समाचारं

अभियानात् पूर्वं ते उन्मत्तवत् विज्ञापनं प्रेषयन्ति स्म, परन्तु शीर्षाष्टानां मध्ये एकः एव व्यक्तिः वदति स्म! चीनीबास्केटबॉलसङ्घस्य आधिकारिकमौनम् विवादं जनयति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयमहिलाबास्केटबॉलदलस्य क्वार्टर्फाइनल्-पर्यन्तं गन्तुं असफलतायाः अनन्तरं बहिः जगत् तदनन्तरं भवितुं शक्नुवन्तः विकासान् प्रति ध्यानं दत्तवन्तः यतः ओलम्पिक-सेमीफाइनल्-क्रीडायाः अभिप्रायः अस्ति, अधुना १ विजयस्य अभिलेखेन सह ओलम्पिक-यात्रायाः समाप्तिः अभवत् २ हानिः।

मीडिया-व्यक्तिः मित्सुतोः एकं टिप्पणीं स्थापितवान् यत् - वयं पश्यामः यत् जापानी-पुरुष-महिला-बास्केटबॉल-दलानां चीन-देशं प्रत्यागमनानन्तरं ते तत्क्षणमेव प्रशिक्षकेन सह कोर-क्रीडकैः सह साक्षात्कारस्य आयोजनं कृतवन्तः, तथा च प्रत्यक्षतया मीडिया-जनतायाः सामना कृतवन्तः इति वक्तुं यत् अस्मिन् समये जापानी पुरुष-महिला-बास्केटबॉल-दलेन यत् उद्घोषितम् तत् सम्पूर्णं न कृतम् लक्ष्यं (तत् लक्ष्यं खलु अति उच्चम्), महिला-बास्केटबॉल-दलस्य प्रदर्शनं पूर्वपदस्य अपेक्षया अधिकं गम्भीररूपेण न्यूनीकृतम्, परन्तु दलं, ऑनलाइन-अफलाइन-उभयम् , तस्य सम्मुखीभवति यत् तस्य मनोवृत्त्या भवितुमर्हति। न तु अन्ये सद्भावाः वा न वा इति विषयः, परन्तु वयं यत् कृतवन्तः तत् सर्वे द्रष्टुं शक्नुवन्ति ।

अस्मिन् समये वयं महता वैभवेन प्रस्थिताः, परन्तु पुनरागमने कोऽपि तस्य उल्लेखं न कृतवान् अधिकारी केवलं त्रिजनीय-पुरुष-महिला-बास्केटबॉल-दलेभ्यः धन्यवादं दत्तवान्, पञ्च-जनानाम् महिला-बास्केटबॉल-दलस्य च उल्लेखं कर्तुं न साहसं कृतवान् | सर्वे अवदन् यत् विगतकेषु वर्षेषु महिलानां बास्केटबॉल-दलेन अस्मान् चालितम् अस्ति, अस्माकं विजयस्य भावः भवतु, अधिकं प्रोत्साहयतु च, परन्तु अधिकारिणां मनोवृत्तिः किमर्थं सर्वथा नास्ति?

हानिः, समस्याः समस्याः, तेषां समाधानं च कर्तव्यम् तथापि वयं सर्वदा तान् प्रामाणिकतया सम्मुखीभवितुं असमर्थाः अस्मत् इति अर्थः एषः सम्यक् मनोवृत्तिः नास्ति, परिवर्तनस्य समयः च अस्ति।