समाचारं

स्थापनायाः अनन्तरं विगतत्रिषु वर्षेषु एतत् "द्विसेण्ट्-मूलम्" इति न्यूनीकृतम् अस्ति ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२१ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के स्थापितस्य प्रायोजितनिधिरूपेण अस्मिन् वर्षे अगस्तमासस्य ५ दिनाङ्कपर्यन्तं हेङ्ग्युए क्वालिटी लाइफ् इत्यस्य शुद्धमूल्यं स्थापनायाः अनन्तरं ७२.७९% न्यूनीकृतम् अस्ति, यत् उद्योगे सक्रिय-इक्विटी-निधिषु अन्तिमस्थाने अस्ति

विरामचिह्नवित्तं निवेशसमयसंजालस्य शोधकः क्यू वेञ्जियनः

अन्तिमेषु वर्षेषु ए-शेयर-विपण्यस्य उतार-चढावः समायोजनं च निरन्तरं भवति, बाजारस्य उतार-चढावः सार्वजनिकनिधिभ्यः धनं प्राप्तुं अधिकं कठिनं जातम्, तथा च केषाञ्चन सक्रिय-इक्विटी-निधिनां शुद्धमूल्यं आर्धेन कटितम् अस्ति

पवनदत्तांशैः ज्ञायते यत् अगस्तमासस्य ५ दिनाङ्कपर्यन्तं विपण्यां ४,२८७ सक्रिय-इक्विटी-निधिः सन्ति येषां कृते तेषां स्थापनायाः अनन्तरं प्रतिफलस्य दरस्य गणना कर्तुं शक्यते (केवलं मुख्यनिधिसङ्केतः एव गण्यते, २०२४ तमे वर्षे स्थापितान् नूतनान् निधिं विहाय, अधः समानम्) , तथा च तस्य स्थापनायाः अनन्तरं शुद्धमूल्यं ५०% अधिकं न्यूनीकृतम् अस्ति ।

तेषु हेङ्ग्युए क्वालिटी लाइफ् इत्यस्य प्रदर्शनं सर्वाधिकं दुष्टं भवति, यत्र तस्य स्थापनायाः अनन्तरं -७२.७९% रिटर्न् दरः अस्ति, यः उपर्युक्तेषु सक्रिय-इक्विटी-निधिषु अन्तिमस्थाने अस्ति, ये तस्य स्थापनायाः अनन्तरं कुल-रिटर्न् प्राप्तुं शक्नुवन्ति

सम्भवतः कार्यप्रदर्शनस्य प्रभावस्य कारणात् हेङ्ग्युए गुणवत्ताजीवनस्य प्रबन्धनपरिमाणं आदर्शं नास्ति। २०२४ तमे वर्षे द्वितीयत्रिमासे अन्ते कोषस्य प्रबन्धनपरिमाणं ६१ मिलियन युआन् आसीत् ।