणमूलस्य" "अलक्षणिक" शौकियाः एव लंगरत्वस्य योग्याः सन्ति? अन्यस्य सामाजिकरूपरेखायुक्तस्य कस्यचित् विशेषपरीक्षा अवश्यं कर्तव्या?
स्पष्टतया, कस्यचित् उद्योगस्य कृते प्रवेशबाधायाः एतादृशी कठोरपरिभाषा भवितुं किञ्चित् अयुक्तम्। क्वान् जिन्हुआ इत्यस्याः कनिष्ठभगिनीत्वस्य आभा अस्ति चेदपि यावत् सा विक्रयति उत्पादाः वास्तविकाः सन्ति, सा च स्वस्य परिश्रमेण धनी भवति तावत् यावत् समस्या नास्ति। उपभोक्तृत्वेन भवन्तः लंगरात् परं अन्यपरिचयानां अपेक्षया गुणवत्तायां सेवायां च अधिकं ध्यानं दातव्यम् ।
किं च, जनाः केवलं क्वान् होङ्गचानस्य प्रसिद्धेः आशीर्वादं न पश्यन्ति, यत् अपि बाध्यता भवितुम् अर्हति - मूलतः एषा व्यापारिकप्रतिष्ठा, क्वान् जिन्हुआ इत्यनेन च एतत् अधिकं सावधानीपूर्वकं निर्वाहयितव्यम्। एकदा विवादः उत्पद्यते तदा अत्यन्तं सम्भाव्यते यत् "भ्रातुः क्वान्होङ्गचान् उत्पादः दोषपूर्णः अस्ति" इति एतत् सम्भवतः किमपि यत् सः सहितुं न शक्नोति, अन्येभ्यः लंगरानाम् अपेक्षया सः अधिकदबावस्य अधीनः भविष्यति
यदि भवन्तः सम्पूर्णस्य घटनायाः सन्दर्भं गभीरं पश्यन्ति तर्हि भवन्तः पश्यन्ति यत् बहवः प्रश्नाः अतिविनयशीलाः सन्ति । क्वान् होङ्गचान् इत्यस्याः परिवारः धनिकः नास्ति तस्याः मातापितरौ फलानां उत्पादनेन एव जीवनयापनं कुर्वन्ति । क्वान जिन्हुआ इत्यस्य मते प्रथमं यतः तस्य माता सुस्थः नास्ति, अतः सः अधिकं स्वतन्त्रतां प्राप्नोति तथा च सः स्वस्य गृहनगरे फलानि प्रायः अविक्रयणीयाः भवन्ति सचिवाः वा अन्येषु स्थानेषु कृषिग्रामीणब्यूरो अपि तस्य सह कार्यं कुर्वन्ति सम्पर्कं कुर्वन्तु, सम्पर्कं कुर्वन्तु।
एतया पृष्ठभूमिना सह मिलित्वा वयं जानीमः यत् लाइव स्ट्रीमिंग् प्रायः केवलं जीवनस्य विकल्पः एव स्थानीयविकासस्य मार्गः च भवति । यद्यपि कतिपये शीर्षस्थ-एंकराः बहु धनं अर्जयन्ति तथापि समग्रतया लाइव-स्ट्रीमिंग् केवलं साधारणः व्यवसायः एव । चीन-प्रदर्शन-उद्योग-सङ्घटनेन अन्यैः च संयुक्तरूपेण संकलितस्य "चीन-अनलाईन-प्रदर्शनस्य (लाइव-प्रसारण-लघु-वीडियो)-उद्योग-विकास-रिपोर्ट् (2022-2023)" इत्यस्य अनुसारं 95.2% जनानां मासिक-आयः समग्रतया 5,000 युआन्-तः न्यूनः अस्ति अन्येषां व्यवसायानां तुलने बहु न।
बहुकालपूर्वं मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन विपण्यविनियमनराज्यप्रशासनेन, राष्ट्रियसांख्यिकीयब्यूरो च सह मिलित्वा आधिकारिकतया १९ नवीनव्यापाराः जनसामान्यं प्रति विमोचिताः, येषु ऑनलाइन-एंकराः अपि सन्ति ऑनलाइन-एंकर-जनानाम् नियमित-प्रसारकाणां भवितुं अनुमतिं दत्तुं वस्तुतः सामाजिक-धारणाम् पुनः आकारयति, जनसमूहं च अस्य व्यवसायस्य सामना कर्तुं मार्गदर्शनं करोति |.
क्वान् जिन्हुआ इत्यस्य निश्चयेन स्वस्य जीवनमार्गं चयनं कृत्वा परिश्रमस्य, परिश्रमस्य, अखण्डतायाः च माध्यमेन स्वपरिवारस्य स्थितिं सुधारयितुम् अधिकारः अस्ति। प्रत्येकस्मिन् क्रीडने क्रीडकानां प्रदर्शनस्य आलोचनायाः आवश्यकता नास्ति, क्रीडकानां बन्धुजनानाम् साधारणकार्यस्य आलोचनायाः अपि आवश्यकता नास्ति ।
द पेपर विशेष टिप्पणीकार लियू ज़ाओ
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया