समाचारं

कूपिकविकृततायाः कारणानि कानि सन्ति ? किं कर्तव्यम् ?

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गर्भधारणस्य सज्जतां कुर्वतीनां बहवः महिलानां कृते कूपिकविकासः महती चिन्ताजनकः विषयः अस्ति । यदि कूपाः अविकसिताः सन्ति, निर्वहनं कर्तुं असमर्थाः च सन्ति तर्हि गर्भधारणस्य प्रक्रियां परिणामं च प्रभावितं करिष्यति ।

कूपिकविकृततायाः समस्यां ज्ञातुं प्रथमं कूपस्य स्रोतः आरभ्यत ।

सामान्यस्त्रीषु यौवनात् आरभ्य कूपाः पुनः पुनः विकसिताः परिपक्वाः च भवन्ति ।

निर्गतं अण्डं गर्भनलिकेः अम्पुलायां भवति, अभिलाषितं प्रिन्स चार्मिंग् इत्यनेन सह मिलितुं पूर्णनिषेचनं च प्रतीक्षते।

परन्तु यदि केचन बाधाकारकाः सन्ति तर्हि कूपाः "वृद्धाः" भूत्वा स्थगितरूपेण विकासं कर्तुं न शक्नुवन्ति अथवा अपरिपक्वाः कूपाः अण्डानि मुञ्चन्ति, येन स्त्रियाः गर्भधारणं कठिनं भवति

कूपिकविकारस्य लक्षणम्

एजेनेसिस् : कूपाः न विकसिताः भवन्ति, केवलं अत्यल्पस्तरस्य एव ।

लघुकूपाः : कूपाः अपरिपक्वाः भवन्ति, प्रायः १८ मि.मी.

कूपाः गोलाः न भवन्ति: ते विकासे गोलाः न भवन्ति, अण्डाकाराः, अथवा "करसकोर-आकाराः" अपि भवन्ति, निषेचनक्षमता च नास्ति ।

कूपाः न भग्नाः भवन्ति : कूपाः परिपक्वाः भवन्ति परन्तु न भग्नाः भवन्ति, अण्डाशयं कर्तुं न शक्नुवन्ति ।