समाचारं

युन्यान् मण्डलं होटेलमूल्यानां पर्यवेक्षणं सुदृढं करोति यत् आवासस्य उपभोगस्य उत्तमं वातावरणं निर्माति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालीनावकाशस्य ऋतुस्य आगमनेन झुहाई-नगरम् आगच्छन्तानाम् पर्यटकानाम् संख्या वर्धिता, तथा च होटेलानां माङ्गलिका वर्धिता अस्ति यत् उत्तमं आवास-उपभोग-वातावरणं निर्मातुं आवास-उद्योगस्य मूल्य-क्रमं च निर्वाहयितुं वैध-अधिकारं च... पर्यटकानाम् रुचिः, अगस्तमासात् आरभ्य युन्यान्-जिल्ला-बाजार-निरीक्षण-प्रशासन-ब्यूरो-इत्यनेन होटेल-मूल्यानां पर्यवेक्षणं सुदृढं कृतम् अस्ति ।

युन्यान्-मण्डलं न्यायक्षेत्रे होटेल-सञ्चालकानां आयोजनं करोति यत् ते मूल्यस्मरणं चेतावनी-समागमं च कुर्वन्ति

"अधुना एव, अस्माभिः अस्माकं अधिकारक्षेत्रे विभिन्नानि होटल-बीएण्डबी-सञ्चालकानां आयोजनं कृत्वा मूल्य-चेतावनी-सभाः त्रीणि वाराः आयोजिताः, तथा च 200 तः अधिकाः "मूल्यस्मरणानि चेतावनी च" स्थले एव जारीकृताः The relevant person in charge of the Yunyan District Market Supervision and प्रशासन ब्यूरो इत्यनेन उक्तं यत्, जिला तथा नगरपालिका पर्यवेक्षण ब्यूरो होटेल् तथा बी एण्ड बी संचालकाः स्पष्टमूल्यानां नियमानाम् सख्तीपूर्वकं कार्यान्वयनम्, स्पष्टमूल्यानां सामग्रीं मानकीकरणं, तथा च सुनिश्चितं कुर्वन्ति यत् होटलप्रचाराः, कक्षमूल्यानि, कक्षसहायकसुविधाः, मूल्यवर्धिताः इति सुनिश्चितं कुर्वन्ति सेवाः इत्यादयः पूर्णतया प्रचारिताः भवन्ति मूल्यानि च सत्यानि स्पष्टानि च भवन्ति। तस्मिन् एव काले होटल-बीएण्डबी-सञ्चालकानां कृते चेतावनी दत्ता यत् ते "चीनगणराज्यस्य मूल्यकानूनम्", "मूल्यभङ्गस्य प्रशासनिकदण्डविनियमाः" तथा च "स्पष्टतया चिह्नितमूल्यानां नियमानाम् मूल्यधोखाधडनिषेधस्य च" इत्यादीनां सख्यं पालनम् कुर्वन्तु कानूनानि, नियमाः, नीतयः च, होटलसञ्चालकानां कृते आग्रहं कुर्वन्ति यत् ते ग्रीष्मकालस्य समये कानूनानां नीतीनां च सख्यं पालनं कुर्वन्तु।