समाचारं

अमेरिकादेशः इरान्-देशं चेतयति- यदि सः इजरायल्-देशे महत् आक्रमणं करोति तर्हि इरान्-देशः "विनाशकारी आघातः" प्राप्स्यति ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वालस्ट्रीट् जर्नल् पत्रिकायाः ​​८ तमे स्थानीयसमये अमेरिकी-अधिकारिणः उद्धृत्य उक्तं यत् अमेरिका-देशेन इराणं चेतवति यत् यदि इरान् इजरायल्-देशे प्रमुखं आक्रमणं करोति तर्हि इराणस्य नूतनसर्वकारस्य अर्थव्यवस्थायाश्च “विनाशकारी आघातः” भवितुम् अर्हति इति

प्रतिवेदनानुसारं अनामिकः अधिकारी अवदत् यत् अमेरिकादेशेन प्रत्यक्षमार्गेण मध्यस्थैः च तेहराननगरं प्रति उपर्युक्तचेतावनी प्रसारिता, परन्तु सः विशिष्टविवरणं प्रकटयितुं अनागतवान्।

"द टाइम्स् आफ् इजरायल्" इत्यनेन अपि उक्तं यत्, "अमेरिकादेशेन इराणदेशाय स्पष्टः सन्देशः प्रेषितः यत् यदि इरान् इजरायल्-देशे प्रमुखं प्रतिकारात्मकं आक्रमणं करोति तर्हि "यदि इरान्-देशः न्यूनः भवति तर्हि तस्य वर्धनस्य जोखिमः अतीव अधिकः भविष्यति" इति this path , तस्य अर्थव्यवस्था, नूतनसर्वकारस्य स्थिरता च गम्भीरं जोखिमं प्राप्स्यति।"

अन्यः अमेरिकी-अधिकारी वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​समक्षं प्रकटितवान् यत् इजरायल्-देशस्य प्रति इरान्-देशस्य प्रतिक्रियायाः व्याप्तिः, समयः च अमेरिका-देशः न जानाति । परन्तु नवीनतमबुद्धिः सूचयति यत् यदि एतत् भवति तर्हि सप्ताहान्ते भवितुं शक्नोति। परन्तु सम्प्रति अधिकारिणः अनिश्चिताः सन्ति यत् हिजबुल-सङ्घः एकः एव कार्यं कृतवान् वा इरान्-देशेन सह युगपत् वा।

पूर्वमाध्यमेषु प्रकाशितानां समाचारानुसारं हमास-सङ्घः ३१ जुलै दिनाङ्के पुष्टिं कृतवान् यत् हमास-पोलिट्ब्यूरो-नेता इस्माइल-हनीयेह-इत्यस्य हत्या तस्मिन् दिने प्रातःकाले ईरानी-राजधानी-तेहरान-नगरे अभवत् हमासः अवदत् यत् एषा हत्या इजरायल्-देशेन कृता अस्ति, "कायरता" च अस्ति, हमास-सङ्घः प्रतिकारं करिष्यति इति ।

इजरायल्-देशः तस्य विषये किमपि वक्तुं अनागतवान् । इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन एकं वक्तव्यं प्रकाशितं यत् इरान्देशे हनीयेहस्य हत्या अभवत्, तस्य प्रतिशोधः इराणस्य "दायित्वम्" अस्ति तथा च इरान् इजरायल् इत्यस्मै "तीव्रदण्डं दास्यति" इति। लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः अगस्त-मासस्य प्रथमे दिने भाषणे अवदत् यत् "इजरायल-देशः न अवगच्छति यत् सः रक्तरेखां लङ्घितवान्" इति ।

मध्यपूर्वे तनावस्य प्रतिक्रियारूपेण अमेरिकी रक्षाविभागेन गतसप्ताहे उक्तं यत् इजरायलस्य रक्षणार्थं इराणस्य निवारणाय च मध्यपूर्वं अतिरिक्तसैनिकाः प्रेषयिष्यामि।

(Yangcheng Evening News·Yangcheng Pai Comprehensive Global Times, विदेशीय मीडिया इत्यादि)