समाचारं

प्रथमं कलमम् ! ज़ियामेन् अन्तर्राष्ट्रीयबैङ्केन पेन्शनविषयकं साधारणवित्तीयबाण्ड् सफलतया जारीकृतम्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ७ दिनाङ्के ज़ियामेन् अन्तर्राष्ट्रीयबैङ्केन राष्ट्रिय-अन्तर्-बैङ्क-बाण्ड्-बाजारे पेन्शन-विषयकं साधारणं वित्तीय-बन्धकं सफलतया जारीकृतम्, निर्गमन-परिमाणं ८ अरब-युआन्, बन्धन-कालः ३ वर्षाणि, निर्गमन-व्याज-दरः १.९५%, तथा च... subscription multiple reached 2.7 times. विपण्यसदस्यता उत्साही आसीत् , निवेशकानां समृद्धप्रकारः।

"चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य मार्गदर्शनेन, राष्ट्रियनीतिमार्गदर्शनस्य निकटतया अनुसरणं कृत्वा, पञ्च प्रमुखवित्तीयसेवानां सक्रियरूपेण प्रचारः च अस्माकं विशिष्टा कार्याभ्यासः अस्ति ज़ियामेन् अन्तर्राष्ट्रीयबैङ्केन परिचयः कृतः यत् एतत् बाण्ड् एकया घरेलुवित्तीयसंस्थायाः जारीकृतम् अस्ति प्रथमः पेन्शन-विषयकः वित्तीयबन्धः अभूतपूर्वं महत्त्वपूर्णः अस्ति पेन्शन-उद्योगस्य विकासे सहायतां कुर्वन्ति।

अन्तिमेषु वर्षेषु ज़ियामेन् अन्तर्राष्ट्रीयबैङ्केन सेवानवाचारं सुदृढं कृत्वा पेन्शनवित्तस्य विकासं विन्यासं च प्रबलतया प्रवर्धितम् अस्ति । एकतः वयं वृद्धानां कृते उपयुक्तानां धन-उत्पादानाम् आपूर्तिं निरन्तरं कुर्मः तथा च वित्तीय-प्रबन्धनं, निक्षेपं, बीमा-उत्पादं च प्रारभन्ते ये वृद्धानां परिचर्यायाः सज्जतायाः च आवश्यकतां पूरयन्ति आयुः-अनुकूलः समाजः, वित्तीयज्ञानस्य प्रचारं लोकप्रियीकरणं च निरन्तरं प्रवर्तयन्ति, धोखाधड़ीविरुद्धं दृढं रक्षारेखां च निर्मान्ति . तस्मिन् एव काले वयं पेन्शनवित्तक्षेत्रे प्रासंगिकसरकारीसंस्थाभिः, बाह्यमञ्चैः, कोर-उद्यमैः च सह सहकार्यं सुदृढं करिष्यामः, प्रमुखपेंशन-उद्योगेषु सेवा-प्रतिमानानाम्, उत्पाद-प्रतिमानानाञ्च अन्वेषणं अध्ययनं च निरन्तरं करिष्यामः |.

भविष्ये ज़ियामेन् अन्तर्राष्ट्रीयबैङ्कः राष्ट्रियपेंशन-उद्योगस्य योजनायाः नीति-मार्गदर्शनस्य च निकटतया अनुसरणं करिष्यति, पेन्शन-वित्तस्य विकासं गहनं करिष्यति, पेन्शन-वित्तीय-उत्पादानाम् नवीनतां त्वरयिष्यति, पेन्शन-उद्योगस्य वित्तीय-समर्थनं वर्धयिष्यति, प्रवर्धनार्थं च वित्तीय-शक्तिं योगदानं करिष्यति | पेन्शन-उद्योगस्य विकासः ।