समाचारं

११ मध्ये ८ तथा ४ मध्ये १९! क्रश जोकिच्, एम्बिड्, यदि भवान् पूर्वमेव एतत् कृतवान् स्यात् तर्हि हार्डेन् भवतः चॅम्पियनशिपं प्राप्तुं साहाय्यं करिष्यति स्म।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओलम्पिकपुरुषबास्केटबॉल-सेमीफाइनल्-क्रीडायां अमेरिका-देशस्य पुरुष-बास्केटबॉल-दलेन सर्बिया-देशस्य पुरुष-बास्केटबॉल-दलं ९५-९१ इति स्कोरेन विपर्यस्तम् । एकस्मिन् समये १७ अंकैः पश्चात् स्थितः अमेरिकी-दलः अन्तिम-चतुर्थांशे पुनः आगन्तुं संघर्षं कृतवान्, करी-विस्फोटस्य, एम्बिड्-इत्यस्य आन्तरिक-समर्थनस्य च उपरि अवलम्ब्य । तृतीयत्रिमासिकस्य अन्ते अमेरिकादेशः अद्यापि १३ अंकैः पृष्ठतः अस्ति चेदपि अद्यैव भवद्भिः एम्बिड् इत्यस्मै श्रेयः दातव्यः। सः ११-मध्ये ८ शूटिंग्-मध्ये १९ अंकाः, ४ रिबाउण्ड्, २ असिस्ट् च प्राप्तवान्, यत्र ३-मध्ये २-त्रि-पॉइण्टर्-इत्येतत् अपि अभवत् । यद्यपि अद्यापि अल्पानि रिबाउण्ड्स् सन्ति तथापि एम्बिड् अद्य अधिकतया स्विच आउट् अभवत् तथा च सः वास्तवतः रिबाउण्ड् ग्रहीतुं पुनः प्राप्तुं न शक्तवान्।

परन्तु अमेरिकीदलस्य कृते एम्बिड् इत्यस्य महत्तमं मूल्यं जोकिच् इत्यस्य सीमां स्थापयितुं अस्ति। अहं न जानामि किमर्थम्, जोकिच् सम्पूर्णे लीगे अन्तः क्रीडितुं शक्नोति, परन्तु सः एम्बिड् इत्यनेन सह व्यवहारं कर्तुं न शक्नोति। नियमितसीजनस्य मध्ये एम्बिड् जोकिच् इत्यस्य मर्दनं कृतवान् । अस्मिन् वर्षे शिरः-शिरः-मेलनं, तथैव गतवर्षे एमवीपी-युद्धं यदा एम्बिड् जोकिच्-इत्येतत् पराजितवान् । यदा यदा सः जोकिच् इत्यनेन सह युद्धं करोति तदा तदा एम्बिड् कुक्कुट इव भवति।

अतः यदा जेम्स् क्रीडायाः अनन्तरं क्रीडायाः सर्वोत्तमस्य क्रीडकस्य मूल्याङ्कनं कृतवान् तदा सः करी इत्यस्य उल्लेखं कृतवान्, परन्तु सः केवलं अवदत् यत् करी इत्यस्य कृते एतत् साधारणं प्रदर्शनम् अस्ति इति । जेम्स् इत्यस्य मतं यत् एम्बिड् क्रीडायां सर्वोत्तमः अस्ति, यतः अमेरिकीदलस्य कृते एम्बिड् इत्यस्य मूल्यं अन्तः विना तेषां कृते सर्बियाविरुद्धं विजयः कठिनः भविष्यति। स्थूलभ्रूः सिद्धं कृतवान् यत् सः जोकिच् इत्यस्मै ताडयितुं न शक्नोति, अद्यत्वे च एतत् खलु जोकिच् इत्यस्य आकारेण डेविस् किमपि कर्तुं असमर्थः भवति, अदेबायोर् अपि शिक्षकस्य हस्ते व्यर्थः अस्ति।