समाचारं

"यदि अहं भवन्तं सर्वाधिकं प्रेम्णा विश्वे" इति विशेषः प्रकरणः प्रकाशितः, "भवतः पसन्दस्य परिवारस्य सदस्याः" च उष्णतायै परस्परं आलिंगितवन्तः

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः टेङ्ग चाओ) अगस्तमासस्य ९ दिनाङ्के "इफ इ वेयर द वन हू लव्स् यू मोस्ट इन द वर्ल्ड" इति चलच्चित्रे "च्युज योर ओन फैमिली" इति विशेषः प्रकाशितः The "a bit temperamental" Fu Jiayi (Tong Liya इत्यनेन अभिनीतः ), the "simple त्रयः परित्यक्ताः जनाः, दयालुः फुमाण्डुओ (हुआङ्ग मिन्घाओ इत्यनेन अभिनीतः) तथा "आध्यात्मिकः" फुडुडी (लुओ सान्सुई) च, परिवारं निर्माय उष्णतायै परस्परं आलिंगितवन्तः। ते रक्तेन न सम्बन्धिनः आसन् अपितु तेषां... प्रेम जलात् अधिकं बलवत् आसीत्, परस्परं जीवनस्य अभिन्नः भागः अभवत्। टोङ्ग लिया इत्यनेन उक्तं यत् हृदयात् एकप्रकारस्य बलं "स्वचयनितपरिवारस्य सदस्यान्" परस्परं उद्धारयितुं एकत्र आगन्तुं प्रेरयति। टोङ्ग लिया, हुआङ्ग मिन्घाओ च बहुकालात् परस्परं ज्ञातवन्तौ, अतः ते शीघ्रमेव पात्रेषु एकीकृतौ, ते पर्दायां बहिः च उच्चस्तरीयं मौनबोधं दर्शितवन्तौ, परस्परं समर्थयन्तः भ्रातृयुगलस्य मार्मिकभावनाः अपि प्रदर्शितवन्तौ , मांसशोणितेन न संबद्धाः अपि , आत्मा अपि परस्परं आश्रितः भवितुम् अर्हति ।

टोङ्ग लिया इत्यनेन उक्तं यत् हृदयात् एकप्रकारस्य बलं "स्वचयनितपरिवारस्य सदस्यान्" परस्परं उद्धारयितुं एकत्र आगन्तुं प्रेरयति।

चलच्चित्रं लियू फेण्डौ इत्यनेन निर्देशितम्, यस्मिन् टोङ्ग लिया अभिनीतः, यत्र हुआङ्ग मिंगहाओ, ली ज़ोन्गेङ्ग्, लियू दान, लुओ ज़ेङ्ग मेङ्ग्सुई च विशेषरूपेण उपस्थितिम् अयच्छत् झाङ्ग मियाओ निर्माता, मुख्यनिर्माता, मुख्यवितरकः च इति कार्यं करोति अगस्त २३ दिनाङ्के प्रदर्शितम्।

सम्पादक वू Longzhen

प्रूफरीडर चेन दियाँ