समाचारं

चक्रस्य नियमनस्य अतिरिक्तं परीक्षणनलिकां डाउनरेगुलेशनस्य उद्देश्यम् अपि एतत् एव!

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इन विट्रो फर्टिलाइजेशन (IVF) इत्यस्य सहायकप्रजननप्रौद्योगिक्यां उपचारचक्रे अस्य मुख्यं उद्देश्यं न केवलं चक्रस्य नियमनं भवति, अपितु अन्ये महत्त्वपूर्णाः कार्याणि अपि सन्ति अस्मिन् लेखे सम्पादकः भवद्भिः सह IVF इत्यस्य स्वरस्य न्यूनीकरणस्य प्रयोजनानां विषये वार्तालापं करिष्यति ।

डाउनरेगुलेशनस्य उद्देश्यं रोगी मासिकधर्मचक्रस्य नियन्त्रणं नियमनं च भवति । प्राकृतिकमासिकधर्मस्य समये स्त्रियाः अण्डकोषाः स्वतः एव अण्डं मुञ्चन्ति, एषा प्रक्रिया अण्डाशयः इति कथ्यते । परन्तु IVF प्रौद्योगिक्यां वैद्यैः अण्डाशयस्य समयं सटीकरूपेण नियन्त्रयितुं आवश्यकं भवति येन अण्डस्य पुनः प्राप्तिः निषेचनं च समीचीनसमये कर्तुं शक्यते डाउनरेगुलेटिङ्ग् कृत्वा वैद्याः रोगी स्वस्य अण्डाशयस्य प्रक्रियां दमनं कर्तुं शक्नुवन्ति ततः अण्डकोषं उत्तेजितुं ओवुलेशन-प्रेरकौषधानां उपयोगं कर्तुं शक्नुवन्ति येन ते विशिष्टे काले बहुविधं अण्डं मुञ्चन्ति एवं प्रकारेण निषेचनप्रक्रियायाः सुचारुप्रगतिः सुनिश्चित्य नियन्त्रितवातावरणे अण्डानि प्राप्तुं शल्यक्रियाः कर्तुं शक्नुवन्ति ।

चक्रस्य नियमनस्य अतिरिक्तं डाउनरेगुलेशनं IVF इत्यस्य सफलतायाः दरं सुधारयितुम् अपि सहायकं भवितुम् अर्हति । प्राकृतिकमासिकधर्मचक्रस्य समये सामान्यतया केवलं एकं अण्डं परिपक्वं भवति, मुक्तं च भवति, येन निषेचनस्य, भ्रूणसंस्कृतेः च सम्भावना सीमिताः भवन्ति । अण्डाशय-उत्तेजक-औषधानां डाउनरेगुलेशन-करणेन, उपयोगेन च वैद्याः एकस्मिन् चक्रे बहु-अण्डानि प्राप्तुं शक्नुवन्ति, येन निषेचनस्य, भ्रूण-संस्कृतेः च सम्भावना वर्धते एतेन न केवलं IVF इत्यस्य सफलतायाः दरः वर्धते, अपितु भ्रूणस्थापनार्थं वा भ्रूणस्य क्रायोसंरक्षणार्थं वा भ्रूणस्य अधिकं चयनं अपि प्राप्यते ।