समाचारं

बीजिंगनगरे प्रचण्डवृष्टेः समये एकस्याः गर्भिणीयाः वाहनस्य स्थगितत्वे फसति स्म! अग्निशामकाः कार्यवाही कुर्वन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता डाक्सिङ्ग-मण्डलस्य अग्नि-उद्धार-दलात् ज्ञातवान् यत् ९ अगस्त-दिनाङ्के डाक्सिङ्ग-मण्डलस्य चौराहे एकः निजीकारः जले डुबकी मारितः, अत्यधिकवृष्ट्या जलस्य च कारणेन स्थगितः अभवत् .गर्भवतीयाः सुरक्षां सुनिश्चित्य अग्निशामकाः प्रत्यक्षतया स्थगितं वाहनम् उच्चतरभूमौ सुरक्षितक्षेत्रे धक्कायन्ति।
९ अगस्तदिनाङ्के १६:३३ वादने डक्सिङ्ग्-जिल्ला-अग्निशामक-दलस्य कृते कोरस्य ११९ कमाण्ड्-केन्द्रात् प्रेषण-आदेशः प्राप्तः यत् लिङ्क्सियाओ-उत्तर-मार्गस्य, क्षिङ्गवाङ्ग-वीथियोः च चौराहात् उत्तरदिशि प्रायः ५० मीटर् दूरे एकस्मिन् कारमध्ये एकः व्यक्तिः फसति इति and needed rescue. , Huangcun Fire Rescue Station अलार्म प्राप्त्वा दलस्य सदस्यान् घटनास्थले प्रेषितवान्।
अग्निशामक-कर्मचारिणः घटनास्थले आगत्य मार्गस्य केषुचित् खण्डेषु गम्भीरः जलसञ्चयः अस्ति इति ज्ञातवन्तः यदा ते ज्ञातवन्तः यत् कारमध्ये फसन्तः जनाः दम्पतीः आसन्, महिला च गर्भवती अस्ति यदा ते स्वकारं चालयन्ति स्म मार्गस्य जलपूरितखण्डे ते अकस्मात् तस्मिन् पतितवन्तः तथा च कारः स्वयमेव इञ्जिनं निष्क्रियं कृत्वा तौ पुनः वाहनस्य आरम्भं कर्तुं न साहसं कृतवन्तौ
"तस्मिन् समये वत्सानाम् उपरि जलं सञ्चितम् आसीत् । कारमध्ये फसितानां गर्भिणीनां सुरक्षां सुनिश्चित्य वयं जलवाहनं प्रत्यक्षतया उच्चतरं भूमिं प्रति धक्कायन्तः, ततः गर्भिणीः सुरक्षितं आन्तरिकक्षेत्रं प्रति अनुसृत्य गतवन्तः ." जिओ, हुआङ्गकुन् अग्निबाह्यस्थानकस्य उपनिदेशकः विदेशीयपरिचयः।
ज्ञातं यत् वर्तमानकाले नागरिकानां कृते सुचारुयात्रा, सुचारुमार्गाः च सुनिश्चित्य स्वस्वक्षेत्रेषु जलप्रवेशस्य निष्कासनार्थं डैक्सिङ्ग-जिल्ला-अग्निशामक-दलस्य सम्बद्धाः उद्धार-केन्द्राणि व्यवस्थितरूपेण जलं पम्पयन्ति |.
प्रतिवेदन/प्रतिक्रिया