समाचारं

ओलम्पिकक्रीडा - अमेरिकी-महिला-वॉलीबॉल-दलेन ब्राजील्-देशः ३-२ इति स्कोरेन, इटालियन-महिला-वॉलीबॉल-दलेन तुर्किये-इत्येतत् ३-० इति स्कोरेन पराजितम्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ अगस्तदिनाङ्के प्रातःकाले बीजिंगसमये २०२४ तमस्य वर्षस्य पेरिस-ओलम्पिक-महिला-वॉलीबॉल-दलस्य सेमीफाइनल्-क्रीडा दक्षिण-पेरिस्-अखाडस्य प्रथम-हॉल-मध्ये समाप्तवती इटली-देशः तुर्की-देशं ३-० इति स्कोरेन ऋजुतया त्रीणि क्रीडासु पराजय्य अन्तिम-पर्यन्तं गतः ब्राजील्-देशं भग्नाः राज्याः । चीनीयमहिला-वॉलीबॉल-दलः क्वार्टर्-फायनल्-क्रीडायां कठिन-युद्धेन पञ्च-क्रीडायाः कारणेन सेमीफाइनल्-क्रीडां त्यक्तवान्, निर्णायक-क्रीडायां तुर्की-देशेन सह २-३ इति स्कोरेन १२-१५ इति स्कोरेन पराजितः, परन्तु प्रारम्भिक-क्रीडाभिः शीर्ष-८ मध्ये आधिपत्यं कृत्वा पञ्चमस्थानं प्राप्तवान् अपरपक्षे वर्गस् इत्यस्य समर्थनार्थं क्यूबादेशात् तुर्कीदेशं प्रति स्थानान्तरितस्य तियानजिन् इत्यस्य विदेशीयसहायता स्वर्णरजतपदकानि चूकितवान् ।

तुर्की-महिला-वॉलीबॉल-दलः सेमीफाइनल्-क्रीडायां एग्नु-नेतृत्वेन इटली-देशस्य सामनां कृतवान्, आक्रमणे ८-११ इति स्कोरेन पृष्ठतः पतितः, स्वकीयानां त्रुटयः अपि १३-११ इति स्कोरेन २ अधिकानि अंकाः दत्तवन्तः परिणामः त्रि-पॉइण्टर् आसीत् । क्यूबातः तुर्कीदेशं प्रति स्थानान्तरितवती तियानजिन् महिलानां वॉलीबॉलदलस्य विदेशीयसहायिका वर्गास् प्रथमत्रिषु क्रीडासु १७ अंकं प्राप्तवान्, यया २४ अंकाः प्राप्ताः, इटलीदेशस्य महिलानां वॉलीबॉलदलस्य कप्तानः शीला, सहायकाक्रमणिका फरः च स्कोरं कृतवन्तः क्रमशः १२ तथा ९ अंक।