समाचारं

पुनः पुनः जोखिमचेतावनीनां अभावेऽपि लघुमध्यम-आकारस्य बङ्काः अद्यापि बाण्ड्-क्रयणं कुर्वन्ति! बाण्ड् मार्केट् मूल्येषु हेरफेरं कर्तुं सम्बद्धाः चत्वारः ग्रामीणव्यापारिकबैङ्काः

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीयबाजारसंस्थागतनिवेशकानां राष्ट्रियसङ्घः (अतः परं “वित्तीयबाजारसंस्थागतनिवेशकानां राष्ट्रियसङ्घः” इति उच्यते) लघुमध्यमआकारस्य वित्तीयसंस्थानां विरुद्धं द्वौ दिवसौ यावत् क्रमशः कार्यवाही कृतवती अस्ति

७ अगस्त दिनाङ्के वित्तीयबाजारसंस्थागतनिवेशकानां राष्ट्रियसङ्घस्य आधिकारिकजालस्थलेन घोषितं यत् चाङ्गशुग्रामीणवाणिज्यिकबैङ्कः, जियाङ्गननग्राम्यवाणिज्यिकबैङ्कः, कुन्शानग्राम्यवाणिज्यिकबैङ्कः, सूझौग्राम्यवाणिज्यिकबैङ्कः च बाजारमूल्येषु हेरफेरं कृत्वा माध्यमिकक्षेत्रे हितप्रवाहस्य शङ्काः सन्ति सरकारीबन्धकानां विपण्यव्यवहारः।

८ अगस्तदिनाङ्के एनएएफएमआईआई इत्यनेन पुनः उक्तं यत् केषुचित् लघुमध्यमवित्तीयसंस्थासु बन्धकलेखानां ऋणदानं, सरकारीबन्धनव्यवहारेषु हितं स्थानान्तरणं च इत्यादीनि अनियमितानि सन्ति

२०२३ तमे वर्षात् "बृहत्बैङ्काः ऋणं ददति, लघुबैङ्काः च बन्धकं क्रीणन्ति" इति विपण्यां उष्णविषयः अभवत् । हैटोङ्ग सिक्योरिटीजस्य स्थिर-आय-दलस्य आँकडानुसारम् अस्मिन् वर्षे द्वितीयत्रिमासिकात् आरभ्य ग्रामीण-वाणिज्यिकबैङ्काः स्वस्य बन्धकक्रयणं वर्धितवन्तः, विशेषतः अतिदीर्घकालीनबाण्ड्-क्रयणं तस्मिन् एव काले, केन्द्रीयबैङ्केन कृतम् अस्ति repeatedly warned of the downside risk of long-term government bond yields , and even prepared to borrow borrow to sell medium and long-term government bands, यदा 10-वर्षीय-30-वर्षीय-सरकारी-बाण्ड्-वायदा-मूल्यानि अभिलेख-उच्चतमं स्तरं प्राप्नुवन्ति स्म

विशेषज्ञाः स्मारयन्ति यत् अस्माभिः सिलिकन-वैली-बैङ्क-जोखिम-घटनाम् पाठरूपेण गृहीत्वा लघु-मध्यम-आकारस्य बङ्कानां वित्तीय-सम्पत्ति-निवेशार्थं अधिक-निधि-प्रयोगात् सावधानाः भवितुम् आवश्यकाः |. विश्लेषकाः मन्यन्ते यत् वर्तमानः दीर्घकालीनः सर्वकारीयबन्धविपणः गेमिंग्-पदे अस्ति, तथा च सहभागिता व्यय-प्रभावी न भवितुम् अर्हति । तस्मिन् एव काले यतः नियत-आय-वित्तीय-प्रबन्धनेन बन्धकानां बृहत् परिमाणं आवंटितं भवति, यदि बन्धक-विपण्यस्य उतार-चढावः वर्धते तर्हि स्थिर-आय-वित्तीय-प्रबन्धनस्य आयः प्रभावितः भवितुम् अर्हति