समाचारं

युद्धस्य स्थितिः—अमेरिकनपुरुषबास्केटबॉलदलः निराशाजनकपरिस्थितौ बाध्यः अभवत् ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ९ दिनाङ्के प्रातःकाले बीजिंगसमये पेरिस-ओलम्पिक-क्रीडायां पुरुष-बास्केटबॉल-सेमीफाइनल्-क्रीडायां रोमाञ्चकारी-क्रीडायां अमेरिका-देशः १७ अंकपर्यन्तं पृष्ठतः पतित्वा अन्तिम-चतुर्थांशे पुनरागमनं कृतवान्, सर्बिया-देशं ९५-९१ इति स्कोरेन संकीर्णतया पराजितवान्, स्पर्धां करिष्यति च सह-आयोजक-फ्रांस्-सहितं दलं चॅम्पियनशिप-क्रीडायाः कृते स्पर्धां करोति । अचिरेण पूर्वं द्विवारं पराजितस्य प्रतिद्वन्द्विनः सम्मुखीभूय अमेरिकीदलस्य प्रदर्शनम् अस्मिन् क्रीडने दुर्बलम् अभवत् यदि करी इत्यस्य १४ प्रयासेषु ९ ३-पॉइण्टर् न स्यात् तर्हि अमेरिकीदलस्य, यः बृहत्नामभिः परिपूर्णः अस्ति, सः सम्भवतः कृतवान् स्यात् बहिः अन्तिमपक्षे अवरुद्धः अभवत्।

ओलम्पिक-क्रीडायाः पूर्वं पञ्चसु अभ्यास-क्रीडासु अमेरिका-दलेन विजयः निर्वाहितः, यत्र सर्बिया-देशस्य विरुद्धं २६-अङ्क-विजयं च अभवत् । समूहद्वयं एकस्मिन् समूहे अस्ति, अमेरिकनदलम् अपि २६ अंकैः विजयं प्राप्तवान् इति भाति । सम्भवतः अस्य कारणात् अमेरिकनः शत्रुं न्यूनानुमानं कृतवन्तः अमेरिकनः विस्मृतवन्तः यत् विपक्षे एनबीए-तारकाः अपि च तेषां सदृशाः सुपरस्टाराः अपि आसन् ।