समाचारं

राजधानी-चलच्चित्रे चलच्चित्रसंस्कृतेः जीवनस्य च कृते नूतनं स्थानं अनावरणं कृतम् अस्ति, तथा च भवन्तः सिनेमागृहे अपि "परिभ्रमणं" कर्तुं शक्नुवन्ति!

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अपराह्णे चायं वा शिल्पबीयरं वा पिबन्तु, प्रदर्शनीः पश्यन्तु, सांस्कृतिकं रचनात्मकं च उत्पादं क्रीणीत... अद्यत्वे, भवन्तः सिनेमागृहे अपि "ब्राउज" कर्तुं शक्नुवन्ति! अधुना एव क्षिडान्-भण्डारे राजधानी-चलच्चित्र·चलच्चित्रसंस्कृतिः जीवनं च नवीनं स्थानं अनावरणं कृतम्, यत्र ऊर्जा-आपूर्ति-स्थानकं, मोण्टेज-जीवन-मण्डपः, प्रकाश-चयन-चाय-गृहं, स्वाद-कली-चलच्चित्रं च इत्यादीनि नवीनक्षेत्राणि सन्ति

ऊर्जा-आपूर्ति-स्थानकं नूतन-अन्तरिक्षे खाद्य-पेय-विक्रयक्षेत्रम् अस्ति । Montage Life Museum इति कैपिटलसिनेमस्य सांस्कृतिकं रचनात्मकं च उत्पादक्षेत्रं वर्तते, यत्र फैशनयुक्ता रेट्रोडिजाइनशैली च अस्ति । अस्य क्षेत्रस्य प्रथमचरणस्य विषयः "विविधसौन्दर्यशास्त्रस्य अन्तर्गतं जीवनस्य मण्टेजः" अस्ति, यस्मिन् दुनहुआङ्ग-आईपी, अतीव हरित-शोध-संस्थायाः आईपी, युवा-कलाकारस्य हाओ तियानफाङ्गस्य प्रियः पालतू-पशुः "हाओ कुआइहुओ" आईपी, तथा च चलच्चित्रसंस्कृतेः व्युत्पन्नाः पूंजी-लक्षणैः सह मिश्रिताः सन्ति सिनेमागृहाणि । नूतनस्थानस्य पेयविश्रामगृहक्षेत्रत्वेन शिगुआङ्ग-चायगृहं विश्वस्य सिनेमायाः इतिहासं विषयरूपेण गृहीत्वा "सिनेमा पैराडिसो", "फॉरेस्ट् गम्प", "पम्पिंग हार्ट्" इत्यादिभ्यः क्लासिकचलच्चित्रेभ्यः तत्त्वानां विनिर्माणं करोति

पारम्परिकसिनेमासञ्चालनानि एकस्मिन् चलच्चित्रप्रदर्शनव्यापारे केन्द्रीभवन्ति, तथा च कोला-पॉप्कॉर्न्-इत्येतयोः अतिरिक्तं बहु-संवेदी-अनुभव-उत्पादाः दुर्लभाः सन्ति कराओके-ध्वनि-अनुभव-क्षेत्रस्य, मालिश-कुर्सी-स्पर्श-क्षेत्रस्य च अतिरिक्तं अयं क्षेत्रः "स्वाद-कली-चलच्चित्रस्य" निर्माणे केन्द्रितः अस्ति । "टेस्ट बड् सिनेमा" इति कैपिटलसिनेमा, शिल्प-मद्यनिर्माणकेन्द्रस्य ब्राण्ड्-प्रबन्धकः लियू-रुई, बीजिंग-यिशुशी च संयुक्तरूपेण प्रारब्धः यत् एतत् कैपिटल-सिनेमा-झिडान्-भण्डारतः आरभ्यते, अनन्तरं कैपिटल-सिनेमा-भण्डारस्य अनेकेषां भण्डारं च आच्छादयिष्यति Xidan भण्डारस्य "Taste Bud Cinema" इत्यत्र रेट्रो थिएटरशैल्यां केन्द्रीकृत्य दृश्यकेन्द्रत्वेन पुरातनस्य बक्स आफिस काउण्टरस्य उपयोगः भवति । उपभोक्तारः यदा शिल्पबीयरस्य स्वादनं कुर्वन्ति, गपशपं कुर्वन्ति, आरामं च कुर्वन्ति, तदा ते नाट्यवातावरणे फोटोग्राफं गृहीत्वा चेक-इनं कर्तुं शक्नुवन्ति । भविष्ये अयं क्षेत्रः लघुनाटकाः इत्यादीनि अन्तरक्रियाशील-अनुभव-क्रियाकलापाः अपि कर्तुं प्रयतते ।

सिनेमा-लॉबी-मध्ये, यत्र यात्रिकाणां प्रवाहः केन्द्रितः भवति, तत्र सांस्कृतिक-कला-दान-प्रदर्शनानि उदयमान-कलाकारानाम्, डिजाइनर-चलच्चित्र-निर्मातृणां च उत्कृष्ट-कृतीनां आविष्कारं कुर्वन्ति, प्रदर्शयन्ति च प्रदर्शनस्य प्रथमचरणं चीनीययुवकलाकारस्य हाओ तियानफाङ्गस्य कलात्मकं आईपी "हाओ कुआइहुओ" आमन्त्रयति, तथा च हाओ तियानफाङ्ग तथा कैपिटल सिनेमा द्वारा सह-ब्राण्ड् कृतं सीमितसंस्करणं सांस्कृतिकं रचनात्मकं च उत्पादं स्थले एव विक्रीयते।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : युआन युनेर्

प्रतिवेदन/प्रतिक्रिया