समाचारं

बालकानां कृते अल्पवयस्कात् एव क्षितिजं विस्तृतं कर्तुं ८ भ्रमणयोग्याः स्थानानि

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यात्रा न केवलं बालकान् भिन्नसंस्कृतीनां वातावरणानां च अनुभवं कर्तुं शक्नोति, अपितु तेषां क्षितिजं विस्तृतं करोति, तेषां जिज्ञासां अन्वेषणस्य इच्छां च उत्तेजयति यथा यथा बालकाः वर्धन्ते तथा तथा तान् केषुचित् प्रतिनिधिषु शैक्षणिकस्थानेषु नेतुम् तेषां भविष्यविकासे बहुमूल्यं निवेशः इति निःसंदेहम्। अत्र भवतः बालस्य आजीवनानुभवस्य योग्यानि अष्टानि स्थानानि सन्ति ।

1. झिन्जियाङ्ग

चीनस्य षष्ठभागं व्याप्नुवन्त्याः एषा जादुई भूमिः झिन्जियाङ्ग् विदेशीयरीतिरिवाजैः परिपूर्णा अस्ति । अत्र बालकाः अद्वितीयं लोकदृश्यं प्राकृतिकं भूवैज्ञानिकं परिदृश्यं च अनुभवितुं शक्नुवन्ति । तियानशान-पर्वतस्य भव्यता, तारिम-नद्याः विशालता, समृद्धा राष्ट्रिय-संस्कृतिः च बालकानां कृते अविस्मरणीय-दृश्य-आध्यात्मिक-आघातान् आनयिष्यति |.

2. क्षियान्

दीर्घकालीन-इतिहास-युक्ता एषा प्राचीनराजधानी शीआन्-नगरं बालकानां कृते प्राचीनचीन-इतिहासस्य विषये ज्ञातुं उत्तमं स्थानम् अस्ति । नील इष्टकाभिः कृष्णैः टाइलैः च प्राचीननगरे विहारं कुर्वन्तः, दीर्घाः विपण्यवीथिः च लङ्घयन्तः बालकाः इतिहासस्य प्रतिध्वनिं श्रुत्वा सहस्रवर्षीयसभ्यतायाः भारं अनुभवितुं शक्नुवन्ति इव