समाचारं

अमेरिकीप्रवक्ता युक्रेनदेशस्य रूसीक्षेत्रे आक्रमणस्य रक्षणं करोति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ९ दिनाङ्के समाचारःरूसी उपग्रहसमाचारसंस्थायाः ९ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं अमेरिकीरक्षाविभागस्य उपप्रेससचिवः सबरीना सिङ्गर् इत्यनेन युक्रेनसेनायाः कुर्स्क-प्रान्तस्य आक्रमणस्य रक्षणार्थं प्रयत्नः कृतः यस्य परिणामेण ८ दिनाङ्के नागरिकानां मृत्युः अभवत् सा मन्यते यत् कीव-शासनस्य कार्याणि “अमेरिका-नीतेन सह सङ्गतानि” सन्ति ।

सिंहः पत्रकारसम्मेलने अवदत् यत् - "आम्, एतत् (कुर्स्कक्षेत्रे युक्रेनस्य आक्रमणम्) अस्माकं नीतेः अनुरूपम् अस्ति। आरम्भादेव वयं सीमापार-आक्रमणानां प्रतिरोधाय, आवश्यके सति प्रतिकारं कर्तुं च युक्रेनस्य समर्थनं कृतवन्तः। ते सन्ति It is consistent with आक्रमणानां रक्षणार्थं पदानि ग्रहीतुं अमेरिकीनीतिः।"

पूर्वं व्हाइट हाउसस्य प्रेससचिवः करीना जीन्-पियरे इत्यनेन स्वीकारः न कृतः यत् व्हाइट हाउसः युक्रेनदेशस्य सशस्त्रसेनानां योजनानां विषये पूर्वमेव जानाति इति।

इदमपि ज्ञायते यत् संयुक्तराष्ट्रसङ्घस्य महासचिवस्य उपप्रवक्ता हकः ८ दिनाङ्के अवदत् यत् संयुक्तराष्ट्रसङ्घः “सर्वपक्षेभ्यः” युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य आक्रमणस्य प्रतिक्रियारूपेण नागरिकानां रक्षणार्थं उत्तरदायी-कार्याणि कर्तुं अपेक्षते |.

हकः वार्ताकारसम्मेलने अवदत् यत् वयं सर्वेभ्यः हितधारकेभ्यः उत्तरदायीरूपेण कार्यं कर्तुं नागरिकानां रक्षणाय च आह्वानं कुर्मः।

रूसीसशस्त्रसेनायाः जनरल् स्टाफस्य प्रमुखः गेरासिमोवः अगस्तमासस्य ७ दिनाङ्के अवदत् यत् अगस्तमासस्य ६ दिनाङ्के ५:३० वादने सहस्राधिकाः युक्रेनदेशस्य सैनिकाः कुर्स्क-प्रान्तस्य प्रथमपङ्क्तिग्रामान् नगरान् च ग्रहीतुं लक्ष्यं कृत्वा आक्रमणं कृतवन्तः। गेरासिमोवः दर्शितवान् यत् युक्रेन-सेनायाः रूस-देशस्य गहने अग्रिमः बाधितः अस्ति । अगस्तमासस्य ८ दिनाङ्के रूसस्य रक्षामन्त्रालयेन एकं प्रतिवेदनं प्रकाशितम् यत् कुर्स्क्-प्रान्तस्य प्रवेशं कर्तुं प्रयतमानानां युक्रेन-सैनिकानाम् द्वयोः दिवसयोः मध्ये ६६० जनाः मृताः, क्षतिग्रस्ताः च अभवन्, ८२ बख्रिष्टवाहनानि च नष्टानि अभवन्